समाचारं

chaosheng丨व्यक्तिगतरूपेण air china c919 इत्यस्य परीक्षणं कृतवान्, अभूतपूर्वः मृदुः अनुभवः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:26

चाओ न्यूजस्य ग्राहकः तु चेन्क्सिन् इत्यस्य संवाददाता यू झुटियनं लिखति

रिपोर्टरः तु चेन्क्सिन् इत्यस्य चित्रम्

लघुतया उड्डीय सुचारुतया क्रूज् कृत्वा क्षौमरूपेण अवतरन्तु।

यदि भवान् c919 इत्यस्य सवारीयाः अनुभवस्य वर्णनार्थं लघुतमं मार्गं उपयोक्तुं इच्छति तर्हि उपर्युक्तं वाक्यं अधिकं उपयुक्तम् अस्ति । परन्तु स्वदेशनिर्मितविशालविमानेन यात्रा अस्मान् तस्मात् अपेक्षया बहु अधिकं आनयति । एयर चाइना c919 इत्यस्य यथार्थतया अनुभवं कृत्वा अस्माकं मेड इन चाइना इत्यस्य गुणवत्तायाः, परिचर्यायाः च गहनतया अवगतिः अस्ति ।

११ सितम्बर् दिनाङ्के सायं एयर चाइना इत्यस्य प्रथमं सी९१९ विमानं हाङ्गझौ क्षियाओशान् अन्तर्राष्ट्रीयविमानस्थानके अवतरत्, नागरिकविमाननस्य सर्वोच्चशिष्टाचारस्य जलद्वारेण गत्वा हाङ्गझौ-नगरे प्रथमवारं दृश्यते स्म चाओ न्यूज-पत्रिकायाः ​​संवाददाता प्रथमे घरेलु-सी९१९-विस्तारित-परिधि-विमानेन पञ्जीकरण-सङ्ख्यां बी-९१९एक्स्-इत्यनेन उड्डीयत इति सौभाग्यं प्राप्तवान् यत् तस्याः रात्रौ २०:०२ वादने हाङ्गझौ-नगरात् उड्डीय २१:५२ वादने बीजिंग-राजधानी-अन्तर्राष्ट्रीय-विमानस्थानकं प्राप्तम्

अस्मिन् विमाने ca1727 इति विमानयाने संवाददाता ज्ञातवान् यत् एयर चाइना इत्यस्य प्रथमस्य c919 इत्यस्य अनुभवाय हाङ्गझौ-नगरम् आगताः पञ्च यात्रिकाः यावत् आसन् ।

बीजिंगनगरे महाविद्यालये अध्ययनं कुर्वन् पूर्वोत्तरचीनदेशस्य ली बङ्ग्युः युवकः एयर चाइना सी९१९ इति विमानस्य अनुभवार्थं एकस्मिन् दिने बीजिंग-हाङ्गझौ-योः मध्ये आगत्य आगत्य उड्डीय गतः यदा अहं बीजिंगतः हाङ्गझौ-नगरम् आगतः तदा अहं अर्थव्यवस्था-वर्गस्य टिकटं क्रीतवन् आसीत्, परन्तु यदा अहं हाङ्गझौ-नगरात् बीजिंग-नगरं प्रत्यागतवान् तदा अर्थव्यवस्था-वर्गस्य टिकटं पूर्वमेव विक्रीतम् आसीत्, अतः अहं दन्तं संकुचितवान्, व्यापार-वर्गस्य चिकित्सायाः आनन्दं प्राप्तुं प्रायः ३,००० युआन्-रूप्यकाणि व्ययितवान्

"बृहद्विमानस्य स्वप्नः" स्वनेत्रेण साक्षी भूत्वा दशकैः जनानां मध्ये यः उत्साहः निहितः अस्ति सः मुक्तः अभवत् ।

रिपोर्टरः तु चेन्क्सिन् इत्यस्य चित्रम्

आरामः प्रभावशाली अस्ति

विमानस्थानकस्य एयर चाइना क्षेत्रे यात्रिकाः लॉटरी-क्रीडायां भागं ग्रहीतुं शक्नुवन्ति ।

