समाचारं

विद्यालयस्य वर्णानां पुनः प्रयोगः भवति, तस्य स्थाने बृहत्तराणि वर्णानि स्थापितानि भवन्ति, यत् अन्वेषणीयम् अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

अद्यैव बीजिंगनगरशिक्षाआयोगेन "प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां विद्यालयवर्दीप्रबन्धनस्य अधिकं सुदृढीकरणस्य विषये रायाः" जारीकृताः।प्रस्तावितं यत् प्राथमिक-माध्यमिक-विद्यालयस्य वर्णाः छात्रैः स्वैच्छिकक्रयणस्य सिद्धान्तस्य पालनम् कुर्वन्ति, विद्यालयाः च छात्रवर्दीनां पुनःप्रयोगस्य अन्वेषणं कर्तुं शक्नुवन्ति, संसाधनानाम् अपव्ययस्य न्यूनीकरणाय पुरातनवर्दीनां नूतनानां वर्दीनां आदानप्रदानं, लघुवर्दीनां बृहत्परिधानानाम् आदानप्रदानम् इत्यादीनां पुनःप्रयोगतन्त्राणां नवीनीकरणं कुर्वन्ति।

एषा वार्ता बहिः आगता एव तया नेटिजन्स् मध्ये उष्णचर्चा आरब्धा ।छात्राणां शैक्षणिकजीवने प्रायः विद्यालयस्य वर्णानां अतीव महत्त्वपूर्णा भूमिका भवति ।एकतः वर्दीवेषः विद्यालयस्य मानकीकृतप्रबन्धनस्य सुविधां करोति तथा च विद्यालयस्य समग्रप्रतिबिम्बं सुदृढं करोति अपरतः विद्यालयस्य वर्णा अपि परिसरसंस्कृतेः वाहकेषु अन्यतमः अस्ति, छात्राणां पीढीनां यौवनस्मृतिं वहति, छात्राणां विशिष्टं मानसिकं च दर्शयति दृष्टिकोणं जीवनशक्तिं च ।

विद्यालयस्य वर्दी विद्यालयावस्थायां आवश्यकी इति वक्तुं शक्यते ।अस्याः तात्कालिकस्य आवश्यकतायाः कारणात् एव प्रायः केषाञ्चन विद्यालयवर्दीनां क्रयणस्य पृष्ठे व्यापारशृङ्खला निगूढा भवति । केषाञ्चन मीडिया-समाचार-अनुसारं बहवः अभिभावकाः विद्यालय-वर्दीभिः सह दीर्घकालं यावत् संघर्षं कुर्वन्ति, यतो हि वर्णानां गुणवत्ता भिन्ना, शैल्याः जटिलाः, अद्यतनस्य आवृत्तिः द्रुतगतिः, अथवा विद्यालयाः तान् क्रेतुं बाध्यन्ते, अथवा निर्दिष्टाः वर्दीनिर्मातारः महत् मूल्यं धारयन्ति।सामान्यतया विद्यालयस्य वर्णानां विषये विवादः मुख्यतया विद्यालयस्य वर्णानां व्यय-प्रभावशीलतायां विद्यालयस्य वर्णानां क्रयणे च केन्द्रितः अस्ति ।

बीजिंगनगरशिक्षाआयोगेन प्रस्तावितः स्वैच्छिकक्रयणसिद्धान्तः व्यावहारिकचिन्तानां प्रतिक्रियां ददाति तथा च वास्तविकसमस्यानां सामना करोति।विद्यालयस्य वर्णानां क्रयणं अनिवार्यं न भवति चेदपि "मताः" छात्राणां विद्यालयस्य वर्णानां शैल्याः वर्णस्य च अनुसारं स्वकीयानि वर्णानि चयनं कृत्वा निर्मातुं शक्नुवन्ति प्रत्येकस्मिन् मण्डले शिक्षाप्रशासनिकविभागाः विद्यालयवर्दीप्रबन्धनस्य क्रयणस्य च पद्धतीनां निर्माणं करिष्यन्ति छात्रस्वैच्छिकतायाः सिद्धान्तानुसारं ते मण्डले विद्यालयवर्दीनां चयनार्थं क्रयणार्थं च मानकीकृतप्रक्रियाम् निर्मास्यन्ति, तथा च विद्यालयवर्दीकार्यन्वयनमानकानां स्पष्टीकरणं करिष्यन्ति , क्रयणकालः तथा सेट्-सङ्ख्या, मूल्यनिर्धारण-तन्त्रम्, शुल्क-आवश्यकता इत्यादयः ।

वर्धमानानाम् विद्यालयस्य छात्राणां कृते आस्तीनानि ह्रस्वाः, पतलूनस्य पादाः ह्रस्वाः च भवितुं पूर्वं एकवर्षद्वयं वा यावत् सुयोग्यं विद्यालयस्य वर्णा न धारयितुं शक्यतेविद्यालयस्य वर्णानि दैनिकवस्त्राणि न सन्ति।बीजिंग-नगरीय-शिक्षा-आयोगेन प्रस्तावितं विद्यालय-वर्दी-पुनःप्रयोग-प्रतिरूपं नवीन-पुनर्प्रयोग-तन्त्राणां माध्यमेन विद्यालय-वर्दी-पुनर्प्रयोगं साक्षात्करोति, यथा पुरातन-वर्दी-आदान-प्रदानं नूतनानां कृते, लघु-वर्दीनां बृहत्-वर्दी-आदान-प्रदानम् इत्यादयः, एतत् न केवलं संसाधनानाम् अपव्ययस्य न्यूनीकरणं करोति, परन्तु छात्राणां पर्यावरणजागरूकतां सामाजिकदायित्वं च संवर्धयति .

