समाचारं

दोषः नास्ति, यः वृद्धः आहतः सः कानूनी उत्तरदायित्वं न वहेत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न दोषः

यः वृद्धः आहतः सः कानूनी उत्तरदायित्वं न वहेत्

न्यायालयेन अभियोजक-अङ्गस्य विरोध-मतं स्वीकृत्य अपराधिनं सर्वं विकलाङ्ग-क्षतिपूर्तिं वहितुं दण्डः दत्तः ।

"एषः प्रकरणः यातायातदुर्घटनाजन्यः अपराधः अस्ति। दोषदायित्वस्य सिद्धान्तः प्रवर्तते अर्थात् यदि क्षतिघटनायाः कृते उल्लङ्घकः अपि दोषी अस्ति तर्हि अपराधकर्तुः उत्तरदायित्वं न्यूनीकर्तुं शक्यते। तथापि तत् भवितुमर्हति सामान्ये दोषदायित्वं, उत्तरदायित्वं ग्रहीतुं मुख्यः आधारः दोषः आसीत् इति अवलोकितवान्, दोषः नास्ति चेत् कानूनी उत्तरदायित्वं वहितुं आवश्यकता नास्ति” इति

"भवता तानि वस्तूनि स्पष्टीकृतानि येषां विषये अहं अवगन्तुं न शक्तवान्, न्यायं च दत्तवान्! न्यायालयेन वाक्यस्य परिवर्तनस्य अनन्तरं मया न केवलं ४०,००० युआन् अधिकं विकलाङ्गतायाः क्षतिपूर्तिः प्राप्ता, अपितु अहं प्रायः मम पुरातनमित्रान् अपि कानूनविषये शिक्षितवान्, तेभ्यः तत् च अवदम् we dont have यदि भवान् त्रुटिं करोति तर्हि उत्तरदायित्वं ग्रहीतुं न प्रयोजनम्!”, यदा बीजिंग-नगरपालिकायाः ​​सिविल-अभियोजकविभागस्य अभियोजकः निङ्ग-जियाओयिंग् अद्यैव विरोध-प्रकरणस्य पुनरागमनं कृतवान् तदा लाओ-ली-महोदयः उत्साहेन अवदत् .

२०१८ तमे वर्षे षष्टिवर्षीयः लाओ ली सामान्यतया मार्गे सवारः आसीत् यदा सः यातायातप्रकाशस्य चौराहं गच्छन् पृष्ठतः आगच्छन्त्याः कारेन आहतः यथा यातायातनियन्त्रणविभागेन निर्धारितं तथा मोटरवाहनस्य चालकः पूर्णं उत्तरदायित्वं वहति । पहिचानस्य अनन्तरं लाओ ली इत्यस्य दशमपदवीविकलाङ्गता अभवत् । यतः तस्य कण्ठे मेरुदण्डः, तंत्रिकामूलानि च संपीडितानि आसन्, तस्मात् लाओ ली चिकित्सायै चिकित्सालये एकलक्षं युआन्-अधिकं व्ययितवान् ।

कारदुर्घटनायाः विषये वदन् लाओ ली न केवलं तस्य शरीरस्य क्षतिग्रस्तः अभवत्, अपितु दुर्घटनायां सम्बद्धं वाहनम् अनिवार्यं यातायातबीमा सर्वथा न क्रीतवान् इति कारणतः अपि अन्यः पक्षः केवलं बहिःरोगीशुल्कस्य भागं दत्तवान्, अनिच्छुकः च आसीत् किमपि उत्तरदायित्वं ग्रहीतुं।

"यतो हि यातायातनियन्त्रणविभागेन दुर्घटनायाः उत्तरदायी अपराधी एव इति निर्धारितवान्, मम हानिः अन्यपक्षेण एव वहितव्या" इति लाओ ली अपराधिनं न्यायालयं नेतुम् शिकायतां कृतवान्

