समाचारं

चीनीयविदेशीयकारकम्पनीनां त्वरितभेदस्य पृष्ठतः : अनुसंधानविकासनिवेशः "विजेता" भवति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य प्रथमार्धे विदेशीयकारकम्पनीनां विक्रयप्रदर्शने सामान्यतया न्यूनता अभवत्, यदा तु चीनीयब्राण्ड्-संस्थानां सामान्यतया उच्चवृद्धिः अभवत् ।

अद्यतने चीनस्य प्रमुखानां विदेशीयानां च कारकम्पनीनां २०२४ तमस्य वर्षस्य सर्वाणि अर्धवार्षिकप्रतिवेदनानि अथवा द्वितीयत्रिमासिकप्रतिवेदनानि तेषां वैश्विकनिर्माणविक्रयलाभदत्तांशैः सह संयुक्तरूपेण अस्माभिः ज्ञातम्।

चीनीयब्राण्ड्-समूहानां विपण्यभागः निरन्तरं वर्धमानः अस्ति, यदा तु विदेशेषु कार-कम्पनयः सामान्यतया कार्यप्रदर्शने न्यूनतां अनुभवन्ति;

चीनीयब्राण्ड्-संस्थाः अनुसंधान-विकास-क्षेत्रे बहु निवेशं कुर्वन्ति, अत्यन्तं कुशलाः च सन्ति यद्यपि विदेशेषु कार-कम्पनीनां कुल-अनुसन्धान-विकास-निवेशः अधिकः अस्ति तथापि परिणामाः सीमिताः सन्ति ।

विदेशेषु स्थितानां कारकम्पनीनां कृते एकः विभक्तिबिन्दुः

२०२४ तमस्य वर्षस्य प्रथमार्धे स्थूल-आर्थिक-मन्दता, महामारी-कालस्य अपर्याप्त-आपूर्ति-प्रतिबन्धित-उपभोग-स्थित्या च दमित-वाहन-उपभोग-माङ्गं मूलतः २०२३ तमे वर्षे मुक्तं जातम्, वैश्विक-वाहन-विपण्यं शीतलं जातम्, विदेशेषु च कार-कम्पनयः च सामान्यतया अस्य वर्षस्य प्रथमार्धे वर्षे वर्षे विक्रयस्य न्यूनतां अनुभवति स्म ।

विक्रयणं कठिनं भवति, केवलं लाभसाझेदारीप्रचाराः एव उपलभ्यन्ते, येन कारकम्पनीनां कार्यप्रदर्शने क्षतिः भवति । २०२४ तमस्य वर्षस्य प्रथमार्धे विदेशेषु कारकम्पनीनां शुद्धलाभः सामान्यतया वर्षे वर्षे न्यूनः अभवत् ।

विश्वस्य बृहत्तमा कारकम्पनी टोयोटा मोटर इत्यस्याः विक्रयः वर्षस्य प्रथमार्धे वर्षे वर्षे ४.७% न्यूनः अभवत् । विगतदशवर्षेषु २०२० तमवर्षं विहाय, यत् महामारीद्वारा प्रभावितम् आसीत्, टोयोटा-संस्थायाः विक्रयः वर्धितः अथवा मूलतः समानः एव अस्ति । विश्वस्य द्वितीयस्थानं प्राप्तस्य कारस्य फोक्सवैगनस्य विक्रयः वर्षस्य प्रथमार्धे ०.६% न्यूनः अभवत्, तस्य शुद्धलाभः च १४% न्यूनः अभवत्, बीएमडब्ल्यू तथा मर्सिडीज-बेन्ज् इत्येतयोः शुद्धलाभः वर्षे १३%, २०% च न्यूनः अभवत् -वर्षं क्रमशः, तथा च टेस्ला इत्यस्य विक्रयः शुद्धलाभः च पतितः ।

