समाचारं

आयातितानां औषधानां “अन्तर्धानस्य” विषये प्रश्नः : रोगिणः किमर्थं “क्रयणं कठिनं” इति पश्यन्ति ? केन्द्रीकृतक्रयणस्य के प्रभावाः सन्ति ?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मातापितरः स्वसन्ततिं माइकोप्लाज्मा निमोनिया-दर्शनार्थं नेष्यन्ति परन्तु आयातितं एजिथ्रोमाइसिन्-उपयोगं कर्तुं असमर्थाः इति विषये एकः लेखः व्यापकरूपेण अग्रे प्रेषितः अस्ति, तस्य विषये ध्यानं च दत्तम् अस्ति फलतः "आयातितौषधानां क्रयणं कठिनम्" तथा "आयातमूलौषधानां विधानं चिकित्सालयाः कृते अधिकाधिकं कठिनं भवति" इत्यादयः पुनः अनेकेषां जनानां चर्चायाः विषयाः अभवन्

अतः चीनदेशे आयातितानां मूलौषधानां वास्तविकः चिकित्साशास्त्रीयः उपयोगः कः ? "आयातितौषधानि" "क्रेतुं कठिनाः" सन्ति वा ? रोगिणः किमर्थम् एवं अनुभवन्ति ? किं मात्रायाः मूल्यस्य विकल्पानां च मध्ये उत्तमः सन्तुलनः अस्ति ?

आयातितं एजिथ्रोमाइसिन् न अन्तर्धानं जातम् : प्रथमाष्टमासेषु विक्रयः ४० कोटि युआन् अतिक्रान्तवान्

पूर्वोक्तलेखे माइकोप्लाज्मा निमोनिया इत्यस्य उल्लेखः कृतः, तस्य पूर्णं नाम माइकोप्लाज्मा निमोनिया निमोनिया (mpp) अस्ति, यत् माइकोप्लाज्मा निमोनिया संक्रमणेन उत्पद्यमानं फुफ्फुसस्य शोथं निर्दिशति, यस्मिन् ब्रोन्ची, ब्रोन्कियोल्स्, एल्विओली, अन्तरालीय फुफ्फुसाः च सम्मिलिताः भवितुम् अर्हन्ति लोकप्रियविज्ञानस्य लेखस्य "हुआशन् संक्रमणम्" इत्यस्य अनुसारं माइकोप्लाज्मा निमोनिया इति एकः विशेषः सूक्ष्मजीवः अस्ति यः सम्पूर्णे विश्वे दृश्यते, सः भिन्न-भिन्न-परिमाणेषु संक्रमणं जनयितुं शक्नोति, तस्य संक्रमण-विधिः च सामान्य-शीत-सदृशः भवति अधिकांशतया केषाञ्चन जनानां मन्दशीतलक्षणं एव भवति, परन्तु दुर्लभेषु सन्दर्भेषु निमोनिया-रोगः भवितुम् अर्हति ।

"बालेषु माइकोप्लाज्मा निमोनियायाः निदानस्य चिकित्सायाश्च मार्गदर्शिकाः (२०२३ संस्करणम्)" इत्यस्य अनुसारं हल्केषु प्रकरणेषु आस्पतेः प्रवेशस्य आवश्यकता नास्ति, जलस्य विद्युत् विलेयस्य च संतुलनं सुनिश्चित्य पर्याप्तविश्रामस्य ऊर्जायाः च सेवनस्य आवश्यकता भवति अतिजठनशक्तियुक्तानां उपवासस्य च कृते जलं विद्युत् विलेयकं च पूरयितुं आवश्यकम् । येषां शुष्ककासः तेषां विश्रामं महत्त्वपूर्णतया प्रभावितं करोति तेषां कृते यथायोग्यं टीसनिवारकौषधानि उपयोक्तुं शक्यन्ते । मार्गदर्शिकाः स्पष्टतया सूचयन्ति यत् एमपीपी-रोगस्य कृते मैक्रोलाइड्-प्रतिजीवकदवाः प्राधान्यं चिकित्सां कुर्वन्ति, यत्र एजिथ्रोमाइसिन्, क्लैरिथ्रोमाइसिन्, एरिथ्रोमाइसिन्, रॉक्सिथ्रोमाइसिन्, एसिटाइलकिटाथ्रोमाइसिन् च सन्ति

मार्गदर्शिकानुसारं माइकोप्लाज्मा निमोनियायाः औषधचिकित्सायां एजिथ्रोमाइसिन् खलु महत्त्वपूर्णः विकल्पः अस्ति । राज्यस्य खाद्य-औषध-प्रशासनस्य आधिकारिक-दत्तांशकोशस्य अनुसारं सम्प्रति एजिथ्रोमाइसिन्-इत्यस्य कृते ६२४ घरेलु-औषध-अनुमोदनानि ९ आयातित-औषध-अनुमोदनानि च सन्ति, येषु सर्वेषु कैप्सूल, दाना, गोल्यः, शुष्कनिलम्बनानि इत्यादीनि विविधानि खुराकरूपाणि सन्ति

