समाचारं

रूसीसेना उडोङ्ग्-नगरस्य डोनेट्स्क-नगरस्य महत्त्वपूर्णनगरद्वयं गृहीतवती रक्षाप्रमुखेन अभिनन्दनसन्देशः प्रेषितः ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति रूसीसेना न केवलं कुर्स्क्-नगरे अन्यदिशि युक्रेन-सेनायाः आक्रमणैः प्रभाविता न अभवत्, अपितु पूर्वीय-युक्रेन-देशे युक्रेन-सेनायाः रिक्त-बलस्य लाभं गृहीत्वा शीघ्रमेव अनेके परिणामाः प्राप्तवती

१० सितम्बर् दिनाङ्के tass समाचारसंस्थायाः प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के सामाजिकमञ्चे "टेलिग्राम" इत्यत्र सूचना जारीकृता यत् रक्षामन्त्री आन्द्रेई बेलोसोव् इत्यनेन विशेषसैन्यकार्यक्रमे भागं गृह्णन्तः केभ्यः रूसीसैन्यैककानां कृते अभिनन्दनसन्देशः प्रेषितः।

समाचारानुसारं बेलोसोवः ३० तमे स्वतन्त्रस्य मोटरयुक्तस्य राइफलब्रिगेडस्य सेनापतयः योद्धानां च प्रशंसाम् अकरोत्, डोनेट्स्क्-क्षेत्रे नोवोह्रोदिव्का-नगरस्य मुक्तिं च अभिनन्दितवान् प्रतिवेदने उक्तं यत् - "अद्य 'केन्द्रीय' समूहस्य भागत्वेन ब्रिगेड् लालसेनानगरस्य (युक्रेनीयनाम: पोक्रोव्स्क्) दिशि शत्रून् नाशयितुं स्वस्य युद्धमिशनं सफलतया सम्पन्नं करोति। व्यावसायिकनिर्णायककार्याणां कारणात् by this unit, it suffered नष्टः शत्रुः पश्चिमदिशि अधिकं निवृत्तः अस्ति

बेलोसोव् इत्यनेन १४३५ तमे मोटरयुक्तराइफलरेजिमेण्टस्य सेनापतयः योद्धाश्च नोवोख्रोदिव्का-युद्धे अभिनन्दनं कृत्वा युद्धमिशनं सफलतया सम्पन्नं कृतवन्तः इति धन्यवादः अपि दत्तः प्रतिवेदने उक्तं यत् - "लालसेनानगरस्य दिशि शत्रुणा सह दृढयुद्धे कमाण्डोः शौर्यं निर्भयं च दर्शितवन्तः, वीरतया स्वसैन्यकर्तव्यं निर्वहन्ति स्म, डोनेट्स्क्-देशे नव-नाजी-दलस्य उन्मूलनं च कृतवन्तः । एषा घटना विजयः रेजिमेण्टस्य कृते वीरप्रकरणं लिखितवान्, मातृभूमिरक्षकाणां भविष्यत्पुस्तकानां पीढीनां प्रेरणादाय वीरतायाः, धैर्यस्य च प्रतीकं सदा भविष्यति” इति

समाचारानुसारं २२८ तमे गार्ड्स् मोटराइज्ड् राइफल रेड फ्लैग् रेजिमेण्ट् इत्यस्य सेनापतयः योद्धाश्च डोनेट्स्क् क्षेत्रस्य मेम्रिक्-नगरस्य मुक्तिं कृत्वा अभिनन्दनसन्देशं प्राप्तवन्तः रक्षामन्त्री स्वस्य अभिनन्दनसन्देशे उक्तवान् यत् "अद्य तेषां शौर्येन, धैर्येन, उत्तमसैन्यकौशलेन च एतत् एककं रेड आर्मी-नगरस्य दिशि शत्रुं नाशितवान्। एतेन युद्धेन सिद्धं जातं यत् रेजिमेण्ट् 'गार्ड्स् रेजिमेण्ट्' इति सम्मानितः अभवत्।" उपाधिः सुयोग्यः अस्ति” इति ।