२०२० तमस्य वर्षस्य डिसेम्बरमासे न्यायालयेन निर्णयः कृतः यत् अपराधिना लाओली-नगरस्य सर्वाणि चिकित्साव्ययः, आस्पतेः अनुदानं, नष्टकार्यव्ययम् इत्यादीनि वहितव्यानि । परन्तु कारदुर्घटनायाः कारणेन विकलाङ्गतायाः क्षतिपूर्तिः कृते न्यायालयेन निर्णयः कृतः यत् अपराधिना क्षतिपूर्ति-अनुपातस्य ५०% भागः वहितव्यः इति यतः न्यायिकप्रतिवेदनानुसारं लाओ ली इत्यस्य चोटस्य पूर्वं "गर्भाशयस्य स्पोण्डिलोसिस्, गर्भाशयस्य मेरुदण्डस्य नहरस्य तीव्रः अस्थिगठिया" इत्यादयः रोगाः आसन्, येन सामान्यपरिस्थितौ सामान्यजनाः यत् अपेक्षितवन्तः तस्मात् परं क्षतिः विस्तारिता अभवत् न्यायालयेन विकलाङ्गतायाः कारणे रोगस्य संलग्नतायाः प्रमाणं विचार्य अपराधिना विकलाङ्गतायाः क्षतिपूर्तिस्य ५०% भागः वहितव्यः इति निर्धारितम्

निर्णयं प्राप्त्वा लाओ ली अद्यापि न चिन्तयितुं शक्नोति यत् सः किमर्थं आहतः अभवत् तथा च यातायातनियन्त्रणविभागेन अपि निर्धारितं यत् अपराधी पूर्णतया उत्तरदायी अस्ति, परन्तु तदपि तस्य उत्तरदायित्वस्य भागः वहितव्यः आसीत्? लाओ ली प्रथमपदस्य निर्णयेन असन्तुष्टः भूत्वा अपीलं कृतवान्, परन्तु द्वितीयपदस्य निर्णयेन तस्य अपीलस्य समर्थनं न कृतम् । तदनन्तरं लाओ ली इत्यस्य पुनर्विचारार्थं आवेदनम् अपि अङ्गीकृतम् ।

"अहं स्वीकुर्वन् अस्मि यत् मम स्वास्थ्यं सुष्ठु नास्ति, परन्तु यदि एषः कारदुर्घटना न स्यात् तर्हि अहं सामान्यजीवनं जीवितुं शक्नोमि स्म तथा च अहं दशमस्तरीयः विकलाङ्गः न स्याम् इति न्यायालयस्य निर्णयस्य विषये लाओ ली स्वस्य भ्रमम् प्रकटितवान् यत् सः ५०% उत्तरदायित्वं वहतु इति।

"अवलोकनार्थं आवेदनं कर्तुं अभियोजकालयं गच्छामः?" लाओ ली इत्यनेन एकवारं प्रयत्नः कर्तुं निर्णयः कृतः, ततः २०२३ तमस्य वर्षस्य मार्चमासे बीजिंगनगरपालिकायां पर्यवेक्षणानुरोधः प्रदत्तः ।

प्रभारी अभियोजकः निङ्ग जिओयिङ्ग् इत्यनेन तत्क्षणमेव सञ्चिकानां समीक्षां कृत्वा सावधानीपूर्वकं समीक्षा कृता, प्रासंगिकव्यावसायिकविषयेषु बीजिंग-न्यायिकपरिचय-उद्योग-सङ्घस्य परामर्शः च कृतः प्रकरणानाम् निबन्धनस्य वर्षाणाम् अनुभवेन निङ्ग क्षियाओयिंग् इत्यनेन अवगतम् यत् एषः "उचितः" इव प्रतीयमानः सिविलप्रकरणः "अयुक्तः" इति ।

"मानातु लाओ ली इत्यस्य पूर्वशारीरिकस्थितिः ९९% तस्य विकलाङ्गतायाः कारणम् आसीत्, परन्तु यावत् उल्लङ्घनं न भवति तावत् सः सामान्यजीवनं जीवितुं शक्नोति। परन्तु यदि सः कारदुर्घटनायाः सम्मुखीभवति तर्हि सः ९९% उत्तरदायित्वं वहति वा ?" at the prosecutors' joint meeting विषये ning xiaoying इत्यनेन प्रकरणस्य कारणतायाः दोषदायित्वस्य च विषये ध्यानं दत्त्वा एषः विषयः उत्थापितः।

"एषः प्रकरणः यातायातदुर्घटनाजन्यः अपराधः अस्ति। दोषदायित्वस्य सिद्धान्तः प्रवर्तते अर्थात् यदि क्षतिघटनायाः कृते उल्लङ्घकः अपि दोषी अस्ति तर्हि अपराधकर्तुः उत्तरदायित्वं न्यूनीकर्तुं शक्यते। तथापि तत् भवितुमर्हति noted that in general tort liability, the main basis for assuming liability it’s a fault, and you don’t bear legal responsibility if you don’t have fault.”ning xiaoying विश्लेषणं कृतवान् यत् यातायातदुर्घटनादायित्वदस्तावेजेन निर्धारितं यत् अपराधिना पूर्णतया उत्तरदायी आसीत्, तथा च लाओ ली स्वयं दोषी नासीत्, तथा च मूल्याङ्कनप्रतिवेदने विकलाङ्गतायाः कारणसम्बन्धे सहभागितायाः प्रमाणस्य परिचयः चिकित्सादृष्ट्या निर्णयस्य आधारेण पक्षयोः उत्तरदायित्वं अद्यापि भवितुमर्हति स्म प्रासंगिककानूनीप्रावधानानाम् अनुसारं निर्धारितं भवेत्।

किं क्षतिपरिणामाः अपेक्षितापेक्षया अधिकाः सन्ति ? "तस्य अपि न्यायः सामान्यजनानाम् सामान्या उचितापेक्षाणाम् आधारेण कर्तव्यः।" to comply with traffic rules may cause यातायातदुर्घटनाभिः गैर-मोटरवाहनपक्षस्य विकलाङ्गता इत्यादि गम्भीरक्षतिः अपि भवितुम् अर्हति, यत् स्पष्टतया सामान्यजनानाम् अपेक्षाभ्यः परं नास्ति लाओ ली इत्यस्य स्वयमेव गर्भाशयस्य स्पोण्डिलोसिस् अस्ति चेदपि एतत् कारकं चालकस्य सुरक्षासेवायाः उच्चकर्तव्यं न्यूनीकर्तुं वा तस्य अपेक्षितनिष्कर्षान् परिवर्तयितुं वा न शक्नोति

तदनुसारं बीजिंगनगरपालिकायाः ​​विश्वासः आसीत् यत् यातायातदुर्घटना एव लाओली इत्यस्य विकलाङ्गतायाः प्रत्यक्षकारणम् अस्ति यद्यपि तस्य मूलरोगस्य निश्चितः प्रभावः आसीत् तथापि तस्य दोषः नासीत् तथा च लाओ ली इत्यस्य क्षतिः न कर्तव्या २०२३ तमस्य वर्षस्य नवम्बरमासे न्यायालयेन अस्मिन् प्रकरणे बीजिंग-उच्चन्यायालये विरोधः कृतः ।

अस्मिन् वर्षे मेमासे न्यायालयेन पुनर्विचारे अभियोजकस्य विरोधमतं स्वीकृत्य लाओली क्षतिं प्रति कानूनानुसारं उत्तरदायी नास्ति इति निर्णयः कृतः, अपराधिना सर्वान् विकलांगताक्षतिपूर्तिः वहितव्यः इति।

(स्रोत: अभियोजक दैनिक · समाचार संस्करण लेखकः जियान जियान सन मैन)

प्रतिवेदन/प्रतिक्रिया