समाचारं

ईश्वरस्य शिल्पिनः प्रतिदिनं नवीनतायाः कृते प्रयतन्ते""प्रकाशयन्तु" सूक्ष्म-दस्तावेज-श्रृङ्खला3

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०३५ तमे वर्षे शिक्षायां शक्तिशालिनः देशस्य निर्माणं दलस्य केन्द्रीयसमित्या कृतः महत्त्वपूर्णः निर्णयः परिनियोजनं च अस्ति, तथा च एषः "महानः देशः" यस्य महासचिवः शी जिनपिङ्गः सर्वदा स्मरणं कृतवान्, उत्सुकतापूर्वकं च प्रतीक्षते शिक्षाव्यवस्था निर्देशान् मनसि धारयति, अग्रे गच्छति, चीनीयशैल्या आधुनिकीकरणस्य समर्थनं, नेतृत्वं च कुर्वन्तं शक्तिशाली शैक्षिकदेशं निर्मातुं नूतनं अध्यायं लिखितुं प्रयतते। अधुना एव शिक्षामन्त्रालयस्य नूतनं मीडियामात्रिकं प्रारब्धम्“शिक्षायाः माध्यमेन देशस्य सुदृढीकरणस्य मार्गे अग्रे प्रयतध्वम्-महासचिवेन मार्गदर्शितायाः दिशि अग्रे गच्छन्तु”स्तम्भः, शैक्षिकशक्तिनिर्माणस्य त्वरितीकरणे शिक्षाव्यवस्थायाः सजीवं अभ्यासं दर्शयति।
अद्य "शिक्षायाः माध्यमेन शक्तिशालिनः देशस्य निर्माणस्य मार्गे अग्रे प्रयत्नः करणीयः—महासचिवेन मार्गदर्शितायाः दिशि अग्रे गच्छतु" इति स्तम्भस्य भागः।"प्रकाशयति" ।“स्वर्गे शिल्पिनः नवीनतायाः कृते प्रयतन्ते” इति सूक्ष्मवृत्तचित्रमालायाः तृतीयं प्रकरणं पश्यामः——
07:05
चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं
दलस्य केन्द्रीयसमितिः यस्य कोरः सहचरः शी जिनपिङ्गः अस्ति
प्रौद्योगिकी नवीनतायाः महत्त्वं ददातु
महाविद्यालयेषु विश्वविद्यालयेषु च विज्ञानं प्रौद्योगिकी च कार्यं कर्तुं
महासचिवः शी जिनपिङ्गः विशेषतया चिन्तितः अस्ति
“अस्माभिः प्रथमश्रेणीविश्वविद्यालयानाम्, प्रथमश्रेणीविषयाणां च निर्माणं त्वरितं कर्तव्यम्,
मूलभूतसंशोधनं सुदृढं कुर्वन्तु, २.
मौलिकनवीनीकरणाय स्वतन्त्रनवाचाराय च प्रयतस्व
अधिकानि परिणामानि उत्पादयन्ति, २.
विश्वस्य प्रौद्योगिकीशिखरेषु वीरतया आरोहणं कुर्वन्तु। " " .
विश्वविद्यालय विज्ञान एवं प्रौद्योगिकी नवीनता कार्यकर्ता
उच्चतमं साधनं इति देशस्य प्रमुखानां आवश्यकतानां सेवा
प्रत्येकं "अटितकण्ठ" समस्यां अतितर्तव्यम्
देशस्य कृते महत्त्वपूर्णं शस्त्रं निर्मायताम्
प्रौद्योगिक्याः प्राणं स्वहस्ते दृढतया स्थापयन्तु
xiamen विश्वविद्यालय राष्ट्रीय संक्रामक रोग निदान अभिकर्मक
तथा टीका अभियांत्रिकी प्रौद्योगिकी अनुसन्धान केन्द्र
वैज्ञानिकसंशोधनदलः सर्वदा परिश्रमं कुर्वन् अस्ति यत्...
रोगनिवारणाय युद्धाय च रणक्षेत्रम् |
विदेशीय पेटन्टसंरक्षणं समाप्तं कुर्वन्तु
प्रथमं घरेलु एच् पी वी टीकं सफलतया विकसितवान्
देशस्य जनानां च आवश्यकतानां पूर्तये
विश्वस्य प्रथमः हेपेटाइटिस ई टीका इत्यादि।
नवीनाः उत्पादाः अनन्ततया उद्भवन्ति
ते प्रतिबद्धाः सन्ति
चिकित्साक्षेत्रे "अटितकण्ठः" इति समस्यां भङ्गयन्
स्वस्थ चीनदेशे विश्वविद्यालयानाम् योगदानं कुर्वन्तु
अनुसरणं धावनं च नेतृत्वं यावत्
झेजियांग विश्वविद्यालय के अभियांत्रिकी विभाग के निदेशक
यांत्रिक अभियांत्रिकी विद्यालय के अनुशासन नेता
शिक्षाविदः याङ्ग हुआयोङ्गः दलस्य नेतृत्वं करोति
निरन्तरं अनुसन्धानं विकासं च
कवचसाधनानाम् स्वतन्त्रं डिजाइनं निर्माणं च अतिक्रान्तवान्
प्रमुख प्रौद्योगिकयः औद्योगिकीकरणं च
अद्य चीनस्य कवचयन्त्रम्
कुलम् ४००० तः अधिकाः यूनिट् निर्मिताः सन्ति
वैश्विकविपण्यभागः ७०% अधिकः अस्ति ।
मम देशः इदानीं निर्मितः
विश्वस्य बृहत्तमा उच्चशिक्षाव्यवस्था
उच्चशिक्षां प्राप्यमाणानां जनानां संख्या २५ कोटिः अभवत्
विश्वविद्यालयानाम् प्रमुखराष्ट्रीयरणनीतीनां सेवां कर्तुं क्षमता निरन्तरं सुधरति
अद्यत्वे एकः नवीनः देशः
प्रौद्योगिकी नवीनतायाः मार्गे सरपटाः
चीनदेशः विश्वाय अधिकानि आश्चर्यं दास्यति
स्रोतः | yujian news wechat id
(स्रोतः वेइयान् एजुकेशन)
प्रतिवेदन/प्रतिक्रिया