समाचारं

विद्यालयं प्रति प्रत्यागमनस्य ऋतुः : केचन बालकाः विद्यालयं गन्तुं न इच्छन्ति, विद्यालयं गन्तुं न इच्छन्ति, विद्यालयं गन्तुं न शक्नुवन्ति...

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
बालकाः किशोराः च भावनात्मकविकारस्य सर्वाधिकं प्रकोपं युक्तः आयुवर्गः अस्ति (उद्धरणम्)
विद्यालयं प्रति प्रत्यागमनस्य ऋतुः : अहं विद्यालयं गन्तुं न इच्छामि, अहं विद्यालयं गन्तुं न इच्छामि, अहं विद्यालयं गन्तुं न शक्नोमि... (विषयः)
चीन महिला समाचारस्य सर्वमाध्यमसंवादकः गेङ्ग ज़िंग्मिन्
●अधुना मनोरोगचिकित्सालयेषु सामान्यचिकित्सालयेषु च पूर्वापेक्षया किशोराः बालकाः च अधिकाः सन्ति मुख्यलक्षणाः सन्ति - विद्यालयं गन्तुं न इच्छन्ति, विद्यालयं गन्तुं न इच्छन्ति, गन्तुं च न शक्नुवन्ति विद्यालयं प्रति ।
●अध्ययनरोगिणः केचन बालकाः प्राथमिकविद्यालयस्य छात्राः सन्ति, मध्यविद्यालयस्य उच्चविद्यालयस्य च छात्रेषु एतत् अधिकं प्रचलति। तेषां अधिकांशलक्षणं विद्यालयं गच्छन् एव विविधाः शारीरिकाः असुविधाः वा भावनात्मकाः भङ्गाः वा भवन्ति, ते च क्रमेण विद्यालयं गन्तुं त्यजन्ति
●चिकित्सादृष्ट्या बालकाः किशोराः च ताः आयुः सन्ति यस्मिन् भावनात्मकविकाराः सर्वाधिकं प्रचलन्ति। घरेलु-अन्तर्राष्ट्रीय-महामारी-विज्ञान-सर्वक्षणैः एतत् ज्ञातम् अस्ति ।
सेप्टेम्बरमासः विद्यालयं प्रति गमनस्य ऋतुः अस्ति । शान्तं आरामदायकं च ग्रीष्मकालीनावकाशं विदां कृत्वा छात्राः तनावपूर्णं नूतनं च शिक्षणजीवनं प्रविष्टवन्तः अधिकांशबालानां कृते अवकाशदिनानि त्यक्तुं संकोचः भवति, विद्यालयस्य आरम्भस्य विषये तनावः च भवति। परन्तु केचन बालकाः मनोवैज्ञानिकसमस्यायाः कारणेन तीव्रशारीरिकलक्षणानाम् कारणेन विद्यालयं गन्तुं असमर्थाः भवन्ति, तेषां मातापितृभिः सह वा एकान्ते वा व्यावसायिकचिकित्साहस्तक्षेपं प्राप्तुं चिकित्सालयं गन्तुं प्रवृत्ताः भवन्ति
अद्यैव चीन-महिला-समाचार-पत्रिकायाः ​​सर्व-माध्यम-सम्वादकाः पेकिङ्ग-विश्वविद्यालयस्य षष्ठ-अस्पताले आगत्य मनोचिकित्सायाः मुख्य-चिकित्सकस्य प्रोफेसर-लियू-क्यू-इत्यस्य, पेकिङ्ग-विश्वविद्यालयस्य षष्ठ-अस्पताले-न्यूरोोलॉजी-विभागस्य निदेशकस्य, राष्ट्रिय-कुञ्जी-नेतृणां च डॉ. युआन् जुन्लियाङ्ग-इत्यस्य च साक्षात्कारं कृतवन्तः नैदानिक ​​विशेषता (न्यूरोलॉजी)।
लियू क्यूई अवदत्- “अधुना मनोरोगचिकित्सालये वा सामान्यचिकित्सालये वा, पूर्वापेक्षया किशोरबालरोगिणः आगन्तुकाः च अधिकाः सन्ति मुख्यलक्षणं भवति - विद्यालयं गन्तुं न इच्छति, विद्यालयं गन्तुं न इच्छति, तथा च विद्यालयं गन्तुं न शक्नुवन् ।