क्षियान् झिन्झी प्राथमिकविद्यालयस्य विद्यालयवर्दीविरासतकार्यक्रमे शिक्षकः तृतीयश्रेणीयाः छात्रान् स्वकीयानि लघुविद्यालयवर्दीनि धारयितुं प्रथमश्रेणीछात्रेभ्यः प्रेषयितुं निर्देशयति। फोटो यांग xilong, xinhuanet द्वारा

विगतवर्षद्वये बहवः स्थानानि विद्यालयवर्दीसुधारस्य प्रयत्नाः आरब्धाः, नूतनानां विद्यालयवर्दीसुधारपरिपाटानां अन्वेषणं च आरब्धवन्तः । अस्मिन् वर्षे जूनमासे गुआङ्गडोङ्ग-प्रान्तीयशिक्षाविभागेन जनमतं प्राप्तुं "प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां विद्यालयवर्दीनां प्रबन्धनस्य सुदृढीकरणस्य मार्गदर्शकमताः (टिप्पण्याः मसौदा)" जारीकृताः टिप्पणीनां मसौदे स्पष्टतया उक्तं यत् छात्राणां अभिभावकानां च विद्यालयस्य वर्णानां क्रयणार्थं किमपि प्रकारेण बाध्यता न कर्तव्या। तथा च बहुकालपूर्वं शेन्झेन्-विद्यालयस्य वर्णाः, ये उत्तमगुणवत्तायुक्ताः, सरलाः, फैशनयुक्ताः च सन्ति, कदापि कुत्रापि च क्रेतुं शक्यन्ते, तेषां उच्चगुणवत्तायाः, न्यूनमूल्यस्य च कारणेन पुनः लोकप्रियाः अभवन्

विद्यालयवर्दीसुधारस्य बहवः प्रयासाः ज्ञातवन्तः यत् विद्यालयवर्दीः छात्राणां स्वस्थवृद्धेः सेवां कर्तुं स्वस्य मूलप्रयोजनं प्रति प्रत्यागन्तुं अर्हन्ति।विद्यालयस्य वर्णानां क्रयणं अनिवार्यं नास्ति, यत् छात्राणां व्यक्तिगततायाः स्वतन्त्रतायाः च आदरं करोति, हरितविकासस्य अवधारणायाः सक्रियः अभ्यासः अपि अस्ति, तथा च देशस्य अन्येषु भागेषु विद्यालयवर्दीनां मानकीकृतप्रबन्धनाय उपयोगी सन्दर्भः प्रेरणाञ्च प्रदाति .

अस्मिन् विषये अन्तर्जालस्य उष्णचर्चायां मातापितरः विद्यालयस्य वर्णानां "अनिवार्यक्रयणं न" इति उत्सुकाः अपेक्षाः प्रकटितवन्तः तस्मिन् एव काले केचन संशयाः अपि सन्ति यत् विद्यालयः छात्राणां कृते यथार्थतया चयनस्य अधिकारं दास्यति वा? कार्यान्वयनस्तरस्य "अ-बाध्यता" कथं बाधितः न भवितुम् अर्हति ? एतासां समस्यानां कृते विद्यालयेन नियमितरूपेण आत्मपरीक्षणस्य आवश्यकता वर्तते तथा च प्रासंगिकशिक्षाविभागैः समये एव पर्यवेक्षणस्य हस्तक्षेपस्य च आवश्यकता वर्तते। तस्मिन् एव काले विद्यालयस्य वर्णानां पुनःप्रयोगस्य प्रचारः कथं करणीयः तथा च विद्यालयस्य वर्णानां पुनः उपयोगस्य समये उत्पद्यमानानां कीटाणुनाशकं, सफाई, स्वच्छता, सुरक्षा च इत्यादीनां विषयाणां निवारणं कथं करणीयम् इति अद्यापि व्यावहारिकस्तरस्य नूतनसमाधानस्य सम्मुखीभवति।

विद्यालयस्य वर्णानि छात्राणां विद्यालयवर्षेषु "द्वितीयत्वक्" भवन्ति ।अस्मिन् अर्थे अप्रवर्तनं कथं सहमतिः करणीयः तथा च स्वैच्छिकचयनं कथं आदर्शं करणीयम् इति अद्यापि विभिन्नस्थानेषु शिक्षाविभागैः निरन्तरं नवीनतायाः अन्वेषणस्य च आवश्यकता वर्तते।