समाचारं

ऋणस्य दबावः निरन्तरं वर्तते, सुनाक्, लोगान च अन्यं घरेलुऋणपुनर्गठनं आरभ्यत इति योजनां कुर्वतः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अचलसम्पत्-उद्योगस्य मौलिक-सुधारस्य अभावे अद्यापि केचन अचल-सम्पत्-कम्पनयः ऋणस्य दबावस्य सामनां कुर्वन्ति, अतः पुनः स्वऋणानां विस्तारं कर्तव्यम् अस्ति

अधुना एव मार्केट्-वार्तासु उक्तं यत् सुनाक् चाइना-लोगन-समूहः च ऋणदातृभिः सह संवादं कुर्वतः सन्ति, आगामिषु कतिपयेषु मासेषु ऋणपुनर्गठनयोजनां प्रस्तावितुं योजनां कुर्वन्ति, यस्मिन् घरेलुबाण्ड्-ऋणं च सम्मिलितं भवितुम् अर्हति

अस्मिन् विषये अस्मिन् विषये परिचिताः जनाः लॉन्गगुआङ्गस्य समीपस्थाः जनाः च पत्रकारैः अवदन् यत् उपर्युक्ता वार्ता सत्या अस्ति यत् सम्प्रति केवलं घरेलुऋणस्य पुनर्गठनं भवति तथा च विदेशेषु ऋणस्य उपयोगः न भवति इति अपेक्षा अस्ति पूर्वस्य घरेलुऋणपुनर्गठनयोजनां कवरं करोति।

"अस्य अर्थः अस्ति यत् सुनाकस्य लोगानस्य च घरेलुऋणानां पुनः विस्तारस्य आवश्यकता वर्तते, तथा च नूतनं घरेलुऋणपुनर्गठनयोजनां पूर्णं कर्तुं पूर्वापेक्षया अधिकं मूल्यं दातव्यं भवेत्।

वस्तुतः सुनाक् इत्यनेन गतवर्षे प्रथमं घरेलुऋणपुनर्गठनं सम्पन्नम्।

3 जनवरी 2023 दिनाङ्के sunac real estate group co., ltd. इत्यनेन घोषितं यत् कुल 16 अरब युआन इत्यस्य घरेलुबाण्ड्-समूहस्य समग्रविस्तारयोजना बाण्डधारकसभायाः मतदानं कृत्वा अनुमोदनं कृतम्, यस्मिन् कुलम् 10 विद्यमानाः निगमबाण्ड्-आपूर्ति-शृङ्खला एबीएस, weighted औसतविस्तारकालः ३.५१ वर्षाणि अस्ति ।

विदेशेषु ऋणस्य दृष्ट्या २०२३ तमस्य वर्षस्य नवम्बरमासे सुनाक् इत्यनेन "ऋण-प्रति-इक्विटी-अदला-बदली + नवीन-नोट्-निर्गमनम्" इति पद्धत्या ९ अरब अमेरिकी-डॉलर्-रूप्यकाणां ऋणपुनर्गठनं सम्पन्नम्, तथा च ऋण-प्रति-इक्विटी-अदला-बदलीद्वारा न्यूनीकृतं कुलऋणं अतिक्रान्तम् ४.५ अब्ज अमेरिकी डॉलर।

घरेलु-विदेशीय-सार्वजनिक-बाजारेषु ऋण-पुनर्गठनस्य समाप्तेः सति, सुनाक् प्रथमा बृहत्-परिमाणस्य अचल-सम्पत्-कम्पनी अभवत्, या घरेलु-विदेशीय-ऋण-पुनर्गठनस्य सर्वाणि प्रक्रियाणि सम्पन्नवती अस्ति, समग्रतया प्रायः ९० अरब-रूप्यकाणां ऋण-जोखिमानां समाधानं कृतवान् अस्ति विदेशेषु सार्वजनिकबाजारे 2-3 वर्षेषु कठोरऋणभुक्तिदाबः न भवेत् .

