समाचारं

अमेरिकीवायुसेना भविष्यस्य युद्धानां सज्जतायै राजमार्गस्य उड्डयन-अवरोहण-कौशलस्य अभ्यासं कुर्वती अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्ययुद्धविमानानाम् अनेकाः प्रकाराः राजमार्गेषु उड्डयनस्य अवरोहणस्य च अभ्यासं कुर्वन्ति ।

६ सितम्बर् दिनाङ्के रोवानीएमी-नगरस्य नॉर्वाटी-राजमार्गे, फिन्लैण्ड्-देशस्य रानुआ-नगरस्य होसिओ-राजमार्गे च आयोजितः baana-२०२४-अभ्यासस्य समाप्तिः अभवत्, अस्मिन् अभ्यासे अमेरिकी-वायुसेनायाः f-35a-चोरी-युद्धविमानाः taking off-इत्यत्र उड्डीयन्ते स्म राजमार्गे अवतरणं च। अमेरिकीवायुसेनायाः कथनमस्ति यत् प्रथमवारं एफ-३५ए-विमानं यूरोपदेशस्य राजमार्गे उड्डीय अवतरत् ।

अमेरिकीसैन्यस्य f-35a चोरीयुद्धविमानं उड्डीय राजमार्गे अवतरति

अचुपकेविमानात् चोरीविमानपर्यन्तं, मानवयुक्तविमानात् आरभ्य ड्रोन्पर्यन्तं... अन्तिमेषु वर्षेषु अमेरिकीसैन्येन मार्गेषु विशेषतः राजमार्गेषु युद्धविमानानाम् उड्डयन-अवरोहणक्षमतायाः परीक्षणं प्रशिक्षणं च बहुधा कृतम्, येन ध्यानं आकर्षितम् अस्ति बाह्यलोकः ।

"त्रीणि धूर्तशशगुहा" तथा एक्स्प्रेस्वे उड्डयनं अवरोहणं च

विमानस्य जन्मनः अनन्तरं प्रतिद्वन्द्वस्य विमानस्य नाशः, वायुस्य निपुणता च कथं भवति इति वायुयुद्धस्य मुख्यविषयः अभवत् । वायुप्रधानतासिद्धान्तस्य पिता डौहेट् १९२० तमे दशके एव दर्शितवान् यत् शत्रुविमानानाम् नाशार्थं वायुयुद्धस्य उपरि अवलम्बनं "अल्पप्रभावी पद्धतिः, यदि न व्यर्थः" इति अतः वायु-आधिपत्यं प्राप्तुं मुख्यः बिन्दुः विमानस्थानके शत्रु-विमानानाम् उन्मूलनार्थं प्रयत्नः भवति । विगतशतवर्षेषु विमानस्थानकेषु आक्रमणस्य रणनीतिः सर्वेषु महत्त्वपूर्णेषु युद्धेषु प्रयुक्ता अस्ति, अद्यापि विमानस्थानकेषु आक्रमणं वायुप्रभुत्वं ग्रहीतुं महत्त्वपूर्णं साधनं भविष्यति

प्रोपेलरविमानानाम् आधिपत्ययुक्ते युगे तुल्यकालिकरूपेण सरलसंरचनायुक्तानां प्रोपेलरविमानानाम् विमानस्थानकस्य हार्डवेयरस्थितेः उच्चा आवश्यकता नासीत् delicate" jet aircraft विमानस्थानकस्य परिस्थितेः कृते इञ्जिनस्य आवश्यकताः बहु वर्धिताः, विशेषस्य कठोरधावनमार्गस्य, ईंधनस्य, गोलाबारूदस्य च आवश्यकता वर्तते (क्षेपणास्त्राः, मार्गदर्शितबम्बाः च "squeamish" शस्त्राणि सन्ति, येषां भण्डारणवातावरणस्य आवश्यकताः अपेक्षाकृतं उच्चाः सन्ति) अपि च विशेषभण्डारणसुविधानां आवश्यकता वर्तते . परन्तु नियतस्थानानि, स्पष्टलक्ष्ययुक्तानि च विमानस्थानकानि अपि आक्रमणस्य अधिकं दुर्बलाः भवन्ति ।