विद्यालयस्य ऋतौ बालकानां कृते “विद्यालयं गन्तुम् न इच्छति” इति मानसिकता सामान्या एव ।
लियू क्यूई इत्यनेन उक्तं यत् विद्यालयस्य आरम्भात् पूर्वं बालकानां "विद्यालयं गन्तुं न इच्छति" इति नकारात्मकभावनाः मूलतः भिन्नाः सन्ति यत् वयं सामान्यतया "विद्यालयस्य क्लान्तता" इति वदामः।
अध्ययनक्लान्तिः सामान्यतया व्यवहारप्रतिक्रियाप्रतिमानं निर्दिशति यस्मिन् बालस्य शिक्षणस्य पक्षपातपूर्णबोधः भवति तथा च शिक्षणक्रियाकलापानाम् नकारात्मकं व्यवहारं करोति तथा च दैनन्दिनशिक्षणजीवने भवति तथा च यदि समये हस्तक्षेपः न क्रियते तर्हि गम्भीरमनोवैज्ञानिकविकाररूपेण विकसितुं शक्नोति
दीर्घकालं यावत् अवकाशस्य अनन्तरं बालकाः विद्यालयं प्रति प्रत्यागन्तुं अनिच्छां दर्शयन्ति, प्रायः तेषां जीवनस्य शिक्षणस्य च वातावरणे आकस्मिकपरिवर्तनस्य कारणतः, येन ते अस्थायीरूपेण असहजतां प्राप्नुवन्ति ज्ञातव्यं यत् छात्रेषु चिन्ता एकः अद्वितीयः भावः नास्ति।
विद्यालयं गन्तुं भवतः बालस्य चिन्ताम् अवगन्तुं स्वीकुर्वितुं च महत्त्वपूर्णं सोपानम् अस्ति। यदा बहवः मातापितरः शृण्वन्ति यत् तेषां बालकाः विद्यालयं गन्तुं न इच्छन्ति तदा ते सर्वदा सत्यं प्रवर्तयितुं प्रयतन्ते यत् "सर्वे बालकाः विद्यालयं गमिष्यन्ति। यदि भवन्तः इदानीं विद्यालयं न गच्छन्ति तर्हि भविष्ये किं करिष्यन्ति?" " विद्यालयं न गमनस्य परिणामेषु पुनः पुनः बलं दत्तं चेत् बालस्य मनोवैज्ञानिकभारः वर्धते।"
वयं अपि अन्यस्य जूतायां स्वं स्थापयामः, मानातु यत् भवान् अधुना एव अतीव परिश्रमं करोति, तथा च भवान् गृहम् आगत्य स्वपरिवारं वदति: "अहं कार्यं कर्तुं न इच्छामि! अन्यः वदति- "कथं कर्तुं शक्नोषि यदि त्वं कार्यं कर्तुं न गच्छसि? भविष्ये कथं जीविष्यसि?" " " .
बालकस्य अपि तथैव भवति यदा सः भवन्तं शिकायतुं प्रवृत्तः यत् "अहं विद्यालयं गन्तुम् न इच्छामि" तदा तस्य अर्थः न भवति यत् बालकः वास्तवतः अध्ययनं त्यक्तुम् इच्छति सः केवलं इच्छति यत् भवन्तः तस्य मनोदशां अवगन्तुं शक्नुवन्ति तथा च तस्य भावनां प्रतिपादयन्तु। यदि वयं स्वबालानां भावानाम् अभिज्ञानं कृत्वा तान् श्रोतुं इच्छुकाः भवितुम् अर्हति तर्हि अस्माकं बालकानां चिन्ता महतीं निवारणं भविष्यति।
भावनात्मकविकाराः बालकाः अध्ययनं कृत्वा श्रान्ताः भवन्ति
लियू क्यू इत्यनेन उक्तं यत् ये बालकाः अध्ययनं कृत्वा क्लान्ताः सन्ति तेषु केचन प्राथमिकविद्यालयस्य छात्राः सन्ति, मध्यविद्यालयस्य उच्चविद्यालयस्य च छात्रेषु एतत् अधिकं प्रचलति। तेषां अधिकांशलक्षणं विद्यालयं गच्छन् एव विविधाः शारीरिकाः असुविधाः वा भावनात्मकाः भङ्गाः वा भवन्ति, ते च क्रमेण विद्यालयं गन्तुं त्यजन्ति
पेकिङ्ग् विश्वविद्यालयस्य षष्ठे अस्पताले तंत्रिकाविज्ञानविभागस्य निदेशकः तथा च राष्ट्रियमुख्यचिकित्साविशेषतायाः (न्यूरोलोजी) नेता डॉ. युआन् जुन्लियाङ्गः अवदत् यत् ये बालकाः अध्ययनं कृत्वा क्लान्ताः सन्ति तेषां सामान्यतया निम्नलिखितपञ्च मनोवैज्ञानिकसमस्याः भवन्ति।
आत्मसम्मानस्य आत्मविश्वासस्य च न्यूनता : आदर्शविद्यालये अथवा शिक्षणवातावरणे प्रवेशं कर्तुं असमर्थः, यस्य परिणामेण न्यूनआत्मसम्मानः, स्वस्य सामर्थ्यस्य अज्ञानं, पर्याप्तं सत् नास्ति इति विश्वासः च भवति, अतः आत्मविश्वासः प्रभावितः भवति
अत्यधिकं दबावः : अग्रे अध्ययनस्य दबावस्य अथवा पारिवारिकस्य अपेक्षायाः सम्मुखे बालकाः चिन्ताम् अनुभवन्ति अथवा अवसादस्य लक्षणं अपि प्राप्नुवन्ति । एषा मनोवैज्ञानिकदशा शिक्षणप्रेरणायाः न्यूनतां जनयति, दुष्चक्रं च निर्मातुम् अर्हति ।
अपर्याप्तभावनाप्रबन्धनक्षमता : अनेके बालकाः विघ्नानां सामनां कुर्वन्तः प्रभाविणां भावविनियमनरणनीतयः अभावं कुर्वन्ति तथा च क्रोधः कुण्ठा इत्यादीनि नकारात्मकभावनानि दर्शयितुं शक्नुवन्ति, येन तेषां मानसिकस्वास्थ्यं प्रभावितं भवति।
सामाजिकक्षतिः : ये बालकाः नियमितरूपेण विद्यालयं गन्तुं असमर्थाः सन्ति तेषां सहपाठिभिः सह संवादं कर्तुं अवसरानां अभावः भवितुम् अर्हति, यस्य परिणामेण सामाजिककौशलस्य सीमितविकासः भवति तथा च एकान्ततायाः एकान्तवासस्य च भावनाः अधिकं वर्धन्ते।
तनावपूर्णाः पारिवारिकसम्बन्धाः : परिवारः शिक्षायाः, मातापितृणां भावनात्मकसमर्थनस्य, संचारपद्धतीनां च कृते यत् महत्त्वं ददाति, तत् सर्वं बालस्य मानसिकदशां प्रभावितं करिष्यति। येषां बालकानां पारिवारिकसम्बन्धः तनावपूर्णः अथवा असमर्थकः भवति तेषां मनोवैज्ञानिकसमस्याः अधिकाः भवन्ति ।
लियू क्यू इत्यनेन परिचयः कृतः यत् भावनात्मकविकारस्य द्वौ मूलमनोवैज्ञानिकौ अनुभवौ भयं चिन्ता च स्तः ।
भयम्, रोगिणः सर्वदा अतीव भयभीताः अनुभवन्ति, यथा परीक्षायाः भयम्, सार्वजनिकरूपेण वक्तुं भयम्, अन्यैः सह मिलनस्य भयम्, कठिनं वातावरणं वा परिस्थितिः वा सम्मुखीभवितुं भयम् एतत् भयम् एतावत् तीव्रं यत् एतत् घबराहटस्य, भयस्य च अनियंत्रितशारीरिकं अभिव्यक्तिं जनयति ।
चिन्ता : यतो हि रोगिणः विशेषतया भयङ्करवस्तूनि वा दृश्यानि वा अनुभवन्ति, ते अस्याः भयङ्करस्थितेः पुनरावृत्तेः चिन्ताम् अनुभवन्ति, अथवा घोराणां विविधानां च न्यूनसंभाव्यघटनानां घटनायाः विषये दीर्घकालं यावत् चिन्तिताः भवन्ति