केबिनं प्रविष्टमात्रेण संवाददाता अवलोकितवान् यत् अनेकेषां विमानमाडलानाम् विपरीतम् यत्र सामानस्य विभागः उद्घाटयितुं उपरि धक्कायते, एयर चाइना c919 इत्यस्य सामानस्य विभागः उद्घाटयितुं अधः आकर्षयति, यत् भिन्न-भिन्न-उच्चतायाः जनानां कृते अधिकं मैत्रीपूर्णं भवति तथा च आसने जनान् अधिकं आरामदायकं करोति शिरः विशालं आरामदायकं च अनुभवति।

विमाने आरुह्य सर्वेषां प्रति दयालुः विमानसेविकः वु क्षियाओचुन् संवाददातृणां अनुरोधेन एकैकं व्यापारवर्गस्य आसनानां मुख्यविषयान् संवाददातृभ्यः दर्शितवान् - अनन्यनिजीकर्णपट्टिकाः, मोबाईलयन्त्रधारकाः, गुप्तपेयस्थानकानि, बाह्यसज्जा च। अलङ्कारः, केन्द्रस्य बाहुपाशक्षेत्रस्य अनुकूलनं कुर्वन् ।

एयर चाइना इत्यस्य c919 इत्यस्य विषये यात्रिकाः यत् अधिकं प्रशंसन्ति तत् अस्ति यत् त्रयाणां प्रमुखविमानसेवानां c919 विमानानाम् मध्ये अस्य आसनविन्यासः सर्वाधिकं विशालः अस्ति । विमानस्य कुलम् १५८ आसनानि सन्ति, येषु ८ व्यापारिकवर्गस्य आसनानि सन्ति येषां अग्रे पृष्ठतः १०१.६ से.मी , ११४.३ से.मी. चाइना ईस्टर्न् एयरलाइन्स् तथा चाइना साउथर्न् एयरलाइन्स् इत्येतयोः १६४ आसनानां विन्यासस्य तुलने अर्थव्यवस्थावर्गस्य आसनानां एकपङ्क्तिः न्यूनीकृता अस्ति, येन प्रत्येकपङ्क्तौ आसनानां मध्ये ५.०८ सेन्टिमीटर् दूरं वर्धितम्

सुरक्षानिर्गमः विशेषतया विस्तृतः अस्ति, यस्य अन्तरं भवति114.3सेन्टिमीटर् ।रिपोर्टरः तु चेन्क्सिन् इत्यस्य चित्रम्

यदा सवारी-अनुभवस्य विषये पृष्टः तदा अर्थव्यवस्था-वर्गस्य १.८ मीटर्-उच्चः यात्री लिआङ्ग्-महोदयः अवदत् यत् एतत् "आरामदायकम्" अस्ति तथा च तस्य दीर्घाः पादौ बहु अधिकं शिथिलतां अनुभवति स्म यदा सः बोइङ्ग् ७३७-विमानस्य सवारीं करोति स्म तदा तस्य जानुनि सर्वदा अग्रे आसनस्य पृष्ठभागे प्रहारं करोति स्म तथा च "आरामदायकम्" इव अनुभूतम्। १.७८ मीटर् ऊर्ध्वः पेङ्गमहोदयः केवलं पादौ लङ्घयितुं शक्नोति ।

अपि च, एयर चाइना सी९१९ अर्थव्यवस्थावर्गस्य आसनानां उपयोक्तृ-अनुकूलः विवरणः अस्ति, यत् तेषां डिजाइनं "उभयतः संकीर्णं मध्ये च विस्तृतं" भवति आसनं ४६.९९ से.मी., येन मध्ये यात्रिकाः अधिकं आरामेन उपविष्टुं शक्नुवन्ति, विशेषतः बृहत्तरशरीरयुक्तानां यात्रिकाणां कृते ।

आरामः न केवलं आसनान्तरात् एव आगच्छति। संवाददाता अर्थव्यवस्थावर्गस्य आसनानां कृते एव उच्चाङ्कान् अपि दत्तवान् - प्रत्येकं आसनं पृष्ठकुशनेन सुसज्जितं भवति, शिरःपाशः षड्दिशः समायोज्यः भवति, कुर्सीपृष्ठं ऋजुं कृत्वा उपविष्टस्य आसनं स्वाभाविकं भवति, तथा च एतत् जनान् न ददाति "sitting upright" इति भावः, अतः अल्पाः एव जनाः स्वपीठं पृष्ठतः अवनयन्ति।