परन्तु यथा यथा स्थावरजङ्गमविपणनं अधिकांशस्य अचलसम्पत्कम्पनीनां इव तलं गच्छति तथा तथा सुनाकस्य विक्रयप्रदर्शनमपि न्यूनं भवति, यस्य परिणामेण नकदप्रवाहस्य उपरि निरन्तरं दबावः भवति, अद्यापि च तस्य पर्याप्तं ऋणदबावः वर्तते

अस्मिन् वर्षे प्रथमार्धे सुनाक् इत्यनेन अस्य वर्षस्य अन्ते यावत् १० घरेलुबन्धनानां विस्तारः सफलतया कृतः इति अवगम्यते । तेषु सुनाक् इत्यनेन अस्मिन् वर्षे मे ९ दिनाङ्के चतुर्णां बन्धकानां भुक्तियोजनानां समायोजनं कृतम्, मूलसमग्रविस्तारयोजनायां जून-सेप्टेम्बर-मासेषु भुक्तं मूलधनं व्याजं च डिसेम्बरमासपर्यन्तं समायोजितम्

"सुनाक् वर्षस्य प्रथमार्धे ऋणविस्तारस्य समग्रसमाधानस्य च अन्वेषणं निरन्तरं करिष्यति।" potential debt pressure, and strive to स्थिरऋणमूलभूतं निर्वाहयन् वयं अस्माकं अग्रिमकार्यस्य केन्द्रबिन्दुरूपेण विद्यमानवित्तपोषणव्ययस्य न्यूनीकरणे निरन्तरं ध्यानं दास्यामः।

सुनाक् इत्यनेन उक्तं यत् कम्पनी मूलवित्तीयसंस्थाभिः सह शिरसामुखसञ्चारं सहकार्यं च गहनं करिष्यति तथा च ऋणजोखिमानां समाधानार्थं सम्पत्तिपुनरुत्थानाय च लचीलानि विविधानि च समाधानं अन्वेषयिष्यति। इदमपि उद्योगस्य नवीनवित्तपोषणसमर्थननीतीनां निकटतया अनुसरणं करोति, नूतननीतिद्वारा कम्पनीयाः ऋणजोखिमनिराकरणस्य समर्थनं कर्तुं प्रयतते, भवनानां गारण्टीकृतवितरणं सम्पत्तिपुनरुत्थानं च सक्रियरूपेण प्रवर्धयति

अतः पूर्वं तरलतायाः दबावं न्यूनीकर्तुं सुनाक् इत्यनेन २०२२ तमस्य वर्षस्य अन्ते यावत् एएमसी-संस्थाभिः सह सहकार्यं कृत्वा शङ्घाई डोङ्गजियाडू, वुहान ताओहुआयुआन् इत्यादीनां मूलपरियोजनानां सफलतया पुनर्जीवनं कृतम् अस्ति २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं सुनाक्-प्रमुख-एएमसी-योः मध्ये सहकार्यस्य राशिः प्रायः ३० अरब युआन् भविष्यति ।

अस्मिन् वर्षे प्रथमार्धे सुनाकस्य प्रदर्शनात् न्याय्यं चेत् तस्य हानिः महतीं संकुचिता अस्ति, परन्तु तस्य राजस्वस्य अपि महती न्यूनता अभवत्

सुनाक् इत्यस्य २०२४ तमस्य वर्षस्य अन्तरिमपरिणामप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे सुनाक् इत्यनेन ३४.२८ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ४१.४% न्यूनता अभवत्, यत् ४१.२% इत्यस्य महत्त्वपूर्णं संकुचनं भवति the loss of 3.079 billion yuan in the same period last year

वित्तीयप्रतिवेदने दर्शयति यत् अस्य वर्षस्य प्रथमार्धपर्यन्तं सुनाक् इत्यस्य अविक्रीतभूमिभण्डारस्य मूल्यं १.२३ खरब युआन् आसीत्, २०२४ तमस्य वर्षस्य उत्तरार्धे नूतनविक्रययोग्यसंसाधनानाम् ९३% भागः प्रथमद्वितीयस्तरयोः वितरितः भविष्यति नगराणि ।

ऋणस्य दृष्ट्या २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं सुनाकस्य व्याजधारकदेयता २७७.४३ अरब युआन् यावत् न्यूनीकृता अस्ति । अस्मिन् वर्षे अगस्तमासस्य अन्ते सुनाकस्य बकाया ऋणमूलधनं ११४.३२ अरब युआन् आसीत् ।

"सुनाक् इत्यस्य घरेलुऋणपुनर्गठनस्य सफलता अस्मिन् विषये निर्भरं भवति यत् सः स्वस्य ऋणदातृणां सहमतिम् प्राप्तुं शक्नोति वा। यदि ऋणपुनर्गठनयोजना सफलतया कार्यान्वितुं शक्यते तर्हि सुनाक् इत्यस्य सम्पत्ति-देयता-स्थितौ सुधारः भविष्यति, ऋणस्य दबावः न्यूनीकरिष्यते, वसूलीयाः अवसराः च सृज्यन्ते of its operations. conditions." इति पूर्वोक्तः विश्लेषकः सूचितवान्।