होण्डा, निसान, मित्सुबिशी इत्येतयोः विक्रयस्य मोक्षबिन्दवः पूर्वं प्रादुर्भूताः ते २०२० तमे वर्षे एव अवनतिप्रवृत्तौ प्रविष्टाः ।अद्यतनवर्षेषु क्षयः मन्दः अभवत्, परन्तु त्रयाणां कारकम्पनीनां विक्रयपरिमाणं प्रत्यक्षतया एकेन स्तरेन न्यूनीकृतम् अस्ति तथा होण्डा इत्येतौ ४० लक्षं यूनिट् चिह्नं भङ्गं कृतवान्, मित्सुबिशी च मिलियन यूनिट् चिह्नात् अधः पतिता ।

चीनदेशस्य कारकम्पनयः पदे पदे वर्धन्ते

२०२४ तमस्य वर्षस्य प्रथमार्धे यद्यपि वैश्विकविपण्यं मन्दं जातम्, तथापि चीनस्य स्वतन्त्रब्राण्ड्-समूहानां समग्रवृद्धिः अद्यापि द्रुतमार्गे एव अस्ति, तथा च सामान्यतया byd, geely, great wall इत्येतयोः त्रयोः विक्रयः महत्त्वपूर्णतया वर्धितः अस्ति स्वतन्त्राः ब्राण्ड्-संस्थाः कार-कम्पनीनां शुद्धलाभस्य अनुसंधान-विकास-निवेश-परिमाणस्य च प्रतिनिधित्वं कुर्वन्ति ।

चीनस्य स्वस्य ब्राण्ड्-समूहानां अन्तर्राष्ट्रीय-स्थितिः अपि क्रमेण वर्धमानः अस्ति । वैश्विककारकम्पनीविक्रयक्रमाङ्कनस्य दृष्ट्या चंगन, बीवाईडी, जीली, ग्रेट् वाल च सर्वे २०२२ तमे वर्षे १३ तमे स्थाने पृष्ठतः आसन् ।२०२३ तमे वर्षे byd प्रथमवारं विश्वस्य शीर्षदशसु स्थानं प्राप्तवान्, byd , changan, geely च सर्वे 13 तमस्थानं प्राप्तवन्तः तेषु byd अस्य वर्षस्य द्वितीयत्रिमासे विक्रयस्य दृष्ट्या विश्वे सप्तमस्थानं प्राप्तवान्, यदा तु चीनीयकारकम्पनयः ये संयुक्त उद्यमस्य ब्राण्डविक्रये अधिकं निर्भराः सन्ति, तेषां क्रमाङ्कनं सामान्यतया न्यूनीकृतम्।

मासिकविक्रय-आँकडानां अनुसारं byd इत्यनेन २०२४ तमस्य वर्षस्य जुलैमासे होण्डा, फोर्ड, हुण्डाई च अतिक्रम्य वैश्विककारकम्पनीविक्रयसूचौ तृतीयस्थानं प्राप्तम् ।

(चित्रं bitauto.com इत्यस्मात्)

भेदभावस्य पृष्ठतः विजेता हारितः च : अनुसंधानविकासनिवेशः

चीनीयब्राण्ड्-प्रगतिः अन्तिमेषु वर्षेषु सञ्चिता अस्ति । चीनीयब्राण्ड्-संस्थाः स्वस्य मॉडल्-विद्युत्-प्रौद्योगिक्याः बुद्धिमान्-प्रौद्योगिक्याः च दृढतया निवेशं कृतवन्तः, द्रुतगत्या पुनरावृत्तिं कृतवन्तः, क्रमेण विदेश-ब्राण्ड्-प्रतिस्पर्धां गृहीतवन्तः, अतिक्रान्तवन्तः च, तत्सहकालं च स्वस्य निहित-व्यय-प्रभावि-लाभानां विस्तारं कृतवन्तः

मूलकारणं चीनीयकारकम्पनीनां उच्चतीव्रतायुक्ते कुशलतया च अनुसंधानविकासनिवेशे अस्ति ।

