समाचारं

सायकलयानं केषां मांसपेशिनां व्यायामः भवति ? सायकलयानस्य अनन्तरं यदि भवन्तः व्यायामं न कुर्वन्ति तर्हि भवन्तः क्षतिग्रस्ताः भवितुम् अर्हन्ति!

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यायामस्य अनेकाः उपायाः सन्ति पादचालनं, धावनं, योगः, ताईची, पिलेट्स् तथा सायकिलयानं सर्वं वजनं न्यूनीकर्तुं मेदः दहनार्थं च सर्वोत्तमाः एरोबिकव्यायामाः सन्ति, एरोबिकव्यायामः शरीरे चयापचयस्य प्रवर्धनं कर्तुं शक्नोति, शर्करायाः, मेदः च सेवनं त्वरयितुं शक्नोति, तथा च promote uric acid.उत्सर्जन हृदयस्य फुफ्फुसस्य कार्यं वर्धयितुं साहाय्यं करोति।
सायकलयानं एकः उत्तमः फिटनेस कार्यक्रमः अस्ति इति हेल्थ टाइम्स् इति पत्रिकायां प्रकाशितं यत् सायकिलयानं जनानां शारीरिकसुष्ठुतायां सुधारं कर्तुं हृदयस्य रक्षणं च कर्तुं शक्नोति। तस्मिन् एव काले सर्वेषां प्रतिनिमेषं प्रायः ६० तः ८० वारं यावत् आवृत्त्या पेडलं चालयितुं शक्यते । प्रत्येकं सवारीयां न्यूनातिन्यूनम् २० निमेषपर्यन्तं उच्चावृत्तौ न्यूनवेगेन च (अर्थात् न्यूनप्रयत्नेन अधिकानि परिक्रमणानि) तापनं करणीयम्, येन शरीरस्य किञ्चित् स्वेदः भवति
सायकलयानं कुर्वन् काः मांसपेशिनां उपयोगः भवति इति ज्ञात्वा भवतः स्वास्थ्ये महत् प्रभावः भवितुम् अर्हति तथा च चोटं निवारयितुं साहाय्यं कर्तुं शक्नोति। अन्ततः, यथा कोऽपि यः कदापि सायकलयानं कृतवान् सः जानाति, सायकलयानं एकः चुनौतीपूर्णः व्यायामः अस्ति यः भवतः हृदयस्पन्दनं अधिकतमं यावत् धक्कायितुं शक्नोति यदि भवान् पर्याप्तं परिश्रमं करोति। परन्तु कठिनसवारीयाः स्पष्टतमः दुष्प्रभावः भवतः पादौ दाहः भवति ।
सायकलयानं केषां मांसपेशिनां व्यायामः भवति ?
चतुर्भुज
यूरोपीय जर्नल् आफ् एप्लाइड् फिजियोलॉजी इत्यस्मिन् पत्रिकायाः ​​शोधस्य अनुसारं वास्टस् लैटरलिस् तथा वास्टस् मेडियालिस् मांसपेशीः प्रणोदकचरणस्य प्रथमार्धे सर्वाधिकं सक्रियताम् अवाप्नुवन्ति, यदा क्रैंक-सङ्घटनं सायकल-पैडलस्य ऊर्ध्वतायां भवति-शीर्षमृतकेन्द्रात् अथवा ०° कोणः, अधः यावत्, अथवा १८० डिग्री ।
यूरोपीय जर्नल् आफ् एप्लाइड् फिजियोलॉजी इत्यस्मिन् प्रकाशितस्य अध्ययनस्य मध्ये ज्ञातं यत् द्वयोः वास्टी-मांसपेशीनां शिखर-सक्रियीकरण-बिन्दुः ८०.८° अस्ति, अतः पेडल-स्ट्रोक्-इत्यस्य प्रणोदक-भागस्य आर्धेन न्यूनः अध्ययनस्य अनुसारं अग्रे ऊरुस्य मध्ये स्थिता रेक्टस फेमोरिस् मांसपेशी वास्टी इत्यस्मात् पूर्वं सक्रियः भवति ।
बहवः जनाः विशेषतः ये नियमितरूपेण अनुभविनो सायकलयात्रिकाः सन्ति, ते क्लिप्लेस् पेडलस्य अथवा अधिकपुराणकालीनस्य अङ्गुष्ठस्य क्लिप्स् इत्यस्य उपयोगेन स्वपादं पेडलं प्रति सुरक्षितं कुर्वन्ति स्कैण्डिनेवियन् जर्नल् आफ् रिहैबिलिटेशन मेडिसिन् इत्यस्मिन् प्रकाशितस्य न्यूनातिन्यूनम् एकः अध्ययनः ज्ञातवान् यत् पेडलिंग् इत्यनेन रेक्टस् फेमोरिस् मांसपेशीयाः सक्रियीकरणस्य मार्गः परिवर्तते: जर्नल् इत्यस्मिन् एकः अध्ययनः पश्यति , यदा सवारः अङ्गुष्ठस्य क्लिप्स् इत्यस्य उपयोगं करोति, तदा पेडलिंग् करणसमये मांसपेशी २०° पूर्वं सक्रियः भवति।
हम्स्ट्रिंग्स्
ऊरुस्य पृष्ठभागे स्थिताः हम्स्ट्रिंग् अन्यः प्रमुखः मांसपेशीसमूहः अस्ति यस्य उपयोगः सायकलयानस्य समये भवति, ते चतुष्कोणैः सह निकटतया कार्यं कुर्वन्ति । यूरोपीय जर्नल् आफ् एप्लाइड् फिजियोलॉजी इत्यस्मिन् अध्ययने पेडलिंग् इत्यस्य समये विभिन्नेषु क्षेत्रेषु मांसपेशीनां उपयोगस्य मूल्याङ्कनं कृत्वा निष्कर्षः कृतः यत् “पैडलिंग् इत्यस्य समये पेडलिंग् इत्यस्य समये इष्टं कार्यं प्राप्तुं, यदा बलस्य उत्पादनं भवति तदा चतुर्भुजस्य, हैम्स्ट्रिंग् इत्यस्य च भर्ती आदर्शः भवति” इति
"एतेषां मांसपेशीसमूहानां वर्णनं कृतम् अस्ति यत् तेषां भूमिकाः पेडलिंग्-गति-विभिन्न-चरणयोः भवति, एतेषां मांसपेशी-समूहानां अन्तः भिन्न-भिन्न-स्नायुषु भिन्न-भिन्न-कार्य-योगदानस्य अपि परिकल्पना कर्तुं शक्यते
यथा अपेक्षितं, पेडल-आघातस्य उत्तरार्धेषु मुख्यतया हैम्स्ट्रिंग्-सक्रियः भवति । अध्ययनेन ज्ञातं यत् अर्धमेम्ब्रेनोसस् तथा सेमिटेण्डिनोसस्-त्रयाणां हैम्स्ट्रिंग्-स्नायुषु द्वौ-१५०° तः २७०° च क्रैङ्क्-कोणानां मध्ये सक्रियः भवति जर्नल् आफ् इलेक्ट्रोमायोग्राफी एण्ड् किनेसिओलॉजी इत्यस्मिन् प्रकाशितस्य अध्ययनस्य अनुसारं तृतीयस्य हैम्स्ट्रिंग् मांसपेशी बाइसेप्स् फेमोरिस् इत्यस्य उपयोगः पेडलिंग् गतिस्य सर्वेषु चरणेषु भवति
tibialis anterior
जर्नल् आफ् आर्थोपेडिक एण्ड् स्पोर्ट्स् फिजिकल थेरेपी इत्यस्मिन् प्रकाशितस्य अध्ययनस्य अनुसारं टिबियालिस् एण्टेरियल्-"पदस्य पूर्ववर्ती विभागे चतुर्णां मांसपेशीनां मध्ये बृहत्तमः," यथा वेक फॉरेस्ट् स्कूल् आफ् मेडिसिन् इति कथयति-इत्येतत् सर्वाधिकं महत्त्वपूर्णं मांसपेशी अस्ति सायकलयानम्।प्रयुक्तेषु "मूलस्नायुषु" एकः। भवतः वत्सैः सह गच्छति।
जर्नल् आफ् आर्थोपेडिक एण्ड् स्पोर्ट्स् फिजिकल थेरेपी इत्यस्मिन् अध्ययने ज्ञातं यत् टिबियालिस् एण्टेरियर् एकमात्रं वत्सस्नायुः भवति यः पेडलिंग् गतिस्य प्रथमार्धे सक्रियः भवति, ततः पूर्वं क्रैङ्क् १८०° यावत् भवति
परन्तु पेडल-स्ट्रोक् इत्यस्मिन् "महत्त्वपूर्ण" भूमिकायाः ​​अभावेऽपि स्कैण्डिनेवियन् जर्नल् आफ् रिहैबिलिटेशन मेडिसिन् इत्यस्य विशेषज्ञैः शोधकार्यं कृत्वा ज्ञातं यत् टिबियालिस एण्टेरियरः चलनसमये अपेक्षया न्यूनतया सक्रियः भवति - अर्थात् अन्यक्रियाकलापानाम् अपेक्षया सायकलयानेन अत्र न्यूनः तनावः भवति शोधकर्तारः लिखितवन्तः यत्, "साइकिलयानं पूर्वक्रूसियट् लिगामेण्ट्, जानुस्य मेडियल कोलेटरल लिगामेण्ट्, अथवा अकिलेस् टेण्डन् इत्येतयोः चोटयुक्तानां रोगिणां कृते लाभप्रदः पुनर्वासव्यायामः भवितुम् अर्हति
सवारीयाः अनन्तरं व्यायामः कियत् महत्त्वपूर्णः अस्ति ?
यथा वयं दृष्टवन्तः, सायकलयानं कर्तुं विविधाः मांसपेशिनां उपयोगः आवश्यकः भवति, भिन्नभिन्नरूपेण भिन्नभिन्नबिन्दुषु च पेडलं चालयितुं भवति । एतेषु बहवः स्नायुः परस्परं कार्यं कुर्वन्ति विशेषतः चतुष्कोणः, अङ्गुष्ठः च इति विशेषज्ञाः अपि सूचयन्ति । यतः एतेषां मांसपेशिनां बहु उपयोगः भवति, अतः तेषां सम्यक् पुनर्प्राप्त्यर्थं साहाय्यं कर्तुं साधु विचारः भवेत् । अतः, द्विचक्रिकायाः ​​सवारीयाः अनन्तरं व्यायामः कियत् महत्त्वपूर्णः अस्ति ?
प्रथमं, एतत् ज्ञातव्यं यत् द्विचक्रिकायाः ​​सवारीं कर्तुं पूर्वं स्थिरं खिञ्चनं-अथवा अधिकांशं व्यायामं-अधुना दुष्टाभ्यासः इति मन्यते। मेयो क्लिनिकस्य अनुसारं शीतस्नायुषु ताननेन चोटस्य सम्भावना न्यूनीकर्तुं न अपितु चोटः भवितुम् अर्हति । मेयो क्लिनिकः एकस्य अध्ययनस्य अपि उद्धृतं करोति यत् "व्यायामात् पूर्वं व्यायामेन वास्तवतः एथलेटिकप्रदर्शने न्यूनता भवितुम् अर्हति" इति शोधः अपि दर्शयति यत् स्पर्धायाः पूर्वं खिन्नीकरणेन हैमस्ट्रिंग् मांसपेशीः दुर्बलाः भवन्ति "साइकिलयानस्य कृते हैमस्ट्रिंग् इत्यस्य महत्त्वं दृष्ट्वा एतत् विशेषतया महत्त्वपूर्णम् अस्ति।"
गतिशीलं वार्म-अपं अनुशंसितम् अस्ति । यथा विशेषज्ञाः applied physiology, nutrition & metabolism इति पत्रिकायां लिखन्ति, "वार्म-अप-काले स्थिर-खिञ्चनं गतिशील-खिचने अधिकं बलं दत्तुं स्थानान्तरितम् अस्ति," अस्मिन् सन्दर्भे भवतः वार्म-अप-करणेन मांसपेशिनां खिन्नता एकस्मिन् समये भवति
सवारीयानस्य अनन्तरं खिञ्चनस्य विषये विशेषतया कतिचन अध्ययनाः दृष्टाः, परन्तु पोलैण्ड्देशस्य पोज्नान् चिकित्साविज्ञानविश्वविद्यालयस्य शोधकर्तृणां एकस्मिन् अध्ययने खिन्नीकरणस्य चोटनिवारणस्य च सम्बन्धः ज्ञातः शोधकर्तारः वदन्ति यत् मांसपेशीवेदनायाः पुनरावृत्तिं निवारयितुं तापनस्य अतिरिक्तं सायकलयानस्य अनन्तरं व्यायामः "अनुशंसितः" अस्ति ।
प्रतिवेदन/प्रतिक्रिया