एतस्याः स्थितिः निबद्धुं सामान्यः उपायः अस्ति यत् सैन्यविमानस्थानकानाम् अथवा वायुसेनास्थानकानां रक्षाक्षमतां वर्धयितुं तथा च धावनमार्गस्य द्रुतमरम्मतक्षमतां वर्धयितुं, अपरपक्षे, बैकअपविमानस्थानकानि वा धावनमार्गाणि वा योजयितुं शक्यन्ते तथा राजमार्गाणां युद्धसज्जता मूल्यं सुधारयितुम् सैन्यस्य ध्यानं प्राप्तुं आरब्धवान्। द्रुतमार्गस्य लक्षणं तकनीकीसूचकाः च विमानस्थानकस्य धावनमार्गस्य सदृशाः सन्ति निर्माणकाले केवलं रेखीयदीर्घता, विस्तारः, अनुदैर्घ्यः अनुप्रस्थः च प्रवणता, मार्गस्य तलस्य ऊर्ध्वता, मार्गस्य पृष्ठस्य शक्तिः इत्यादीनि मापदण्डानि तदनुसारं सुधारयितुम् आवश्यकाः सन्ति तथा विमानस्य अवरोहणस्य आवश्यकताः। जर्मनीदेशः विश्वस्य प्रथमः देशः आसीत् यः आटोबान्-निर्माणं कृतवान् (प्रथमा ऑटोबान्-रेखा बोन्-नगरात् कोलोन्-नगरं यावत् प्रचलति स्म), १९२१ तमे वर्षे प्रथमं ऑटोबान्-यानं उद्घाटितवान् । द्वितीयविश्वयुद्धकाले जर्मनीदेशः प्रथमवारं युद्धविमानानाम् युद्धधावनमार्गरूपेण उड्डयनाय, अवरोहणाय च उपयुक्तान् केचन राजमार्गखण्डान् चयनं कृतवान्, तथा च मार्गस्य उभयतः सघनकाष्ठानां उपयोगेन युद्धविमानानाम्, कर्मचारिणां, आपूर्तिनां च गोपनार्थं कृतवान्

युद्धस्य अनन्तरं युद्धसज्जता धावनमार्गरूपेण राजमार्गस्य मूल्यं बहुभिः देशैः कृतम् अस्ति of straight and wide highways. युद्धकाले वा आपत्काले वा राजमार्गधावनमार्गाः साधारणमार्गात् युद्धसज्जधावनमार्गेषु शीघ्रं परिवर्तयितुं शक्नुवन्ति, युद्धविमानानाम् परिनियोजनं विकीर्णं कर्तुं शक्नुवन्ति, युद्धविमानानाम् अस्तित्वं प्रतिक्रियावेगं च प्रभावीरूपेण सुधारयितुं शक्नुवन्ति

अवश्यं, येषां राजमार्गाणां उपयोगः युद्धसज्जता धावनमार्गरूपेण कर्तुं शक्यते, तेषां चयनं यादृच्छिकरूपेण न भवति तत्परता समर्थनं सन्तुष्टं कर्तुं शक्यते किं तेषां निर्माणं युद्धसज्जता धावनमार्गरूपेण कर्तुं शक्यते। तदतिरिक्तं सैन्यविमानस्थानकानाम् विपरीतम्, येषु विमानस्य उड्डयनस्य समर्थनार्थं पूर्णसञ्चारः, नौकायानं, इन्धनं, मौसमविज्ञानस्य च सुविधाः सन्ति, राजमार्गेषु सामान्यतया एतादृशाः परिस्थितयः न सन्ति अतः विमानस्य उड्डयनस्य, अवरोहणस्य च समर्थनार्थं चलकार्यस्थानानि पूर्वमेव सज्जीकर्तुं अत्यावश्यकम् , तथा च प्रासंगिकसमर्थनबलानाम् अपि युद्धसज्जताधावनमार्गस्य समर्थनक्षमतासु सुधारं कर्तुं नित्यं पैंतरेबाजी-अभ्यासः करणीयः ।

