समाचारं

प्रशंसकाः : किमपि न भयभीताः भवन्तु, केवलं “इवान्” इत्यस्मात् भयं कुर्वन्तु! "इवान् वर्गात् बहिः अस्ति" इति सम्पूर्णे क्रीडाङ्गणे प्रतिध्वनितम्, नवीनतमः प्रतिक्रिया →

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर् दिनाङ्के क्रीडायाः अनन्तरं चीनीयदलः । तस्मिन् एव दिने डालियान्-नगरे आयोजितस्य २०२६ तमस्य वर्षस्य फीफा-विश्वकप-एशिया-क्वालिफायर-परिक्रमस्य १८ तमस्य समूहस्य ग-समूहस्य द्वितीय-परिक्रमे चीन-दलस्य गृहे सऊदी-दलेन सह १-२ इति स्कोरेन पराजयः अभवत् सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली गैङ्ग इत्यस्य चित्रम्

१० सेप्टेम्बर्-मासस्य सायंकाले सऊदी-दलेन सह १ तः २ इति स्कोरेन पराजितस्य चीनी-दलस्य क्रीडकाः कप्तानस्य वु लेइ-इत्यस्य नेतृत्वे शनैः शनैः विदां कर्तुं बैराकुडा-बे-क्रीडाङ्गणे गृहदलस्य प्रशंसकचतुष्कं प्रति गतवन्तः (पूर्वप्रतिवेदनम् → ११ विरुद्धं १०, राष्ट्रियपदकक्रीडादलम् अद्यापि पराजितम्!)

क्रीडकानां विदाईप्रक्रियायां ९० निमेषान् यावत् उद्घोषयन्तः प्रशंसकाः अद्यापि "इवान् विसर्जितः" इति उद्घोषयन्ति स्म! "इवान् वर्गात् बहिः अस्ति" इति विषयः अपि वेइबो-संस्थायाः उष्ण-अन्वेषण-सूचौ चिरकालात् अस्ति ।

क्रमशः द्वौ हानिः चीनीयदलं १८ तमस्य दौरस्य समूहस्य तलस्थाने भवितुं प्रतिकूलस्थितौ स्थापयति यद्यपि चीनीयदलेन अस्मिन् क्रीडने रक्तरंजितं कठिनं युद्धं कृतम् तथापि "सैनिकानाम् अनुचितप्रयोगः" इति विषये संशयः अद्यापि इवान्कोविच् इत्यस्य पतनं कृतवान् विश्वासे ।

मेलनानन्तरं पत्रकारसम्मेलने इवान् "वर्गात् बहिः गच्छतु इति प्रश्नस्य उत्तरं दत्तवान् सः अवदत् यत् "एषः प्रश्नः किमपि न यत् अहं उत्तरं दातुं शक्नोमि यत् "चीनीदलस्य" इति अस्मिन् क्रीडने प्रथमक्रीडायाः अपेक्षया उत्तमं प्रदर्शनम् आसीत्।" क्रीडा।"

【माध्यम टिप्पणियाँ】 राष्ट्रियपदकक्रीडादलं पुनः पुनः हार्यते किं ते उत्तमप्रशिक्षकं न प्राप्नुवन्ति इति कारणतः?

बीजिंग दैनिकेन ११ दिनाङ्के टिप्पणी कृता यत् -

एकः अपि व्यक्तिः मारितः भविष्यति! १:२, चीनीयपुरुषपदकक्रीडादलं पुनः पराजितम्!

परन्तु एकं वस्तु अस्ति यत् अस्मिन् क्रीडने १० दिनाङ्के सायंकाले क्रीडकाः यथा कर्तव्यं तथा परिश्रमं कृतवन्तः, पूर्वक्रीडायाः अपेक्षया दृश्यं बहु उत्तमम् आसीत् परन्तु प्रशिक्षकः मन्दं प्रतिक्रियां दत्त्वा उत्तमं परिस्थितिं अपव्ययितवान्, येन प्रशंसकाः दुःखिताः अभवन् । केचन प्रशंसकाः विनोदं कृतवन्तः यत् अस्मिन् समये ते "इवान्" इत्यस्मात् न बिभ्यन्ति इति । मेलनानन्तरं पत्रकारसम्मेलने एकः संवाददाता इवान्कोविच् इत्यस्मै "किं सः वर्गात् बहिः गन्तुं निष्कासनस्य उपक्रमं कर्तुं चयनं करिष्यति वा" इति स्पष्टतया पृष्टवान् ।

