समाचारं

प्राकृतिकसंसाधनमन्त्रालयः - भूमिप्रबन्धननीतीनां लालरेखानां सख्तीपूर्वकं पालनं कुर्वन्तु तथा च लालरेखाः भङ्गयितुं कदापि सुधारस्य बहाना न प्रयोजयन्तु

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सितम्बर्-मासस्य १० दिनाङ्के चोङ्गकिङ्ग्-नगरस्य वुशान्-मण्डलस्य मियाओयु-नगरस्य चाङ्गलियाङ्ग-ग्रामे ग्रामजनाः तण्डुल-कटनीयां व्यस्ताः आसन् । दृश्य चीन मानचित्र

प्राकृतिकसंसाधनमन्त्रालयस्य समाचारानुसारं ११ सितम्बरदिनाङ्के प्राकृतिकसंसाधनमन्त्रालयेन अद्यैव चोङ्गकिंगनगरे व्यापकभूमिसमेकनअनुभवविनिमयसभा आयोजिता, यत्र उच्चगुणवत्तायुक्तव्यापकस्य व्यापकरूपेण परिनियोजनाय "दशलक्षपरियोजनायाः" अनुभवं शिक्षणं प्रयोक्तुं च आवश्यकम् सम्पूर्णे क्षेत्रे भूमिसमेकनं, ग्रामीणोत्पादनस्य अनुकूलनं, तथा च जीवनं पारिस्थितिकीं च स्थानं, निवासयोग्यस्य, औद्योगिकस्य, सुन्दरस्य च ग्राम्यक्षेत्रस्य निर्माणं प्रवर्धयितुं, ग्राम्यक्षेत्रस्य समग्रपुनरुत्थानस्य दृढतया समर्थनं च करोति।

सभायां सम्पूर्णे क्षेत्रे व्यापकभूमिसमेकनं व्यवस्थितरूपेण प्रवर्धयितुं स्थिरं दीर्घकालीनप्रगतिः च प्राप्तुं व्यवस्थाः कृताः। अस्माभिः नीति-लालरेखाः स्थापयितव्याः, दल-केन्द्रीय-समितेः प्रमुख-नीतीः पूर्णतया, सटीकतया, व्यापकतया च अवगन्तुं, भूमि-व्यवस्था-सुधारस्य सम्यक्-दिशायाः पालनम्, भूमि-प्रबन्धन-नीति-लाल-रेखायाः सख्यं पालनम्, तथा च बहानानां प्रयोगः न कर्तव्यः | भूमिप्रबन्धननीतेः लालरेखाः भङ्गयितुं सुधारः। संगठनात्मकनेतृत्वं सुदृढं कर्तुं, सर्वेषु स्तरेषु मुख्यदायित्वं कार्यान्वितुं, विभागानां संयुक्तप्रयत्नानाम् लाभं ग्रहीतुं केन्द्रीक्रियितुं, नीतिव्यवस्थासु कार्यतन्त्रेषु च सुधारः आवश्यकः अस्ति स्थानीयस्थितिषु उपायानां अनुकूलनस्य आवश्यकतां प्रकाशयितुं तथा च भिन्नसंसाधनसम्पदां, भिन्नविकासस्थितीनां, विविधव्यावहारिकआवश्यकतानां च सह विभिन्नक्षेत्राणां वास्तविकस्थितेः आधारेण सटीकनीतयः कार्यान्वितुं आवश्यकम्। पूर्ण-प्रक्रिया-पर्यवेक्षणं सुदृढं कर्तुं, प्रान्तीय-नगरपालिका-काउण्टी-स्तरयोः सम्पूर्ण-प्रक्रिया-पर्यवेक्षण-तन्त्रस्य स्थापनां, सुधारणं च, परियोजना-अनुप्रयोगस्य, कार्यान्वयनस्य, स्वीकृतेः, पश्चात् प्रबन्धनस्य, अनुरक्षणस्य च सर्वेषां पक्षानां पर्यवेक्षणं सुदृढं कर्तुं च आवश्यकम् अस्ति

२०१९ तः प्राकृतिकसंसाधनमन्त्रालयेन देशे सर्वत्र नगराणि ग्रामाणि च मूलभूत-एककरूपेण व्यापकभूमि-एकीकरण-पायलट्-परियोजनानि परिनियोजितानि, निर्वहन्ति च तथा च सम्पन्नस्य भूमिनिवारणस्य कुलपरिमाणं ७२ लक्ष एकराधिकं भवति, येन नूतनानि लक्ष्याणि प्राप्तानि सन्ति सम्पूर्णे क्षेत्रे व्यापकं भूमिसमेकनं संवर्धितभूमिसंरक्षणस्य लालरेखानां रक्षणाय, ग्रामीण औद्योगिकभूमितत्त्वानां सक्रियीकरणाय, ग्रामीणजीवनवातावरणस्य सुधारणाय, नगरीयग्रामीणक्षेत्राणां साधारणसमृद्धिं प्रवर्धयितुं च महत्त्वपूर्णं मञ्चं जातम् अस्ति

