समाचारं

“उड्डयनं” कर्तुं स्वप्नः नास्ति, झेजिआङ्ग-ड्रोन्-परीक्षणस्थलं द्रष्टुं शक्यते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्चसप्ततिवर्षेभ्यः अग्रे गत्वा भव्यप्रकरणानाम् लेखनस्य अनन्तरं झेजियाङ्गः सर्वदा व्यावहारिकः, अग्रणीः, वीरतया अग्रणीः च अभवत् विपण्य-उन्मुख-सुधारस्य आरम्भे अग्रणीत्वं स्वीकृत्य चीनस्य प्रथमः निजी-उद्यमः, प्रथमः व्यावसायिक-बाजारः, प्रथमः संयुक्त-स्टॉक-सहकारी च जातः, निजी-अर्थव्यवस्था च डिजिटल-युगे अद्यापि अग्रणीः अस्ति, अभवत् च अङ्कीय अर्थव्यवस्थायाः विकासे अग्रणीः प्रान्तः मञ्च अर्थव्यवस्थायाः अभिनवविकासः देशस्य अग्रणी अस्ति।

अन्तिमेषु वर्षेषु झेजियांगः वैज्ञानिक-प्रौद्योगिकी-नवाचार-क्षमतानां वर्धनं प्रमुखस्थाने स्थापयितुं आग्रहं कृतवान्, नवीनतायाः गहनतां वैज्ञानिक-प्रौद्योगिकी-नवाचार-प्रणालीनां निर्माणं च सशक्ततया प्रवर्धितवान्, समन्वय-तन्त्रे सुधारं कृतवान्, निरन्तरं नवीनक्षेत्राणि नवीनं च उद्घाटितवान् उच्चगुणवत्तायुक्तविकासाय पटलानि, नूतनगतिस्य नूतनलाभानां च निर्माणं त्वरितम् अकरोत् ।

नूतन-उत्पादकता-प्रतिनिधि-उद्योगेषु अन्यतमः इति नाम्ना "अल्प-उच्चता-अर्थव्यवस्था" अस्मिन् वर्षे उष्णः शब्दः अस्ति । निम्न-उच्चता-अर्थव्यवस्थायाः प्रारम्भिक-अनुमोदकत्वेन, झेजिआङ्ग-संस्थायाः निम्न-उच्चता-अर्थव्यवस्थायाः उपयोगेन उच्चस्तरीयं, उच्च-ऊर्जा-विमानस्थानक-केन्द्रं, आधुनिक-विमान-उद्योग-समूहं च निर्मातुं शीर्ष-स्तरीय-डिजाइन-दस्तावेजानां श्रृङ्खला जारीकृता अस्ति

मुख्यालयस्य संवाददाता यू चेन् : झेजियांग-नगरस्य ताइझोउ बे न्यू डिस्ट्रिक्ट्-विमानस्थानके अस्मिन् वर्षे मार्चमासे प्रथमवारं कुलदीर्घता १२०० मीटर्, चौड़ाई च ३० मीटर् इति धावनमार्गः सम्पन्नः अभवत्, ततः उद्याने उत्पादितानां यूएवी-विमानानाम् उपयोगः न कृतः need to be sent outside for test flights after they are offline here सर्वं कर्तुं शक्यते, येन उद्यमस्य व्ययस्य महती रक्षणं भवति।

विमानस्थानके एकदर्जनाधिकाः ड्रोन्-विमानाः, भिन्न-आकारस्य मानवयुक्ताः विमानाः च निरुद्धाः सन्ति, ये सर्वे अद्य परीक्षण-विमानस्य प्रतीक्षां कुर्वन्ति एतेषां विमानानाम् एकं लक्षणं अस्ति यत् एतानि सर्वाणि ताइजौ-नगरे स्थानीयतया निर्मिताः अत्रैव वितरितानि च । उदाहरणार्थं, changying 6a ऊर्ध्वाधर-उड्डयन-अवरोहण-नियत-पक्ष-uav-यानेन अस्मिन् वर्षे मे-मासे jiaojiang, taizhou-नगरस्य dachen-द्वीपात् zhejiang-नगरस्य taizhou bay new area-विमानस्थानकं प्रति विशालं पीतं क्रॉकरं सफलतया नीतवान्, येन जलयानस्य मूल-2.5 घण्टाः लघुः अभवत् २५ निमेषपर्यन्तं । एषः प्रथमः स्थल-द्वीप-अन्तर-विधा-ड्रोन्-रसद-मार्गः अपि अस्ति यः झेजियांग-प्रान्ते उद्घाटितः अस्ति, भविष्ये झेजियांग-नगरे अधिकाधिकाः एतादृशाः मार्गाः भविष्यन्ति, "समुद्रीभोजन-स्वतन्त्रतायाः" साक्षात्कारः अपि स्वप्नः एव नास्ति

वेइहाङ्ग-सम्बद्धः ड्रोन् चीनदेशस्य प्रथमः ऊर्ध्वाधरः उड्डयन-अवरोहण-ड्रोन् अस्ति यः 5g सार्वजनिकजालसम्बद्धानां उपयोगं करोति । इदं 5g संजाले सूचनासञ्चारं भण्डारणं च साक्षात्कर्तुं शक्नोति, तथा च दूरतः प्रतिबन्धितं विना उड्डयनस्थितौ चित्रदत्तांशं संसाधितुं शक्नोति उदाहरणार्थं, हाङ्गझौ-नगरस्य एकः पायलट् ताइझोउ-नगरे अपि स्वतन्त्रतया ड्रोन्-इत्यस्य नियन्त्रणं कर्तुं शक्नोति, तथा च ड्रोन्-इत्यस्य दीर्घकालीन-बैटरी अस्ति जीवनं ३ घण्टापर्यन्तं स्थातुं शक्नोति तथा च अस्य अधिकतमं क्रूजिंग्-परिधिः २४० किलोमीटर्-पर्यन्तं भवति ।

ड्रोन्-इत्यस्य अतिरिक्तं स्थले मानवयुक्तानि विमानानि अपि सन्ति विज्ञानकथाचलच्चित्रे दृश्यं इव कृत्वा come into reality.

संवाददाता ज्ञातवान् यत् ताइझोउ बे न्यू एरिया विमानस्थानकस्य टर्मिनल् भवनम् अपि अस्मिन् वर्षे अन्ते यावत् सम्पन्नं भविष्यति तावत् यावत् ड्रोन्, मानवयुक्तानि विमानानि च एकीकृतं उड्डयनं प्राप्नुयुः। ताइझोउ बे न्यू एरिया विमानस्थानकं केन्द्रत्वेन कृत्वा एयरोस्पेस् उद्योगशृङ्खलायां ७० तः अधिकाः अपस्ट्रीम तथा डाउनस्ट्रीम कम्पनयः ताइझोउ बे न्यू एरिया इत्यत्र एकत्रिताः सन्ति । भागनिर्माणतः, सम्पूर्णयन्त्रनिर्माणात् आरभ्य, ड्रोन-अनुप्रयोगात्, विमाननसंस्कृतेः अन्वेषणपर्यन्तं, २०२८ तमे वर्षे ताइझोउ, झेजियांग-नगरं देशस्य उन्नत-ड्रोन-उद्योगस्य उच्चभूमिः भविष्यति, तथा च मूल-उद्योग-परिमाणं ३० अरब-युआन्-पर्यन्तं भविष्यति

(स्रोतः : cctv news client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया