समाचारं

ग्वाङ्गझौ-नगरे भूमि-निलामेषु नवीनपरिवर्तनानि, द्वयोः भूमि-पार्सलयोः "हस्तांतरणसमये प्रमाणपत्र-निर्गमनस्य" आवश्यकता वर्तते ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मन्दप्रक्रियासमयः" कदाचित् गृहक्रेतृणां नूतनगृहाणां विषये चिन्तासु अन्यतमः आसीत्, परन्तु अधुना एषा समस्या समाधानं क्रियते ।

गुआंगझौ सार्वजनिकसंसाधनव्यापारकेन्द्रेण हालमेव द्वौ आवासीयभूमिपार्सलौ सूचीबद्धौ, ये पन्युजिल्हे युएक्सिउमण्डले च स्थिताः सन्ति, यस्य कुलप्रारम्भिकमूल्यं प्रायः १.४११ अरब युआन् अस्ति, द्वयोः भूमिपार्सलयोः ११ अक्टोबर् दिनाङ्के सीमितसमयस्य बोली भविष्यति। तेषु पन्युमण्डले युशान् एवेन्यू इत्यस्य दक्षिणदिशि स्थितस्य बीसी०६०८१११ तथा बीसी०६०८००१ इत्येतयोः आरम्भमूल्यं प्रायः ८१५ मिलियन युआन् अस्ति, यस्य भूमिक्षेत्रं प्रायः ३६,४०० वर्गमीटर् अस्ति (यस्य स्थानान्तरणार्थं भूमिक्षेत्रं २१,००० वर्गमीटर् अस्ति) .भूमिप्रयोगः वाणिज्यिकभूमिः वाणिज्यिकभूमिसहितं भवति सामाजिकपार्किङ्गस्थानैः सह सङ्गतम्। नम्बर ३४५ गुआंगझौ एवेन्यू मिडिल, युएक्सिउ मण्डलस्य उत्तरदिशि स्थितस्य एडी०१६६१९ भूखण्डस्य आरम्भिकमूल्यं प्रायः ५९६ मिलियन युआन् अस्ति अग्निसंरक्षणभूमिः वाणिज्यिकभूमिः च सह सङ्गता आवासीयभूमिः।

उल्लेखनीयं यत् उपर्युक्तयोः भूमिहस्तांतरणघोषणायोः स्पष्टतया उक्तं यत् बोलीदातृभिः "वितरणसमये प्रमाणपत्रस्य निर्गमनम्" सेवाप्रतिरूपेण सह सहकार्यं कर्तुं प्रतिज्ञा कर्तव्या यत् क्रेतृभ्यः अचलसम्पत्स्वामित्वप्रमाणपत्रार्थं आवेदनस्य शर्ताः सन्ति इति सुनिश्चितं भवति यथासमये ते गृहं गृह्णन्ति .

"गृहस्य समर्पणमात्रेण प्रमाणपत्रं निर्गच्छति" इत्यस्य अर्थः अस्ति यत् क्रेता गृहस्य स्वामित्वं गृह्णाति तस्मिन् एव समये तत्सम्बद्धं स्थावरजङ्गमप्रमाणपत्रं प्राप्नोति संवाददाता ज्ञातवान् यत् सितम्बरमासस्य आरम्भे ग्वाङ्गझौनगरपालिकानियोजनप्राकृतिकसंसाधनब्यूरो, ग्वाङ्गझौनगरपालिकावासः नगरीयग्रामीणविकासब्यूरो, करराज्यप्रशासनं च गुआंगझौनगरपालिककरब्यूरो संयुक्तरूपेण "क्रयणस्य कार्यान्वयनविषये सूचना" जारीकृतवन्तः a house and handling the property and certificate" for new commercial housing in guangzhou 》, नवनिर्मितव्यापारिक आवासस्य कृते "गृहक्रयणस्य आवासस्य प्रमाणपत्रस्य च हस्तान्तरणस्य" कार्यस्य नगरव्यापी कार्यान्वयनम्। "सूचना" इत्यस्य अनुसारं, ग्वाङ्गझौ-नगरस्य अन्तः नवनिर्मितानां वाणिज्यिकगृहाणां कृते, यदि क्रेता पूर्णं भुक्तिं ददाति तथा च गृहवितरणस्य स्थानान्तरणस्य च शर्ताः पूरयति (ये ऋणेन गृहं क्रियन्ते ते बंधकपञ्जीकरणस्य शर्ताः अपि पूर्तव्याः)। ), ते एकस्मिन् समये गृहहस्तान्तरणस्य, अचलसम्पत्पञ्जीकरणप्रक्रियायाः माध्यमेन गन्तुं शक्नुवन्ति, "यदा भवन्तः गृहं क्रीणन्ति तदा भवन्तः गृहं प्रमाणपत्रं च समर्पयन्ति" इति अवगत्य।

प्राकृतिकसंसाधनमन्त्रालयस्य अनुसारं २०२४ तमस्य वर्षस्य फरवरीमासे अन्ते यावत् देशे कुलम् २००० तः अधिकाः काउण्टीः नगराः च "प्रमाणपत्रैः सह तत्क्षणमेव भूमिं आवासं च हस्तान्तरणं" इति सुधारं कार्यान्वितवान् अधिकाधिकानि नगराणि भूमिहस्तांतरणपदे "प्रसवसमये प्रमाणपत्रस्य" विषयस्य अन्वेषणं कुर्वन्ति । ४ सितम्बर् दिनाङ्के शेन्झेन् सार्वजनिकसंसाधनव्यापारकेन्द्रेण ए२१९-००८० पार्सल् इति सूचीकृतम् - सर्वेषां विद्यमानगृहाणां विक्रयणं, बाजारस्य ध्यानं आकर्षितवान् । न केवलं, अभिप्रेतनिविदाकारः "प्रसवसमये प्रमाणपत्रम्" सेवां प्रदातुं अपि प्रतिज्ञां कर्तुं अर्हति यत् गृहक्रेतुः गृहस्य अधिग्रहणस्य समये एव अचलसम्पत्स्वामित्वप्रमाणपत्रस्य आवेदनस्य शर्ताः सन्ति इति सुनिश्चितं भवति।

उद्योगे केचन जनाः मन्यन्ते यत् "हस्तांतरणसमये प्रमाणपत्रनिर्गमनम्" न केवलं गृहक्रेतृणां कृते प्रमाणीकरणप्रक्रियाः सरलीकरोति, अपितु स्वामिनः सम्पत्तिसम्बद्धविषयान् यथा निपटनं, बालविद्यालयशिक्षणं, बंधकऋणम् इत्यादीन् नियन्त्रयितुं सुलभं करोति, तथा च सुनिश्चितं करोति यत्... गृहक्रेतृणां अधिकारानां हितानाञ्च समये साक्षात्कारः। "गोलयात्रा" तः "धावनस्य आवश्यकता नास्ति", "सामूहिककार्याणि" तः "दत्तांशकार्याणि" यावत्, गृहक्रेतृणां सन्तुष्टिः यथार्थतया उन्नता अस्ति तदतिरिक्तं "गृहाणां वितरणस्य गारण्टी" इति लक्ष्यं कार्यं च कृत्वा "हस्तांतरणसमये प्रमाणपत्राणां निर्गमनम्" गृहक्रेतृभ्यः आश्वासनं दातुं समकक्षं भवति, यत् अधिकान् गृहक्रेतृभ्यः जोखिमं परिहरितुं, अचलसम्पत्स्य ऋणव्यवस्थां पुनः आकारयितुं च सहायकं भविष्यति मार्केट्, तथा च शान्तिं स्थिरतां च पुनः स्थापयिष्यति, तस्मात् गृहक्रयणे उपभोक्तृणां विश्वासं वर्धयिष्यति, तस्मात् अचलसम्पत् उद्योगस्य सद्चक्रं स्वस्थविकासं च प्रवर्धयिष्यति, अपि च गृहक्रेतृणां हस्ते "लालपुस्तकानि" अधिकाधिकं करिष्यन्ति उष्णम्‌"।