यतो हि ये राजमार्गाः युद्धधावनमार्गरूपेण कार्यं कुर्वन्ति ते मुख्यतया वाहनयानयानस्य कृते उपयुज्यन्ते, राष्ट्रिया आर्थिकनिर्माणस्य च सेवां कुर्वन्ति, अतः एतेषु खण्डेषु सामान्यतया एकान्तवाससुविधाः, वीथिप्रकाशाः इत्यादयः सन्ति तथापि युद्धकाले एकदा आवश्यकता भवति चेत्, एतेषां राजमार्गखण्डानां आवश्यकता भवति ये युद्धधावनमार्गरूपेण कार्यं कुर्वन्ति विशेषरूपेण निर्मिताः भवेयुः।प्रासंगिकपृथक्करणसुविधाः, वीथिप्रकाशाः, चिह्नफलकाः इत्यादीनि सज्जीकर्तुं निष्कासयितुं च (एतेषु मार्गखण्डेषु सहायकसुविधाः सामान्यतया चलरूपेण निर्मिताः सन्ति येन युद्धकाले शीघ्रं निष्कासनं सुलभं भवति तथा च मार्गे धातु लघुवस्तूनि विमानस्य इञ्जिने फसन्ति, येन उड्डयनस्य विकारः अथवा खतरा भवति।

अमेरिकीसैन्यं राजमार्गस्य उड्डयनस्य अवरोहणस्य च क्षमतायां अधिकाधिकं ध्यानं ददाति

आधुनिकयुद्धानि अत्यन्तं आकस्मिकं भवन्ति तथा च युद्धं शीघ्रं प्रगच्छति सीमितसंख्यायुक्तानि विमानस्थानकानि च मुख्यलक्ष्याणि भविष्यन्ति विशेषतः यस्मिन् काले दीर्घदूरपर्यन्तं सटीकतानिर्देशितशस्त्राणि निरन्तरं प्रसारितानि सन्ति, तत्र विमानस्थानकानि प्रारम्भे एव नष्टानि वा आक्रमणानि वा कर्तुं शक्यन्ते युद्धस्य चरणाः । यद्यपि आपत्कालीनमरम्मतं द्रुतधावनमार्गमरम्मतप्रौद्योगिक्याः माध्यमेन कर्तुं शक्यते तथापि शत्रुः विमानस्थानके आक्रमणं निरन्तरं कर्तुं शक्नोति इति विचार्य, अधिकानि युद्धसज्जानि विमानस्थानकानि वा धावनमार्गाणि वा भवन्ति चेत् स्पष्टतया अतिरेकं वर्धयितुं शक्यते अपि च युद्धात् पूर्वं विकेन्द्रीकृतनियोजनेन राजमार्गस्य उड्डयन-अवरोहणयोः माध्यमेन वयं "एकस्मिन् टोपले अण्डानि स्थापयित्वा" इति स्थितिं परिहरितुं प्रयत्नम् अकरोम अतः विमानस्य उड्डयन-अवरोहण-युक्ताः राजमार्गाः "चोरी-विमानस्थानकम्" इति अपि उच्यन्ते