लियू क्यूई इत्यनेन व्याख्यातं यत् यदा एते मनोवैज्ञानिकाः अभिव्यक्तयः भवन्ति तदा जनाः स्वायत्ततंत्रिकाणाम् अतिउत्तेजनस्य लक्षणं दर्शयिष्यन्ति, यथा धड़कन, हस्तकम्पनं, स्वेदः, बहुधा मूत्रं, तात्कालिकता, उदरवेदना, उदरेण वमनं च, भूखस्य अभावः इत्यादयः लक्षणानि। गम्भीरेषु सति अतिसक्रियता अपि भवितुम् अर्हति, यथा चिन्तानिवारणाय निरन्तरं लघुगतिप्रयोगः अथवा निरन्तरं परिभ्रमणं एवं सति अध्ययने एकाग्रता कठिना भवति । चिन्तायाः कारणेन शरीरस्य अनेकभागेषु विशेषतः शिरोवेदना च अतिशरीरक्लान्तिः, अनिद्रा, वेदना च भवितुम् अर्हति ।
वस्तुतः चिकित्सादृष्ट्या बालकाः किशोराः च एव वयसः यस्मिन् भावनात्मकविकाराः अधिकतया दृश्यन्ते । घरेलु-अन्तर्राष्ट्रीय-महामारी-विज्ञान-सर्वक्षणैः एतत् ज्ञातम् अस्ति ।
“विद्यालयं गन्तुं न इच्छन्ति” इति बालकानां स्वरं पठन्तु ।
"न तु अहं शिक्षितुम् न इच्छामि, केवलं आशां न पश्यामि इति।"
एतादृशानां बालकानां कृते युआन् जुन्लियाङ्ग् इत्यनेन दर्शितं यत् मातापितरौ एतत् तथ्यं प्रति ध्यानं दातव्यं यत् समस्यायाः मूलं बालकानां स्वक्षमतायाः अपर्याप्तं मूल्याङ्कनं भवति, मातापितरौ च स्वसन्ततिभ्यः स्वस्य सामर्थ्यं प्रत्ययप्रदं ब्रह्माण्डीयरूपेण च अवगन्तुं साहाय्यं कर्तव्यम्।
युआन् जुन्लियाङ्गः अवदत् यत् बहिःरोगीप्रकरणेषु केचन बालकाः विशेषतया परिश्रमिणः भवन्ति मातापितरः वदन्ति यत् तेषां बालकाः रात्रौ १२ वादनपर्यन्तं शयनं न कुर्वन्ति, तेषां कृते यत्किमपि अल्पं समयं भवति तत् अध्ययनार्थं व्यययन्ति। यद्यपि बालकः यथार्थतया परिश्रमं करोति तथापि तस्य ग्रेड्स् केवलं सुधारं कर्तुं न शक्नुवन्ति। मातापितरौ भ्रान्तौ बालकौ च उद्विग्नौ भवतः। एतादृशानां बालकानां सामान्यतया हीनता भवति । यदा मनुष्यः अतितनावग्रस्तः भवति तदा बौद्धिकविकासे बाधां जनयति । अस्माभिः बालकानां मार्गदर्शनं कर्तव्यं यत् ते स्वस्य सामर्थ्येषु अधिकं ध्यानं दद्युः, तेषां क्षमतायाः विकासं च कुर्वन्तु। मातापितरः प्रत्येकं विवरणात् स्वसन्ततिनां सामर्थ्यं प्रकाशबिन्दून् च आविष्कारं कर्तुं शिक्षेयुः, तथा च स्वसन्ततिषु आत्मविश्वासस्य निर्माणे साहाय्यं कुर्वन्तु। लघु-लघु-वस्तूनाम् आरभ्य बालस्य प्रयत्नस्य प्रक्रियां पश्यन्तु।
"अहं न जानामि यत् मम अध्ययनस्य आवश्यकता किमर्थम्, अहं न जानामि यत् अध्ययनस्य अर्थः किम् अस्ति।"
मातापितरौ प्रथमं स्वसन्ततिभ्यः कल्पयितुं आवश्यकं यत् ते कीदृशं जीवनं जीवितुम् इच्छन्ति, एतादृशजीवने के के प्रयत्नाः आवश्यकाः इति । यदि मातापितरः स्वसन्ततिभ्यः तस्य समाधानार्थं साहाय्यं न कुर्वन्ति तर्हि तेषां लक्ष्याणि काल्पनिकाः भवितुम् अर्हन्ति ।
लक्ष्यं स्पष्टं जातं ततः परं तत्सम्बद्धानि साधनानि चयनं कृत्वा तदनुरूपं मार्गं चयनं भविष्यति, येन बालकः स्वस्य भविष्यं स्पष्टतया द्रष्टुं शक्नोति, अतः बालस्य शिक्षणस्य प्रेरणा जागृता भविष्यति किशोरावस्थायां प्रेरणा रज्जुवत् भवति यदि मातापितरः अस्य पाशस्य सदुपयोगं कुर्वन्ति तर्हि एतत् स्वसन्ततिवृद्ध्यर्थं शक्तिशालीं प्रोत्साहनं दातुं शक्नोति।
"न तु अहं शिक्षितुम् न इच्छामि इति, अहं वास्तवतः शिक्षितुं न शक्नोमि।"
केचन बालकाः मन्यन्ते यत् अन्ये छात्राः सहजतया कक्षायाः शीर्षस्थाने स्थापयितुं शक्यन्ते, परन्तु ते कियत् अपि कठिनतया शिक्षन्ते चेदपि तेषां कोऽपि प्रभावः नास्ति । बालकः अस्मिन् समये स्वयमेव आक्रमणं करिष्यति, मूर्खताम् अनुभवति च। एतादृशाः बालकाः अध्ययनस्य अपेक्षया मातापितृणां दबावस्य सामना कर्तुं स्वस्य मनोवैज्ञानिकशक्तिं स्थापयिष्यन्ति। वस्तुतः "अशिक्षितुं न शक्नुवन्" इति "अशिक्षितुं शक्नुवन्" इति कारणं, "अशिक्षितुं न शक्नुवन्" च "अशिक्षितुं शक्नुवन्" इत्यस्य परिणामः
अस्मिन् समये मातापितरः स्वसन्ततिनां स्वकीयानां शिक्षणपद्धतीनां अन्वेषणाय, स्वकीयाः ज्ञानव्यवस्थायाः निर्माणे च साहाय्यं कुर्वन्तु ।
संक्षेपेण मातापितरौ स्वसन्ततिनां भावनात्मकपरिवर्तनं समये एव अनुभवितव्यं, स्वसन्ततिभ्यः मनोवैज्ञानिकं आरामं च दातव्यम्। भवान् प्रयासं कर्तुं शक्नोति: 1. आत्मप्रेरणविधिः। यदा भवन्तः स्वस्य बालकस्य विषये किमपि उत्तमं पश्यन्ति तदा तस्मै कथयन्तु। 2. भाषाई सुझाव विधि। यथा, यदि बालकः गणितं शिक्षितुम् इच्छति तर्हि मातापितरः वक्तुं शक्नुवन्ति यत् - भवान् एकवारं प्रयतितुं शक्नोति। 3. पर्यावरणसमायोजनविधिः। यथा, गृहं उज्ज्वलं दृश्यते इति पर्दानां वर्णं परिवर्तयितुं; सङ्गीतं, व्यायामादयः अपि प्रभावीविधयः सन्ति ।
लियू क्यूई इत्यनेन बोधितं यत् यदा समस्याः उत्पद्यन्ते तदा सक्रियचिकित्सायाः चिकित्सायाश्च आवश्यकता भवति रोगाः रात्रौ एव न भवन्ति, चिकित्सायाः अपि तथैव भवति । मनोदशाविकारस्य विविधजोखिमकारकाणां अवगमनं सर्वं प्रारम्भिकनिवारणस्य विषयः अस्ति । “वृक्षाणां वर्धनार्थं दशवर्षं, जनानां संवर्धनार्थं च शतवर्षं यावत् समयः भवति।“ मनुष्याणां कृते समृद्धं प्राकृतिकं वातावरणं, उत्तमः आसक्तिसम्बन्धः, पौष्टिकः आहारः, पर्याप्तनिद्रा, समुचितव्यायामः, सहायकसामाजिकसम्बन्धाः च सर्वे कारकाः सन्ति ये व्यक्तिगतं आध्यात्मिकं च... मनोवैज्ञानिक कल्याणम्।विकासस्य अनुक्रमणस्य तथा तनावस्य बफरस्य एकः प्रभावी उपायः। व्यक्तिः येषु सूक्ष्मवातावरणेषु वर्धते तेषु बहुविधता भवति, प्रत्येकं परिवारेण तान् गम्भीरतापूर्वकं ग्रहीतुं आवश्यकता वर्तते ।
स्रोतः चीन महिलासमाचारः
प्रतिवेदन/प्रतिक्रिया