विदेशीयानां प्रमुखानां कारकम्पनीनां बृहत्परिमाणं, पर्याप्तं धनं, सशक्तं पारिवारिकपृष्ठभूमिः च अस्ति, तेषां वार्षिकराजस्वं २ खरब युआनतः अधिकं भवति, ते प्रायः स्वस्य वार्षिकराजस्वस्य ३% भागं अनुसन्धानविकासव्ययेषु व्यययन्ति, यत् न्यूनातिन्यूनं ५० भवति वर्षे अरब युआन् ।

चीनीय-ब्राण्ड्-कार-कम्पनीनां आधारः दुर्बलः अस्ति, परन्तु तेषां अनुसंधान-विकास-तीव्रता दृढा अस्ति विशेषतः byd, प्रतिवर्षं स्वस्य परिचालन-आयस्य प्रायः 7% भागं अनुसंधान-विकास-व्ययस्य कृते आवंटयति यतः 2017 तमे वर्षे अनुसंधान-विकास-व्ययः पृथक्कृतः आसीत्, byd-संस्थायाः अनुसंधान-विकास-व्ययः 2017 तमे वर्षे मूल-कम्पनीयाः कारणीय-शुद्धलाभात् किञ्चित् न्यूनः आसीत्, तथा च अन्येषु सर्वेषु वर्षेषु मूलकम्पनीयाः कृते शुद्धलाभः।

व्यावसायिकपरिमाणस्य वृद्ध्या सह २०२४ तमस्य वर्षस्य प्रथमार्धे byd इत्यस्य अनुसंधानविकासव्ययः २०.२ अरब युआन् यावत् अभवत्, यत् टेस्ला इत्यस्मै अतिक्रम्य स्टेलाण्टिस् इत्यस्य समीपं गतः चीनीयकारकम्पनीषु अनुसंधानविकासनिवेशे प्रथमस्थानं प्राप्तवान् । अनुसंधानविकासतीव्रतायां (अनुसन्धानविकासव्ययस्य प्राप्यतायां अनुपातः) byd इत्यस्य अनुसंधानविकासतीव्रता मर्सिडीज-बेन्ज, बीएमडब्ल्यू, स्टेलान्टिस्, टेस्ला इत्यादीनां विदेशेषु दिग्गजानां तीव्रता अतिक्रान्तवती अस्ति

byd इत्यस्य अनुसंधानविकासनिवेशः न केवलं चीनीयकारकम्पनीषु सर्वोच्चस्थाने अस्ति, अपितु ए-शेयरसूचीकृतकम्पनीषु अपि सर्वाधिकं अनुसंधानविकासव्ययः अस्ति, येषां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् अस्ति

अपि च चीनस्य अनुसंधानविकासनिवेशः अधिकं कार्यक्षमः अस्ति । विदेशीयानाम् अभियंतानां वेतनं अधिकं भवति, अनेके अवकाशाः च सन्ति तुलने चीनीय अभियंताः अधिकं प्रभावी कार्यसमयं निवेशयन्ति यथा वाहनसंशोधनविकासादिक्षेत्रे यत् अभियांत्रिकीसंशोधनविकासयोः अधिकं केन्द्रितं भवति, यावत् निवेशिताः प्रभावीकार्यसमयाः पर्याप्ताः सन्ति अधिकं अनुसंधानविकासपरिणामान् उत्पन्नं कर्तुं शक्यते।

सामान्यतया विदेशीयकारकम्पनीनां विक्रयः उच्चतः न्यूनपर्यन्तं भवति । अस्य परिमाणम् अद्यापि उच्चस्तरस्य अस्ति ईंधनवाहनविपण्यस्य प्रवृत्तिः।

विदेशेषु कारकम्पनीनां अनुसंधानविकासनिवेशः अपि अधिकः अस्ति तथापि विदेशेषु कारकम्पनीनां विद्यमानानाम् अनुसन्धानविकासदलानां बहूनां कारणात्, येषां कृते केवलं ईंधनवाहनानां विकासस्य क्षमता वर्तते, ते अद्यापि कारकम्पनीनां अनुसंधानविकासनिवेशस्य उपभोगं कुर्वन्ति r&d investment has not produced a large amount of new energy , बुद्धिमान् प्रौद्योगिक्याः उपलब्धयः, परन्तु नवीन ऊर्जायाः बुद्धिमान् प्रौद्योगिक्याः च तीव्रपरिवर्तनस्य युगे अनुसन्धानं विकासं च एकं पदं मन्दं भवति तथा च उत्पादाः दशपदं मन्दं भवन्ति।