राजमार्गस्य उड्डयनस्य अवरोहणस्य च चर्चायां स्वीडेन्देशः एकः देशः अस्ति यस्य परिहारः न भवति स्वीडेनदेशस्य राजमार्गव्यवस्था सुविकसिता, उत्तमगुणवत्ता च अस्ति इति कथ्यते यत् राजमार्गस्य प्रायः आर्धेषु युद्धविमानानाम् उड्डयनार्थं अवरोहणार्थं च विमानपट्टिकारूपेण उपयोगाय उपयुक्ता अस्ति intensive area to form a network layout. तदतिरिक्तं यदा स्वीडेन्देशेन अतिध्वनियुद्धविमानानाम् विकासः आरब्धः तदा आरभ्य "युद्धकर्तृभिः मार्गधावनमार्गेषु उड्डयनं अवतरितुं च समर्थः भवितुमर्हति" एषः अपि तस्य युद्धविमानस्य डिजाइनविचारानाम् एकः अस्ति, प्रथमपीढीयाः "साब"-तः ३५ युद्धविमानतः नवीनतमं "ईगल" सिंह e/f युद्धविमानं सर्वेषां उत्तमराजमार्गस्य उड्डयनस्य अवरोहणस्य च क्षमता अस्ति, अधिकांशविमानचालकानाम् अपि राजमार्गस्य उड्डयनस्य अवरोहणस्य च कौशलं भवति

स्वीडेन्देशः युद्धविमानानाम् राजमार्गस्य उड्डयनस्य अवरोहणस्य च क्षमतायाः महत् महत्त्वं ददाति, अधिकांशेषु युद्धविमानेषु, विमानचालकेषु च एतत् कौशलं भवति

पूर्वं ये देशाः राजमार्गस्य मूल्यं युद्धसज्जता धावनमार्गरूपेण मूल्यं ददति स्म, ते मुख्यतया लघुमध्यमप्रमाणस्य देशाः वा क्षेत्राणि वा आसन्, यथा उपरि उल्लिखितः स्वीडेन्, तथैव फिन्लैण्ड्, नॉर्वे इत्यादयः देशाः एते देशाः राजमार्गस्य मूल्यं यथा मूल्यं ददति स्म युद्धसज्जता धावनमार्गाः मुख्यतया यतोहि ते टकरावस्थायां स्थिताः आसन् । परन्तु अन्तिमेषु वर्षेषु अमेरिकीसैन्यरणनीतिपरिवर्तनेन सैन्यपरिवर्तनं आतङ्कवादविरुद्धयुद्धात् महाशक्तिप्रतियोगितायाः कृते अपि अधिकाधिकं ध्यानं दत्तवान् यत् राजमार्गाणां युद्धसज्जताधावनमार्गरूपेण रूस-युक्रेन-सङ्घर्षस्य प्रकोपस्य अनन्तरं अमेरिकीसैन्येन विमानराजमार्गाणां अन्वेषणं अभ्यासः च कृतः अस्ति ।

f-35a चुपके-युद्धविमानस्य राजमार्गस्य उड्डयन-अवरोहण-अभ्यासः चुपके-युद्धविमानैः राजमार्ग-उड्डयन-अवरोहणयोः उपयोगस्य अन्वेषणार्थं महत्त्वपूर्णः प्रयासः अस्ति exercise can provide the u.s. air force with more data and experience for चुपके युद्धविमानानाम् उड्डयनं राजमार्गेषु अवतरणं च। वस्तुतः f-35a इत्यस्य "भ्राता"-f-35b इत्यनेन विगतकेषु वर्षेषु बहु अन्वेषणं कृतम् अस्ति । मार्चमासे अमेरिकीवायुसेनायाः समुद्रीसेनायाश्च संयुक्तरूपेण आयोजिते अस्मिन् संयुक्ताभ्यासे f-35b युद्धविमानं चालयन्तौ विमानचालकद्वयेन मार्गस्य उड्डयनस्य अवरोहणस्य च समये घटितानां विविधानां उड्डयनमापदण्डानां, टैक्सीदीर्घता, ईंधनस्य उपभोगः इत्यादीनां संग्रहणं कृत्वा सारांशः कृतः तस्मिन् एव काले f-35b युद्धविमानानां मार्गे उड्डयनं अवतरणं च कुर्वन् रडारप्रतिक्रिया, रेडियो आवृत्ति स्पेक्ट्रम लक्षणं, कोलाहलतीव्रता च निरीक्षितुं व्यावसायिकं भूदलं स्थापितं