न्याय्यं वक्तुं शक्यते यत् राष्ट्रियपदकक्रीडादलस्य सर्वासु समस्यासु मुख्यप्रशिक्षकस्य उपरि दोषं दातुं सर्वथा अन्यायः अस्ति किन्तु अस्य दलस्य शक्तिः सीमितं वर्तते, शीर्ष १८ मध्ये कस्यापि प्रतिद्वन्द्विनः सम्मुखीभवितुं कठिनं भविष्यति। परन्तु ऊर्ध्वतायाः, पदोन्नतिस्य च विषये न वदामः ।प्रशिक्षकस्य कृते यदि सः दलस्य सीमितशक्तिं पूर्णं क्रीडां दातुं न शक्नोति, अङ्कणे परिस्थित्या अनुकूलतां च न शक्नोति तर्हि एतत् स्पष्टतया अयोग्यम् अस्ति ।

असफलता, चिन्तनं, असफलता, पुनः चिन्तनं, अस्मिन् समये “किमर्थं वयं उत्तमं प्रशिक्षकं न प्राप्नुमः” इति पुरातनः विषयः अस्ति। सांख्यिकी अनुसारं .२००२ तमे वर्षे विश्वकपस्य अनन्तरं मिलू इत्यनेन राजीनामा दत्तस्य अनन्तरं विगत २० वर्षेषु राष्ट्रियपदकक्रीडादलस्य कुलम् १४ मुख्यप्रशिक्षकाः सन्ति, दीर्घतमः कार्यकालः ३ वर्षाणाम् अधिकः नासीत्फोलाडो-दुजकोविच्-योः "युगलात्" गाओ होङ्गबो-महोदयस्य उच्चनीच-चरणयोः "एकदा सः प्रासादं प्रविष्टवान्", अयोग्य-कामाचो-अज्ञात-पेरिन्-तः आरभ्य, "द्वितीयवारं सः प्रासादं प्रविष्टवान्", विश्वकपविजेता प्रशिक्षकः लिप्पी लोहः इस्पातः न भवितुम् अर्हति इति द्वेष्टितः आरभ्य, ली टाई इत्यनेन विषयेषु गडबडं कृत्वा... यदि "स्थानीयः प्रशिक्षकः" कार्यं कर्तुं न शक्नोति तर्हि "विदेशीयप्रशिक्षकं" नियुक्तं कुर्वन्तु; यदि... "विदेशीयप्रशिक्षकः" कार्यं न करोति, तस्य स्थाने "स्थानीयप्रशिक्षकः" स्थापयतु । भवतः ग्रेड्स् यथा यथा उन्नतिं कर्तुं असफलाः भवन्ति तथा तथा भवन्तः प्रशिक्षकान् परिवर्तयन्ति। परन्तु प्रत्येकस्य प्रशिक्षकस्य भिन्ना प्रशिक्षणशैली भवति तथा च चक्रं लघु भवति राष्ट्रियपदकक्रीडादलं केवलं पतनस्य पुनः आरम्भस्य च चक्रं भवितुं शक्नोति। राष्ट्रियपदकक्रीडादलस्य आधारेण एतादृशं यातनां सहितुं शक्नोति वा ?

प्रशिक्षकाणां नियुक्तिः, निष्कासनं च सुव्यवस्थितरूपेण भवति, राष्ट्रियपदकक्रीडादलस्य स्तरः च उत्तमः उत्तमः भवति ।एशियादेशं दृष्ट्वा यदा वियतनाम-थाईलैण्ड्-इत्यादीनां पूर्व-"मत्स्य-उदर-"-देशानां क्रमेण स्वकीयाः शैल्याः निर्माणाः अभवन्, तथापि राष्ट्रिय-फुटबॉल-दले अद्यापि विशिष्ट-रणनीतिक-व्यवस्थायाः अभावः अस्ति स्थितिः अस्पष्टा अस्ति तथा च दीर्घकालीनः अभ्यासः शैली च नास्ति, या क्रीडकानां पीढीनां युवानां उपभोगं करोति।

किं अधिकं विषादजनकं यत् एतावता वर्षाणां परिश्रमस्य अनन्तरं मया न्यूनं धनं न व्ययितम् ।विशेषतः यदा "विदेशीयसुन्दरपुरुषाः" इति विषयः आगच्छति तदा वयं बहु धनं व्यययित्वा "लाभं गृहीतवन्तः" भवेम । २०१९ तमे वर्षे यदा लिप्पी क्रुद्धः राजीनामा दत्तवान् तदा सः स्पष्टतया अवदत् यत् "मम वार्षिकं वेतनं अतीव अधिकं अस्ति, अहं धनं चोरयितुम् न इच्छामि" इति ।

स्पष्टतया राष्ट्रियपदकक्रीडादलस्य मुख्यप्रशिक्षकस्य चयनं वा भवितुं वा सुकरं नास्ति ।राष्ट्रियपदकक्रीडादलस्य बलं तत्रैव अस्ति ये प्रशिक्षकाः “शिलासुवर्णरूपेण परिणमयितुं शक्नुवन्ति” इति वयं चीनीयपदकक्रीडायाः अनुकूलाः प्रशिक्षकाः अपेक्षयामः |यथा, विश्वस्य उन्नत-फुटबॉल-व्यवस्थायाः प्रत्येकं प्रसिद्धः प्रशिक्षकः चीनीय-फुटबॉल-विषये पर्याप्तं जानाति वा, तेषां "दुष्टछात्राणां" नेतृत्वस्य क्षमता अस्ति वा, चीनीय-फुटबॉल-क्रीडायाः सह कष्टानि साझां कर्तुं तेषां साहसं अस्ति वा इति, तेषां संचालनं कर्तव्यम् सम्यक् शोधं कुर्वन्तु तथा च तेषां नियुक्तिपूर्वं पूर्णतया संवादं कुर्वन्तु।

"एकं पदं अग्रे, द्वौ पदानि पृष्ठतः", "एकं क्षणं पूर्वम्, एकं क्षणं पश्चिमम्" इति वर्षेषु चीनीयपदकक्रीडा भ्रमितः, ठोकरं च प्राप्नोत्, अन्ते च नासिका क्षतम्, मुखं च प्रफुल्लितम् लीगसंरचनातः युवानां प्रशिक्षणविचारपर्यन्तं, अल्पकालीनपरिणामात् दीर्घकालीनलक्ष्यपर्यन्तं, दलशैल्याः प्रशिक्षणसंकल्पनापर्यन्तं सर्वं प्लवमानं अनिश्चितं च अस्ति, यत्र कोऽपि सहमतिः नास्ति, न च दृढनिश्चयः। एतादृशे कोलाहलपूर्णे अराजकतायां एव अत्यन्तं महत्त्वपूर्णा प्रतिस्पर्धा - खिलाडयः तान्त्रिक-रणनीतिक-क्षमताः पीढीतः पीढीं यावत् अधोगति-सर्पिल् दर्शयन्ति इदानीं पश्चात् पश्यन् मार्गे मञ्च-चरण-लक्ष्य-नियोजनं चिरकालात् दर्पण-प्रतिबिम्बं भवति, यत् हास्यं वर्धयति ।

यः कोऽपि बलवान् अस्ति सः तस्मात् शिक्षेत् । अस्मिन् वर्षे आरम्भे चीनीय-फुटबॉल-सङ्घः चीनीय-अण्डर-१६-अण्डर-१५-राष्ट्रीय-पुरुष-फुटबॉल-दलानां मुख्यप्रशिक्षकरूपेण जापानी-प्रशिक्षकद्वयं शान्ततया नियुक्तवान्, यत् जापानदेशात् शिक्षितुं संकेतः इति मन्यते स्म

बलवन्तः शिक्षितुं किमपि दोषः नास्ति, कुञ्जी अस्ति यत् भवन्तः धैर्यं धारयितुं शक्नुवन्ति वा।फुटबॉल-सङ्घस्य वर्तमान-नेतृत्व-दलेन प्रथमवारं कार्यभारं स्वीकृत्य उक्तं यत्, "वयं स्थिरतायाः विकासम् अपि अन्वेषयिष्यामः, न तु पुनः पुनः परिवर्तनं कर्तुं, अपितु अधिकं युक्तियुक्तं भवितुम्" इति"शब्दानां वदन्" इत्यस्य अर्थः "तत् करणं" इति आशासे यत् चीनीयपदकक्रीडा यथार्थतया स्वदिशां स्पष्टीकर्तुं शक्नोति, स्वस्य चिन्तनं एकीकृत्य शान्तं कर्तुं शक्नोति, अस्माभिः सह गन्तुं शक्नुवन्तः योग्यान् जनान् अन्वेष्टुं शक्नोति, वर्तमानमार्गं भविष्यमार्गं च सम्यक् स्वीकुर्वितुं शक्नोति।

व्यापक बीजिंग दैनिक द पेपर न्यूज

(स्रोतः : बीजिंग युवा दैनिक)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया