समाचारं

मम देशस्य कार्यरतजनसंख्यायाः परिमाणं, संरचना च कथं परिवर्तिता? “विलम्बितनिवृत्ति” इत्यनेन सह किं सम्बन्धः ? विशेषज्ञ व्याख्या

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः ११ तमे सत्रे वैधानिकनिवृत्तिवयोः क्रमिकविस्तारस्य कार्यान्वयनविषये निर्णयस्य मसौदां समीक्षायै प्रस्तूय राज्यपरिषदः प्रस्तावस्य समीक्षा कृता।

यथा यथा जनसंख्यायाः वृद्धत्वं गभीरं भवति तथा तथा मम देशस्य कार्यरतजनसंख्यायाः आकारे संरचनायां च महत्त्वपूर्णाः परिवर्तनाः अभवन्, यस्य अर्थः अस्ति यत् सामाजिकधनस्य निर्माणं कुर्वन्तः श्रमशक्तिसमूहाः अपि परिवर्तन्ते |. वैधानिकनिवृत्तिवयोः विलम्बं कर्तुं सुधारपरिहारैः सह एषः परिवर्तनः कथं सम्बद्धः?

तथ्याङ्कानि दर्शयन्ति यत् मम देशे २०१२ तः ५९ वर्षाणां कार्यवयोवृद्धानां संख्यायां न्यूनता आरब्धा अस्ति, तथा च श्रमबलस्य आयुःसंरचना अपि अधिकं वृद्धा अभवत् १५ तः ६४ वर्षाणां जनानां अनुपातः १५ तः ५९ वर्षाणि यावत् आयुषः ६४ इत्यनेन स्पष्टं ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता, २००० तमे वर्षे २७.३% आसीत् ।२०२२ तमे वर्षे अपि ४१.९१% यावत् वर्धते, यत्र औसतवार्षिकवृद्धिः ०.६६% भविष्यतिअस्माकं देशः श्रमस्य आपूर्तिं न्यूनीकर्तुं आव्हानं प्राप्नोति।

चीनस्य रेन्मिन् विश्वविद्यालयस्य श्रमिकमानवसंसाधनविद्यालयस्य डीनस्य झाओ झोङ्गस्य मते कानूनीनिवृत्तिवयोसुधारस्य विलम्बं कृत्वा प्रणालीनिर्माणद्वारा श्रमबाजारे वृद्धानां सहभागिता वर्धयित्वा श्रमबलस्य आकारः वर्धते .उत्पादनस्य महत्त्वपूर्णकारकत्वेन सम्पूर्णसामाजिक-अर्थव्यवस्थायाः विकासाय महत्त्वपूर्णम् अस्ति । श्रमात् प्राप्तस्य आयस्य माध्यमेन एतेषां वृद्धसमूहानां समग्रं उपभोगस्तरः वर्धते ।श्रम-आपूर्तितः श्रम-आयः यावत् उपभोगतः औद्योगिक-निर्माणपर्यन्तं सद्-चक्रं निर्मितं भविष्यति ।

तस्मिन् एव काले उच्चविद्यालयशिक्षायाः लोकप्रियतां प्रवर्धयितुं, व्यावसायिक-तकनीकी-शिक्षायाः अनुकूलतां वर्धयितुं, उच्चशिक्षायाः नामाङ्कन-दरं वर्धयितुं च इत्यादिभिः उपायैः मम देशस्य श्रम-बलस्य प्रतिव्यक्ति-शिक्षण-वर्षेषु वर्षे वर्षे वृद्धिः अभवत् | वर्ष। उत्तीर्णःसेवानिवृत्ति आयुः विलम्बं कुरुतइदं अधिकसक्षमान्, अनुभविनां, ज्ञातां, अनुभविनां च श्रमिकसमूहान् उत्पादन-आर्थिक-क्रियाकलापयोः निरन्तरं भागं ग्रहीतुं समर्थं कर्तुं शक्नोति, येन सामाजिक-अर्थव्यवस्थायाः विकासे, क्रियाकलापस्य च सुधारः भवितुम् अर्हति

चीनदेशस्य रेन्मिन् विश्वविद्यालयस्य प्राध्यापकः डोङ्ग केयोङ्गः अवदत् यत् अस्माकं देशस्य भविष्यस्य विकासः उच्चगुणवत्तायुक्तानां मानवसंसाधनानाम् उपरि निर्भरः अस्ति। देशस्य व्यवस्थायाः कारणात् अस्माकं शिक्षास्तरस्य उन्नतिः अभवत् । आधुनिकस्य शक्तिशालिनः समाजवादीदेशस्य निर्माणे अस्माकं देशस्य अग्रिमपदस्य कुञ्जी उच्चगुणवत्तायुक्ताः मानवसंसाधनाः सन्ति। एषा नीतिः श्रमिकाणां कृते यदा इच्छन्ति तदा निवृत्तेः अधिकारं ददाति, यत् वस्तुतः उत्तमाः अपेक्षाः सृज्यन्ते । व्यक्तिः यथा यथा मानवपुञ्जे निवेशं करोति तथा तथा अधिकं समयं कार्यं कर्तुं भवति, न तु "एकः आकारः सर्वेषां कृते उपयुक्तः" इति कार्यं कर्तुं असमर्थः भवति । अतः एषा व्यवस्था अस्मात् पक्षात् मानवसंसाधनस्य गुणवत्तायाः उन्नतिं प्रवर्धयिष्यति ।

(सीसीटीवी रिपोर्टर ली होंगगांग, तांग लेई, झू जिनसोंग, ली झीचाओ, हुनान टीवी, जियांगक्सी टीवी, गुइझोउ टीवी)

सम्बन्धित पठन

निवृत्तौ किमर्थं विलम्बः ? मम देशस्य जनसङ्ख्यायाः जरायां के परिवर्तनाः सन्ति ? विशेषज्ञ व्याख्या →

निवृत्तौ किमर्थं विलम्बः ? कार्यवयोवृद्धजनसंख्यायां परिवर्तनेन आरभ्यताम्