युद्धविमानानाम् अतिरिक्तं अमेरिकीसैन्येन राजमार्गेषु उड्डीय अवतरितुं शक्नुवन्ति विमानप्रकाराः बृहत्विमानानि, ड्रोन्-आदिविमानानि च विस्तारितानि सन्ति गतमासे अमेरिकीवायुसेनाविशेषसञ्चालनकमाण्डस्य एसी-१३०जे विमानबन्दूकविमानं अमेरिकादेशस्य आर्कान्सास्-नगरे राजमार्गे ६३-इत्यत्र सफलतया अवतरत्, ततः पूर्वं विमानस्य उड्डयनात् पूर्वं भूमौ उष्ण-इन्धन-पूरणं, गोलाबारूद-पुनर्पूरणं च शीघ्रमेव सम्पन्नम् प्रथमं मार्गसज्जतामार्गे उड्डयनं अवतरणं च। अस्मिन् अभ्यासे ए-१०सी आक्रमणविमानस्य, सी-१४६ परिवहनविमानस्य च उपयोगः कृतः । लघुयुद्धविमानानां तुलने सी-१३० परिवहनविमानस्य आधारेण निर्मितस्य एसी-१३०जे वायुबन्दूकपोतस्य उड्डयनं अवतरणं च अधिकं कठिनम् अस्ति गतवर्षस्य मेमासे अमेरिकीवायुसेनायाः एमक्यू-९ एकीकृतनिगरानी-आक्रमण-ड्रोन् प्रथमवारं राजमार्गे उड्डयन-अवरोहणस्य अभ्यासं कृतवान् अमेरिकीसैन्यस्य विशालः स्थिरपक्षीयः ड्रोन्-इत्यनेन प्रथमवारं प्रासंगिकाः अभ्यासाः कृताः

अमेरिकीवायुसेनायाः mq-9 uav प्रथमं राजमार्गस्य उड्डयनस्य अवरोहणस्य च अभ्यासं करोति

एसी-१३०जे विमानबन्दूकपोतः राजमार्गे सफलतया अवतरत्

अधिकांशदेशानां विपरीतम् ये राजमार्गस्य उड्डयनं अवरोहणं च रक्षात्मकसाधनरूपेण उपयुञ्जते, अमेरिकीसैन्यं अधिकं आक्रामकं भवति अमेरिकीसैन्यस्य मतं यत् भारत-प्रशांतक्षेत्रे द्वीपेषु विमानस्थानकानि युद्धकाले नष्टानि वा दमितानि वा भवितुम् अर्हन्ति, परन्तु केचन राजमार्गाः अथवा सरलाः उड्डयनं च... landings on islands अस्य क्षेत्रस्य महत् मूल्यं वर्तते यतः अनेके द्वीपाः सन्ति तथा च तेषु केचन दूरं भवन्ति, अमेरिकीसैन्यः एतस्य उपयोगेन विस्तृतं चलनियोजनं कर्तुं शक्नोति तथा च विरोधिभ्यः दुर्गमं कर्तुं शक्नोति। एतत् अपि महत्त्वपूर्णं कारणं यत् अमेरिकीसैन्येन अन्तिमेषु वर्षेषु युद्धविमानानाम् राजमार्गस्य उड्डयनस्य अवरोहणस्य च क्षमतायाः अन्वेषणाय प्रशिक्षणाय च महत्त्वं दत्तम् अस्ति अमेरिकीसैन्यं भविष्यस्य युद्धानां, विशेषतः संघर्षाणां वा युद्धानां वा सज्जतां करोति प्रमुखशक्तयोः मध्ये ।