पूर्वोक्तलेखे उल्लिखितं आयातितं औषधं अमेरिकादेशात् फाइजरस्य एजिथ्रोमाइसिन् इन्जेक्शनम् आसीत् अन्ततः मातापितरौ बालचिकित्सालये चिकित्सालये निक्षिप्तौ यथा इच्छन्ति तथा औषधं प्राप्तवन्तौ। एकः घरेलु औषधविशेषज्ञः द पेपर इत्यस्मै अवदत् यत् मालवस्तूनाम् उपरि कम्पनीनियन्त्रणस्य कारणात् एजिथ्रोमाइसिन् इन्जेक्शन् केवलं प्रथमस्तरीयनगरेषु बालविशेषचिकित्सालयेषु एव निर्धारितुं शक्यते यत्र ते स्थिताः सन्ति, तथा च सामान्यचिकित्सालयेषु न विहिताः। मालनियन्त्रणस्य विशिष्टकारणानां विषये पूर्वोक्ताः औषधविशेषज्ञाः अवदन् यत् ते स्पष्टाः न सन्ति ।

चीनदेशे एजिथ्रोमाइसिन्-उत्पादानाम्, इन्जेक्शन्-सहितस्य च उत्पादनस्य, आपूर्तिस्य च विषये द पेपर-संस्थायाः संवाददातारः फाइजर-चाइना-इत्यस्य सम्पर्कं कृतवन्तः, परन्तु अधिकारी सकारात्मकं प्रतिक्रियां न दत्तवान् संवाददाता आधिकारिकमार्गेभ्यः ज्ञातवान् यत् चीनदेशस्य अधिकांशप्रान्तेषु एजिथ्रोमाइसिन् इत्यस्य त्रयः मात्रारूपाः सामान्यतया अन्तर्जालद्वारा विक्रीयन्ते, अनेकेषु प्रान्तेषु च जालपुटात् निवृत्तेः कोऽपि घटना नास्ति विशेषतः देशे २६ प्रान्तेषु एजिथ्रोमाइसिन् इन्जेक्शन् ऑनलाइन विक्रीयते, देशे २३ प्रान्तेषु एजिथ्रोमाइसिन् शुष्कनिलम्बनं ऑनलाइन विक्रीयते, देशे ३० प्रान्तेषु एजिथ्रोमाइसिन् गोल्यः ऑनलाइन विक्रीयन्ते, एजिथ्रोमाइसिन् इत्यस्य त्रयः खुराकरूपाः १ तः उपलभ्यन्ते to 8 in 2024. मासिकविक्रयः 400 मिलियन युआन् अधिकं भवति।

चीन औषधविश्वविद्यालयस्य स्कूल् आफ् इन्टरनेशनल् मेडिकल बिजनेस इत्यस्य प्राध्यापकः लु युन् इत्यनेन द पेपर इत्यनेन सह साक्षात्कारे उक्तं यत् आयातितं एजिथ्रोमाइसिन् इन्जेक्शनं सम्प्रति झेजियांग सहितं २६ प्रान्तेषु सामान्यतया ऑनलाइन विक्रीयते, तथा च चिकित्सासंस्थाः स्वतन्त्रतया नैदानिकार्थं आयातितं एजिथ्रोमाइसिन् इन्जेक्शनं क्रेतुं शक्नुवन्ति आवश्यकताः आयातितानां औषधानां “अन्तर्धानं” इति कोऽपि घटना नास्ति । आयातित-एजिथ्रोमाइसिन्-इत्यस्य अतिरिक्तं वर्तमानकाले देशव्यापीषु चिकित्सालयेषु औषधालयेषु च विपण्यभागस्य प्रायः ६०% भागं घरेलु-एजिथ्रोमाइसिन्-उत्पादानाम् अस्ति राष्ट्रीयसङ्गठनेन चयनितघरेलु एजिथ्रोमाइसिन् शुष्कनिलम्बनस्य केन्द्रीकृतक्रयणस्य आयोजनं कृतम् विजयीमूल्यानि १ युआन/पुटतः अधिकं न आसन्, तेषु अधिकांशः सुप्रसिद्धानां घरेलुऔषधकम्पनीनां उत्पादाः आसन् एकः प्रकारः एजिथ्रोमाइसिन् इन्जेक्शन् बालकेषु माइकोप्लाज्मा न्यूमोनिया-रोगस्य चिकित्सां न प्रभावितं करिष्यति ।