रिपोर्टरः तु चेन्क्सिन् इत्यस्य चित्रम्

उल्लेखनीयं यत् अर्थव्यवस्थावर्गस्य आसनपृष्ठस्य उपरि मोबाईलफोनधारकः अस्ति यत् भवान् स्वस्य मोबाईलफोनं क्षैतिजरूपेण स्थापयितुं शक्नोति, यत् भवतः हस्तान् मुक्तं कर्तुं परिपूर्णम् अस्ति। अर्थव्यवस्थावर्गे त्रयाणां आसनानां समूहस्य पृष्ठभागे usb-c तथा usba चार्जिंग् इन्टरफेस् द्वौ स्तः ।

अस्य यात्रीविमानस्य उड्डयनगुणवत्तायाः विषये संवाददाता अधिकं प्रभावितः अभवत् । उड्डयनसमये प्रायः पुश-बैक-भावना नास्ति, समग्र-उड्डयन-प्रक्रिया च अतीव सुचारुः भवति, लघु-निगलनवत् । अतः अपि अविश्वसनीयं अवरोहणम् अस्ति: पूर्वं उड्डयनकाले कियत् अपि बृहत् वा लघु वा, धावनमार्गे "बैङ्ग" अनिवार्यतया भवति स्म, परन्तु c919 "यथा मन्दं उत्तिष्ठामि तथा मन्दं पतति; अहं मम आस्तीनानि तरङ्गयामि तथा च एकं मेघं मा हरतु” इति ।

विमानात् अवतरित्वा संवाददाता अनेकैः सहविमानचालकैः सह किञ्चित् चर्चां कृत्वा निष्कर्षं गतवान् यत् एतत् प्राप्तुं विमानस्य डिजाइनस्य निर्माणस्य च उच्चस्तरः, विमानस्य कप्तानस्य नियन्त्रणस्य उच्चस्तरः च अपरिहार्यः अस्ति

c919 हाङ्गझौ क्षियाओशान् अन्तर्राष्ट्रीयविमानस्थानके अवतरत्, शनैः शनैः "जलद्वारेण" गत्वा ४१० स्थातुं वाहनं कृतवान् । रिपोर्टरः याओ यिंगकाङ्गः तथा च छायाचित्रकारः तान शेन्जी इत्यस्य छायाचित्रम्

विमानं अतीव आज्ञाकारी उड्डीयते

विमानं उत्तमम् अस्ति वा न वा, विमानचालकस्य सर्वाधिकं वचनं भवति ।

अर्धमासपूर्वं एयर चाइना-सङ्घस्य c919-दलस्य कप्तानः, सामान्यविमाननकोर्-इत्यस्य ७-उड्डयन-समूहस्य कप्तानः च वाङ्ग-यान्-इत्यनेन एव समायोजन-विमानस्य उड्डयनं कृतम् आसीत् यदा c919-विमानं वितरितम् आसीत् तस्मात् पूर्वं सः बोइङ्ग्-७७७,-विमानं उड्डीयमानः आसीत् एयरबस् ३३०, एयरबस् ३२० इत्यादीनां विमानानाम्, १५,००० घण्टाभ्यः अधिकः उड्डयनसमयः ।

"c919 इत्यस्य डिजाइनस्य, कार्यक्षमतायाः, नियन्त्रणस्य भावस्य, मानव-कम्प्यूटर-अन्तर्क्रियायाः च दृष्ट्या अतीव उच्चस्तरं प्राप्तम् अस्ति, "विमानं अतीव आज्ञाकारीरूपेण उड्डीयते" इति।

वाङ्ग यान । स्रोतः चीन विमानन समूह कं, लि.

सीजीटीएन-रिपोर्ट्-अनुसारं एयर चाइना-सी९१९-बेडायां १० अनुभविनो विमानचालकाः पूर्वमेव कार्यं कुर्वन्ति, ते वाणिज्यिक-विमानन-प्रशिक्षणे भागं गृह्णन्ति चेत् प्रतिदिनं न्यूनातिन्यूनं ७ घण्टाः उड्डीयन्ते, ततः एकघण्टां यावत् उड्डयन-अवरोहण-मार्गस्य प्रशिक्षणं कुर्वन्ति तनावपूर्णमासद्वयानन्तरं विमानचालकाः c919 चालनयोग्यतां प्राप्तवन्तः ।