२०२४ तमे वर्षात् चीनीयविपण्ये टोयोटा कैमरी इत्यस्य मूल्यं प्रायः १२०,००० युआन् यावत् न्यूनीकृतम् अस्ति प्रचारितं छूटं चीनदेशे फोक्सवैगनं विद्युत्कार id.3 प्रायः १३०,००० युआन् यावत् न्यूनीकृतम् अस्ति । अनेके प्रमुखाः विदेशीयाः कारकम्पनयः अपि उत्पादनं न्यूनीकर्तुं कारखानानि च बन्दं कर्तुं आरब्धाः सन्ति ।

तस्य तुलनायां चीनस्य स्वतन्त्राः कारकम्पनयः निम्नतः उच्चपर्यन्तं वर्धिताः, तेषां अधिकांशं अनुसंधानविकासनिवेशं नूतन ऊर्जाप्रौद्योगिकीषु व्ययितम्, तेषां उत्पादक्षमतासु निरन्तरं सुधारः अभवत्

सामान्यतया चीनीयकारकम्पनीनां, अपस्ट्रीम-आपूर्ति-शृङ्खला-कम्पनीनां च विगतदशके अनुसन्धान-विकास-उपार्जनाः विदेशेषु स्थितानां समकक्षेभ्यः अतिक्रान्ताः, यावत्कालं यावत् अनुसंधान-विकास-क्षेत्रे एतत् नेतृत्वं निर्वाहयितुं शक्यते, तावत् अधिकाधिकं उत्पादं विक्रयं च अन्ते आनयिष्यति | मार्केट् सकारात्मकः प्रभावः।

byd अध्यक्षः अध्यक्षश्च wang chuanfu इत्यनेन 2019 तमे वर्षे उक्तं यत् "byd इत्यस्य विभिन्नप्रौद्योगिकीभिः सह एकः प्रौद्योगिकी 'मत्स्यतडागः' अस्ति। यदा मार्केट् इत्यस्य आवश्यकता भविष्यति तदा वयं byd इत्यस्य प्रदर्शनस्य कृते सर्वाधिकं कठिनः समयः अस्ति चीनस्य स्वब्राण्ड्-वाहनानां विपण्यभागः ४०% तः न्यूनः अभवत् यदा अपि ते प्रौद्योगिक्याः मूल्ये अनुसंधानविकासे निवेशस्य च आग्रहं कुर्वन्ति स्म ।

इदं सम्यक् बहुवर्षेभ्यः अनुसंधानविकासे निरन्तरं निवेशः अस्ति यत् चीनीयब्राण्ड्कारकम्पनीनां वातावरणे सकारात्मकप्रवृत्तिं दर्शयितुं शक्नोति यत्र अन्तर्राष्ट्रीयनेतृणां सामान्यतया २०२४ तमस्य वर्षस्य प्रथमार्धे न्यूनता अभवत्

नोटः- अस्मिन् लेखे विद्यमानाः आँकडा: wind data, कम्पनीवित्तीयप्रतिवेदनानि, कम्पनीयाः आधिकारिकजालस्थलात् च आगताः सन्ति । विनिमयदरस्य गणना निम्नलिखितरूपेण भवति : यूरो तः rmb 7.8678, अमेरिकी डॉलर तः rmb 7.0972, जापानी येन तः rmb 0.0495, कोरियाई वोन तः rmb 0.00533 ।

(अस्य लेखस्य लेखकः कैजिङ्गस्य उद्योगसंशोधनकेन्द्रस्य शोधकर्त्ता अस्ति। सम्पादकः: यिन लु)