आयातितानि औषधानि “क्रेतुं कठिनाः” इति रोगिणः किमर्थं मन्यन्ते: बहुराष्ट्रीयाः औषधकम्पनयः केन्द्रीकृतक्रयणे भागं ग्रहीतुं उत्साहिताः न सन्ति

यद्यपि एजिथ्रोमाइसिन्-इञ्जेक्शन् "अन्तर्धानं" न जातम्, तथापि आयातित-औषधानि "कठिनक्रयणं" अथवा "कठिनं विहितं" इति भावः अस्ति इति अनिर्वचनीयम्, रोगी-पक्षतः वैद्यपक्षतः च

यः वैद्यः चतुःपञ्चवर्षं यावत् घरेलुतृतीयचिकित्सालये कार्यं कृतवान् तस्य प्रत्यक्षः अनुभवः अस्ति तथा च सहजतया अनेकेषां औषधानां नामकरणं कृतवान् ये सामान्यतया चिकित्साशास्त्रे निर्धारिताः आसन् परन्तु सम्प्रति दैनिकबहिःरोगीव्यवस्थायां न उपलब्धाः सन्ति

लु युन् इत्यनेन उक्तं यत् केन्द्रीकृतक्रयणस्य, स्थिरतामूल्यांकननीतीनां च उन्नतिकारणात्, चिकित्सालयानाम् औषधनिर्देशस्य आदतयः परिवर्तमानाः सन्ति, मूलसंशोधनस्य स्थाने उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च समीक्षितानि जेनेरिक औषधानि, विशेषतः घरेलुऔषधानि च प्रतिस्थापयितुं प्रवृत्तिः अन्तर्राष्ट्रीयप्रथा च उत्तमाः प्रभावाः।

लु युन इत्यनेन उल्लिखितः “केन्द्रीकृतक्रयणम्” राज्येन आयोजितस्य औषधस्य केन्द्रीकृतक्रयणस्य संदर्भं ददाति 2018 तः आरभ्य केन्द्रीकृतौषधक्रयणस्य पायलट्-कार्यं कर्तुं 4 नगरपालिकाः 7 उपप्रान्तीयनगराणि च संगठितानि आसन् मूलभूतं तर्कं “volume in मूल्यस्य विनिमयः” इति । अत्र "मात्रा" सामान्यतया समग्रदेशं निर्दिशतिसार्वजनिक अस्पतालप्रायः ६०%-७०% माङ्गल्याः, सार्वजनिकचिकित्सालयानाम् अयं भागः चयनित-उत्पादानाम् क्रयणं कर्तव्यम् । वर्तमान समये राज्येन आयोजितानां केन्द्रीकृतौषधक्रयणस्य ९ बैचः सम्पन्नाः सन्ति, तत्र सम्बद्धाः प्रजातयः पर्याप्तप्रतिस्पर्धायुक्ताः सामान्यौषधाः सन्ति २०२३ तमस्य वर्षस्य अन्ते आरब्धस्य औषधक्रयणस्य नवमं समूहं उदाहरणरूपेण गृहीत्वा, अस्मिन् कुलम् ४२ प्रजातयः सन्ति, येषु प्रायः ५०% इन्जेक्शन्-प्रपत्राणि सन्ति, बहुविधानाम् आवेदककम्पनीनां संख्या १० अधिका अस्ति अन्ते ४१ प्रकाराः औषधाः सफलतया क्रीताः, चयनितौषधानां मूल्यं च औसतेन ५८% न्यूनीकृतम् ।

केन्द्रीकृतक्रयणस्य बोलीं जितुम् विशिष्टाः नियमाः जटिलाः सन्ति, परन्तु सामान्यतया, यथा अधिकं न्यूनता, तावत् अधिका बोली विजयी भविष्यति, ततः आपूर्तिक्षेत्रं प्राथमिकताम् अददात् तथा च क्रयस्य परिमाणं बृहत्तरं भविष्यति, स्वाभाविकतया च अधिकानि उत्पादानि एकः निश्चितः विविधताः बृहत् विपण्यभागः प्राप्तुं शक्यते । यतो हि मूल्यकटनेन कार्यप्रदर्शने प्रभावः भवितुम् अर्हति, अतः बहवः बहुराष्ट्रीयाः औषधकम्पनयः केन्द्रीकृतक्रयणे भागं ग्रहीतुं बहु उत्साहिताः न सन्ति । उदाहरणरूपेण मार्च २०२० तमे वर्षे केन्द्रीकृतक्रयणस्य तृतीयं समूहं गृह्यताम्, एस्ट्राजेनेका, एली लिली, फाइजर इत्यादीनां बहुराष्ट्रीय औषधकम्पनीनां प्रत्यक्षतया समाप्तिः अभवत् यतोहि तेषां उद्धरणं सर्वोच्चप्रभाविघोषितमूल्यं अतिक्रान्तम्।