२७ वर्षाणि यावत् सुरक्षिततया उड्डीयमानः नागरिकविमाननस्य वरिष्ठः कप्तानः चेन् जियाङ्गुओः चाओ न्यूजस्य संवाददातृभ्यः अवदत् यत् २०१५ तमस्य वर्षस्य जुलैमासे c919 इत्यस्य मुख्यनिर्माता वु गुआन्गुइ इत्यनेन तस्य समीपम् आगत्य c919 इत्यस्य कृते मैत्रीपूर्णं अन्तरफलकं युक्तं मॉडलं रूपेण डिजाइनं कर्तुं आशा प्रकटिता पायलट्, अतः सः तस्य व्यापकरूपेण उपयोगं कर्तुं आशास्ति। नागरिकविमानचालकमण्डले उच्चप्रतिष्ठायुक्तः चेन् जियाङ्गुओ प्रमुखघरेलुविमानसेवानां विमानचालकानाम् आयोजनं कृत्वा "उड्डयनवृत्तम्" निर्मातुं सक्रियरूपेण सल्लाहं सुझावं च दत्तवान्

"c919 इत्यस्य केचन डिजाइनाः अस्माकं सुझावं स्वीकृतवन्तः, विशेषतः काकपिट् पर्यावरणनियन्त्रणस्य दृष्ट्या, यत् मुख्यस्य डिजाइनरस्य मूल अभिप्रायस्य अनुरूपं भवति, यत् पायलट् कृते मैत्रीपूर्णं अन्तरफलकं युक्तं मॉडलं डिजाइनं कर्तुं भवति। वस्तुतः अनेके मॉडल् सन्ति पर्याप्तं उपयोक्तृ-अनुकूलाः न सन्ति।

चेन् जियाङ्गुओ इत्यनेन उदाहरणं दत्तम् । "एकदा अहं चतुर्दिनानि यावत् पङ्क्तिबद्धरूपेण उड्डीयत, अहं प्रायः मम पादौ उत्थापयितुं अपि न शक्तवान्।" शरीरं।

एते सूक्ष्माः डिजाइनाः न केवलं विमानचालकानाम् स्वास्थ्येन सह सम्बद्धाः सन्ति, अपितु "उड्डयनवृत्तेन" उत्थापितानां विषयाणां प्रतिक्रियारूपेण एतेषां पूर्णविचारानन्तरं c919 इत्यस्य डिजाइनस्य तदनुसारं सुधारः कृतः अस्ति मताः सुझावाः च।

"मुख्य-इञ्जिनीयरस्य वु गुआन्घुई इत्यस्य वचनेषु c919 इत्यस्य जन्मनः आरभ्य प्रत्यक्षतया दिग्गजानां स्कन्धेषु स्थितम् अस्ति। एतत् प्रत्यक्षतया चतुर्थ-पीढीयाः वाणिज्यिक-विमानम् अस्ति। एतत् पूर्णं फ्लाई-बाय-तार-नियन्त्रण-प्रणालीं स्वीकुर्वति, तस्य सुरक्षा च अस्ति envelope." chen jianguo told chao news reporter , पूर्वस्य सर्वेषां यात्रीविमानानाम् विफलतायाः पाठं पूर्णतया ज्ञातवान्, यत् विलम्बेन आगमनस्य लाभः अस्ति।

चेन् जियाङ्गुओ इत्यनेन c919 इत्यस्य अवलोकनं मूल्याङ्कनं च अन्यदृष्टिकोणेन कृतम्, यत् तस्मादपि स्फूर्तिदायकम् अस्ति यत् "एयरबस् अथवा बोइङ्ग् इत्यस्य समर्थनं विविधदेशेभ्यः अस्ति, परन्तु सर्वथा, ते वाणिज्यिककम्पनयः सन्ति। c919 इत्यनेन जनानां सर्वेषां पक्षानां, वित्तस्य, तथा च देशस्य सर्वेभ्यः अपि च विश्वस्य सामग्रीः।" , सावधानीपूर्वकं उच्चगुणवत्तायुक्तं उत्पादं निर्मायन्तु, तथा च सम्पूर्णं निजीविमानमण्डलं c919 इत्यस्मिन् किञ्चित् योगदानं दातुं शक्नोति, यत् दर्शयति यत् चीनस्य विशालविमानउद्योगे पर्याप्तं आकर्षणं समन्वयः च अस्ति।

कष्टप्रदः दीर्घः मार्गः

१९८० तमे दशके चीनस्य प्रथमे बृहत् जेट्-यात्रीविमानस्य y-10 परियोजनायाः महती समस्या अभवत्, यत् अन्तर्राष्ट्रीय-मान्यता-विमान-योग्यतायाः आवश्यकताः कथं पूरयितुं शक्यन्ते, अर्थात् नागरिकमार्गेषु उड्डयनार्थं उपयुक्ताः इति

सैन्यविमानात् भिन्नं नागरिकविमानयानयात्रीविमानानाम् अत्यधिकयात्रीक्षमतायाः, नित्ययात्रायाः च कारणेन सुरक्षायाः विश्वसनीयतायाः च अत्यन्तं उच्चाः आवश्यकताः सन्ति

अमेरिकीसैन्यस्य उच्च-उच्चतायाः उच्चगति-विमानस्य sr-71 "ब्लैकबर्ड्" इत्यस्य परीक्षण-उड्डयनस्य सेवायाः च समये विश्वसनीयतायाः विषयेषु एकतृतीयभागं यावत् हानिः अभवत्, परन्तु एतेन "ब्लैकबर्ड्" इति प्रसिद्धं विमानं भवितुं न निवारयति तथा च... इतिहासे गच्छन् ।

परन्तु मैकडोनेल् डग्लस् डीसी-१० यात्रिकविमानेषु १५ मध्ये कुलम् प्रायः ४०० विमानेषु दुर्घटना अभवत् अस्य यात्रीविमानस्य नाम "किङ्ग् आफ् एयर क्रैश" इति, "कर्सड् एयरक्राफ्ट्" इति च आसीत् । ब्रिटिश-फ्रांस्-देशयोः "कॉन्कॉर्ड्"-इत्येतयोः सुपरसोनिक-यात्रीविमानाः एकवारं एव दुर्घटिताः भूत्वा विपणात् निवृत्ताः ।

रिपोर्टरः तु चेन्क्सिन् इत्यस्य चित्रम्

नागरिकविमानन-उद्योगे विमानसुरक्षादोषाणां प्रति शून्यसहिष्णुता वर्तते अतः येषु देशेषु पूर्वं नागरिकविमानन-उद्योगः आरब्धः, तेषु विमानस्य संरचनात्मकशक्तिः, इञ्जिनविश्वसनीयता, दुर्घटनायाः सम्मुखे विकृतिः, विकृतिः इत्यादयः कठोरविस्तृतविमानयोग्यतामानकाः निर्मिताः तथा पक्षिणः आघातस्य अनन्तरं प्रतिक्रिया आसनव्यवस्था, आपत्कालीननिर्गमस्य स्थानं, नियन्त्रणबटनस्य, हस्तकस्य च वर्णः, आसनमेखलायाः आकारः च इव लघुः भवति

विमानयोग्यतामानकेषु प्रायः प्रत्येकं वस्तु वास्तविकमार्गपरिवहनस्य दुर्घटनाप्रकरणात् आगच्छति । चतुर्भिः शब्दैः तस्य वर्णनं कर्तुं "रक्तयुक्तः पाठः" इति । एतादृशाः नियमाः निरन्तरं अद्यतनं क्रियन्ते, अधिककठोराः विस्तृताः च भवन्ति, नागरिकविमानयानयात्रीविमानानाम् प्रवेशस्य सीमा अपि अधिकाधिकं भवति

यदा २००७ तमे वर्षे बृहत्विमानानाम् प्रमुखा विज्ञानप्रौद्योगिकीपरियोजना औपचारिकरूपेण स्थापिता तदा चीनीयविमानजनानाम् समक्षं आव्हानं आसीत् यत् विमानेन न केवलं विमानयोग्यतायाः आवश्यकताः पूर्तव्याः, अपितु महत्त्वपूर्णतया, तस्य संचालनं विपण्य-उन्मुखरूपेण कर्तव्यम् आसीत् येन विमानसेवाः धनं प्राप्तुं शक्नुवन्ति स्म । परन्तु अस्मिन् समये अन्तर्राष्ट्रीयव्यापारिकयात्रीविमानविपण्ये बोइङ्ग्, एयरबस् इत्येतयोः दिग्गजयोः एकाधिकारः कृतः अस्ति world.