सभायाः आवश्यकता आसीत् यत् वयं "दशकोटिपरियोजनानां" अनुभवे निहितानाम् नूतनानां सिद्धान्तानां, नूतनानां दृष्टिकोणानां, नूतनानां पद्धतीनां च गहनतया अवगन्तुं, प्रयोक्तुं च शिक्षेम। अस्माभिः जनानां वर्चस्वस्य, संयुक्तयोगदानस्य, साझीकृतलाभानां च पालनं करणीयम्, कृषकाणां व्यापकजनसमूहस्य मौलिकहितस्य प्रवर्धनं प्रारम्भबिन्दुः लक्ष्यं च ग्रहीतव्यं, जनमतस्य सम्मानः करणीयः, जनहितस्य रक्षणं करणीयम्, जनशासनं च सुदृढं कर्तव्यम्। नवीनता-सञ्चालितस्य हरित-विकासस्य च पालनम्, ग्रामीणक्षेत्रेषु पर्वत-नद्यः, वनानां, क्षेत्राणां, सरोवरानाम्, तृणानां, रेतानां च एकीकृत-संरक्षणं, पुनर्स्थापनं च समन्वययितुं, ग्रामीण-जीवन-वातावरणस्य सुधारणाय समन्वयं कर्तुं, निरन्तरं च आवश्यकम् अस्ति हरितजलस्य, लसत्पर्वतानां च सुवर्णरजतपर्वतानां परिवर्तनस्य मार्गं विस्तृतं कुर्वन्तु। समग्रनियोजनस्य समन्वयस्य च पालनम्, प्रमुखबिन्दून् प्रकाशयितुं, काउण्टी-आर्थिक-सामाजिक-विकासस्य समग्र-स्थितेः, भौतिक-भौगोलिक-प्रतिमानस्य प्राकृतिक-संसाधन-सम्पत्त्याः च विचारः, कार्यान्वयन-एककानां योजनायाः समन्वयः, कार्यान्वयन-अनुक्रमस्य, मञ्च-कार्यस्य च यथोचितरूपेण व्यवस्थापनं च आवश्यकम् अस्ति . अस्माभिः स्थानीयपरिस्थितौ उपायानां अनुकूलनं कृत्वा वर्गीकृतनीतयः कार्यान्वितुं, तृणमूलस्तरस्य वास्तविकस्थितेः पूर्णतया विचारः करणीयः, जनसमूहस्य इच्छा, संसाधनसंपदा, वित्तीयस्थितयः इत्यादीनां आधारेण सुधारणस्य भिन्नाः पद्धतयः निर्धारयितुं च अस्माभिः दृढता भवितुमर्हति। अस्माभिः नेतृत्वं सुदृढं कर्तुं तन्त्राणि च सुधारयितुम् अडिगः भवितुमर्हति, तथा च प्रान्तीयसमग्रदायित्वस्य, नगरपालिकायाः ​​पर्यवेक्षणस्य, तथा च काउण्टी-नगरीय-कार्यन्वयनस्य सिद्धान्तानुसारं, अस्माभिः सर्वकारीय-नेतृत्वेन, विभागीय-समन्वयेन, उपरि-अधः-सम्बन्धेन, सार्वजनिकेन च सह कार्य-तन्त्रं स्थापनीयम् | सहभागिता। अस्माभिः दीर्घकालं यावत् धैर्यं धारयितुं परिश्रमं च कर्तव्यं, राजनैतिकप्रदर्शनस्य विकासस्य च सम्यक् दृष्टिकोणं दृढतया स्थापयितव्यं, स्थापितानां लक्ष्याणां लंगरं करणीयम्, परिश्रमं च निरन्तरं कर्तव्यम्।

सभायां उच्चगुणवत्तायुक्तेन सम्पूर्णे क्षेत्रे व्यापकभूमिसमेकनस्य प्रवर्धनस्य कुञ्जीम् समीचीनतया ग्रहीतुं कुञ्जीयां बलं दत्तम्। ग्रामीणक्षेत्राणां स्थानिकविन्यासस्य अनुकूलनार्थं काउण्टीस्तरस्य समन्वयः, प्रथमं योजना, स्थानीयसूक्ष्म-समायोजनं च करणीयम् । "त्रयः क्षेत्राणि त्रीणि रेखाः च" इति परिभाषणस्य परिणामानां गम्भीरताम् अवलम्बयितुं आवश्यकम् अस्ति यत् व्यापकभूमिसमेकनस्य विन्यासस्य अनुकूलनस्य च नामधेयेन अन्तरिक्षस्य "बृहत् परिवर्तनं" कर्तुं न शक्यते संवर्धितभूमिः न्यूनीभवति किन्तु गुणवत्तायां सुधारः भवति, निर्माणभूमिक्षेत्रं न वर्धते, तथा च नगरविकाससीमा न्यूनीकृता न भवति संरक्षण लालरेखा लक्ष्य। संवर्धितभूमिमात्रायाः, गुणवत्तायाः, पारिस्थितिकीशास्त्रस्य च "त्रित्वस्य" रक्षणं, कृषिभूमिस्य केन्द्रीकृतस्य, सङ्गतस्य च सुधारस्य प्रवर्धनं च आवश्यकम् अस्ति निर्माणभूमिस्य समेकनं कार्यान्वितुं नगरीयग्रामीणनिर्माणभूमिवृद्धिं न्यूनतां च, सामूहिकव्यापारिकनिर्माणभूमिप्रवेशं च विपण्यां प्रवेशं च इति नीतिसाधनद्वयस्य सदुपयोगः आवश्यकः। प्राकृतिकपारिस्थितिकीपृष्ठभूमिरक्षणाय पुनर्स्थापनाय च सम्पूर्णे प्रदेशे सर्वेषां कारकानाम् समन्वयः आवश्यकः । जनसमूहस्य मुख्यभूमिकायां पूर्णं क्रीडां दातुं, सहनिर्माणं, सहशासनं, साझेदारी च साकारं कर्तुं, कृषकाणां इच्छानां पूर्णतया सम्मानं कर्तुं, कृषकाणां अधिकारानां हितानाञ्च प्रभावीरूपेण रक्षणं च आवश्यकम्।