यदि भवान् केन्द्रीकृतक्रयणे भागं न गृह्णाति वा भागं न गृह्णाति परन्तु बोलीं परित्यजति तर्हि बहुराष्ट्रीयऔषधकम्पनीनां सम्बन्धितउत्पादाः स्वाभाविकतया विजेतानां बोलीदातृणां अधिकारं न भोक्ष्यन्ति, तथा च मूल-अस्पताल-अन्तर्गत-बाजारात् बहिः निपीडिताः भविष्यन्ति परन्तु निचोडः मुख्यतया चिकित्सालयविपण्यस्य केन्द्रीकृतक्रयणे केन्द्रितः अस्ति, यस्य अर्थः न भवति यत् औषधकम्पनीनां एते उत्पादाः चीनीयविपण्यतः निवृत्ताः सन्ति। अनेकाः बहुराष्ट्रीयाः औषधकम्पनयः ई-वाणिज्यम्, औषधालयाः, निजीचिकित्सासंस्थाः इत्यादीनां विक्रयमार्गाणां विकासं कर्तुं चयनं कुर्वन्ति, रोगिणः च स्वव्ययेन क्रयणं कर्तुं शक्नुवन्ति

चीनदेशस्य विपण्यतः बहवः आयाताः, मौलिकाः च औषधाः अपि निवृत्ताः सन्ति । राष्ट्रीयचिकित्सबीमाप्रशासनेन सह सम्बद्धस्य मीडियामञ्चस्य "चीनचिकित्साबीमा" इत्यस्य wechat सार्वजनिकलेखे २०२४ तमे वर्षे मेमासे प्रकाशितस्य लेखस्य अनुसारं अपूर्णसांख्यिकीयानां अनुसारं १६१ आयातितानि औषधानि सन्ति येषां पुनः पञ्जीकरणं मम देशे न कृतम् अस्ति , यत्र पूर्वं चिकित्साशास्त्रीयरूपेण सामान्यतया प्रयुक्ताः बहवः प्रसिद्धाः औषधाः अपि सन्ति । उदाहरणतयाgskजीएसके इत्यनेन निर्मिताः एडेफोविर् डिपिवोक्सिल् गोलियाः वर्षद्वयाधिकं यावत् घरेलुविपण्यतः निलम्बिताः सन्ति। परिणामतः औषधस्य अन्तरं स्वदेशोत्पादितैः औषधैः पूरितम् अस्ति । वास्तविक-जगतः शोधपरिणामाः दर्शयन्ति यत् रक्तशर्करा-निवृत्ति-प्रभावशीलतायाः दृष्ट्या तथा च यकृत्-गुर्दा-कार्यस्य क्षतिः इत्यादीनां प्रतिकूल-प्रतिक्रियाणां दृष्ट्या घरेलु-मेटफार्मिन्-इत्येतयोः आयातित-मूल-औषधयोः मध्ये कोऽपि महत्त्वपूर्णः अन्तरः नास्ति , clinical guidelines प्रथमपङ्क्तौ औषधरूपेण इदं न अनुशंसितम्;एन्टेकाविर्, टेनोफोविर् इत्यादीनि औषधानि प्रथमपङ्क्तिविरोधी औषधत्वेन तेषां प्रभावशीलतायाः सुरक्षायाश्च सह एडेफोविर् डिपिवोक्सिलः क्रमेण नैदानिकप्रयोगात् क्षीणः अभवत्

उपर्युक्ते लेखे सूचितं यत् चीनीयजनानाम् चिकित्सा-स्वास्थ्य-संरक्षणे आयातितानां मूल-औषधानां योगदानं चीनस्य उद्घाटनस्य द्वारं केवलं व्यापकतया व्यापकतया उद्घाटितं भविष्यति तथा च आयातित-मूल-औषधानां स्वागतं करिष्यति यत् ते निष्पक्ष-प्रतियोगितायां भागं गृह्णन्ति तथा च भविष्ये चिकित्सा-सेवासु सेवां कुर्वन्ति |. व्यापकदृष्टिकोणं स्वीकृत्य आशां कर्तुं सल्लाहः भवति यत् सर्वाणि घरेलु-विदेशीय-वित्तपोषित-औषध-कम्पनयः अभिनव-औषधानां जेनेरिक-औषधानां च अनुसन्धान-विकासयोः परिश्रमं करिष्यन्ति, गुणवत्तायाः प्रभावशीलतायाश्च माध्यमेन व्यापक-विपण्य-चिकित्सा-मान्यतां जितुम्, सामान्यजनस्य च सुधारं करिष्यन्ति | समुचितमूल्येषु औषधानां प्राप्तिः सुखस्य, सुरक्षायाः भावः।

लेखमाला