रिपोर्टरः तु चेन्क्सिन् इत्यस्य चित्रम्

आरम्भादेव कोमाक् इत्यनेन निर्धारिताः लक्ष्याः विश्वस्य उन्नतस्तरात् अग्रे आसन् । चीनस्य प्रथमस्य क्षेत्रीयस्य जेट्-विमानस्य एआरजे-२१ इत्यस्य द्वितीयः मुख्यः डिजाइनरः वू गुआङ्गहुई सी९१९ परियोजनायाः मुख्यः अभियंता अभवत् । समयस्य विरुद्धं दौडं कर्तुं वु गुआन्गुइ इत्यनेन ६११, ७२४ च कार्यप्रणालीं कार्यान्वितुं दलस्य नेतृत्वं कृतम् । ६११ सप्ताहे ६ दिवसाः ११ घण्टाः च कार्यं कर्तुं निर्दिशति, यत् दैनिकं राज्यं भवति, यदा तु ७२४ कार्यव्यवस्थायां गम्भीरकालस्य मध्ये सप्ताहे ७ दिवसाः, २४ घण्टाः कार्यं कर्तुं आवश्यकं भवति, तथा च कर्मचारिणः क्रमेण कार्यपालिषु विश्रामं च कुर्वन्ति .

दीर्घः मार्गः, कष्टप्रदः, कष्टप्रदः च आसीत् ।

२००८ तमे वर्षे देशस्य १३ प्रान्तेषु नगरेषु च एरोस्पेस्, इलेक्ट्रॉनिक्स, धातुविज्ञान, सामग्री इत्यादीनां उद्योगानां ४७ यूनिट्-मध्ये ४६८ विशेषज्ञाः २० शिक्षाविदः च संयुक्तं डिजाइनं कृतवन्तः, यत् चीनस्य नागरिकविमानविकासस्य इतिहासे अपूर्वम् आसीत्

कोमाक् इत्यनेन अस्य यात्रीविमानस्य कृते कठोर-आवश्यकतानां श्रृङ्खला प्रस्ताविता, यत्र कर्षणं न्यूनीकर्तुं, रिक्तभारं न्यूनीकर्तुं, कार्बन-उत्सर्जनस्य न्यूनीकरणं, परिचालनव्ययस्य १०% अधिकं न्यूनीकरणं च अस्ति कोमाक् इत्यनेन विमानयोग्यतामानकानां विकासदिशायाः पूर्वानुमानं कृतम् अस्ति तथा च अन्तर्राष्ट्रीयविमानयोग्यतामानकानां अपेक्षया अधिकानि आवश्यकतानि निर्धारितानि सन्ति । डिजाइनदलः प्रथमं भविष्यस्य ग्राहकानाम् आवश्यकताः, मतं च श्रुतुं बहुविधविमानसेवानां भ्रमणं कृतवान् ।

वु गुआङ्गहुई उड्डयनप्रशिक्षणं कुर्वन् अस्ति । स्रोतः - अजुल् विमानसेवा

सः विमानचालकस्य दृष्ट्या परिकल्पितस्य विमानस्य अवगमनार्थं ५० वर्षाणाम् अधिकवयस्कः मुख्यः अभियंता वु गुआङ्गहुई अपि पायलट्-प्रशिक्षणे भागं गृहीत्वा पायलट्-अनुज्ञापत्रं प्राप्तवान्

ग्राहकानाम् आवश्यकतानुसारं अनुकूलितं वाणिज्यिकयात्रीविमानम् इति वक्तुं शक्यते ।

c919 इत्यस्मिन् नूतनाः प्रौद्योगिकीः व्यापकरूपेण स्वीक्रियन्ते । अस्य सुपरक्रिटिकल् एयरफोइल मुख्यपक्षयोः युग्मं 2,000 पक्षस्य डिजाइनात् चयनितं अनुकूलितं च 11 लक्षं cpu घण्टानां माध्यमेन गणितं च एतत् न केवलं सुनिश्चितं करोति यत् विमानं न्यूनकर्षणेन अधिकवेगेन उड्डीयेत, अपितु उड्डयनस्थिरतां मनोवृत्तिनियन्त्रणक्षमतां च सुनिश्चितं करोति

अस्य धडस्य पक्षस्य च अधिकांशः भागः शेनयाङ्गविमाननिगमात्, एक्सएसी अन्तर्राष्ट्रीयः, चेङ्गडुविमाननिगमः, हाफीसमूहः, होङ्गडुसमूहः, चाङ्गफेईकम्पनी, विमाननसंस्थायाः ६३७, एयरोस्पेस्संस्थानः ३०६, शङ्घाईविमाननिगमः, तथा च ज़ीजीयुनाइटेड् इत्यस्य झेजियांगविमाननिगमात् आगच्छति .

स्रोतः : comac

c919 इत्यनेन आन्तरिकमङ्गोलियादेशस्य xilinhot विमानस्थानकं, तृणभूमिषु गभीरे, gobi इत्यत्र च उच्चतापमानस्य परीक्षणविमानयानं कृतम् अस्ति, "flaming mountain" इति आन्तरिकमङ्गोलियादेशस्य हुलुन्बुइर्-विमानस्थानके, यत् हिमेन हिमेन च आच्छादितम् अस्ति; इदं अधिकतमं ब्रेकिंग ऊर्जा बाधित-उड्डयन-परीक्षणं सम्पन्नवान् अस्ति

रोल-प्रवणपरीक्षणे c919 १०५° उड्डीयते स्म तथा च यदा पक्षाः भूमौ लम्बवत् भवन्ति स्म तदा अपि नियन्त्रणीयम् आसीत्, यत् कार्य-विश्वसनीयता-परीक्षण-उड्डयन-मध्ये c919-इत्यस्य औसत-दैनिक-उपयोग-दरात् दूरम् अधिकम् आसीत् reached 9 hours ;विमानस्य पूर्णभूआपातकालीननिष्कासनपरीक्षायां १९२ स्वयंसेवकाः ६ चालकदलस्य सदस्याः च अन्धकारे केवलं ७९ सेकेण्ड् मध्ये एव निष्कासनं सम्पन्नवन्तः

२०२२ तमस्य वर्षस्य अगस्तमासे c919 इत्यनेन ५७९ परीक्षणविमानविषयाः, ३७४६ उड्डयनपरीक्षास्थितिबिन्दवः, १६६९ भूपरीक्षाः च सम्पन्नाः । तस्मिन् एव वर्षे सेप्टेम्बरमासे चीनदेशस्य नागरिकविमानप्रशासनेन निर्गतं प्रकारप्रमाणपत्रं प्राप्तवान् । ९ दिसम्बर् दिनाङ्के विश्वस्य प्रथमं c919 विमानं आधिकारिकतया चीनपूर्वीयविमानसेवायाः कृते प्रदत्तम् ।

चीनदेशस्य बहवः जनाः "बोइङ्ग् ७४७ इत्यस्य विनिमयरूपेण १ अर्बं मोजायुगलानां निर्यातनं" इति संकेतं श्रुतवन्तः ." .

उच्चस्तरीयनिर्माणस्य मुकुटे बृहत् नागरिकविमानविमानं सर्वदा "रत्नम्" एव अस्ति ।

कोमाक् इत्यस्य आँकडानुसारं विश्वे २०,५६३ यात्रीविमानाः सन्ति, येषु ३,६९५ चीनीयविमानेषु सन्ति, येषां १८% भागः अस्ति । भविष्ये एतत् अनुपातं २१.१% यावत् वर्धयितुं शक्नोति । c919 इत्यस्य मूल्यं ७० कोटि युआन् भवति, बोइङ्ग् ७८७ अथवा एयरबस् ए३५० इत्यादीनां नूतनानां विस्तृतशरीरयुक्तानां यात्रिकविमानानाम् मूल्यं १.५ बिलियनतः २.५ बिलियन युआन् यावत् भवति

एतादृशेन विशालेन आदेशेन कियत् आन्तरिकमागधा उत्तेजितुं शक्यते, यद्यपि तस्य भागः एव आन्तरिकरूपेण स्थानान्तरितः भवति? कति कार्याणि सृज्यन्ते ?

किं अपेक्षितं यत् c919 इत्यस्य उपरिभागे अधिकाधिकाः चीनदेशीयाः युवानः विमानन-उद्योगे सम्मिलितुं आकर्षयिष्यन्ति | c919 तः c929 पर्यन्तं, ततः c939 पर्यन्तं...पञ्चमहाद्वीपानां चतुर्णां महासागरानां च आकाशरेखासु उड्डीयमानानां बृहत्विमानानाम् चीनदेशस्य दृष्टिः साकारतायाः दूरं नास्ति।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया