समाचारं

"कैमेलिया" लियू युन्क्सिया|शिक्षिका, क्षम्यतां

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेमासे एकस्मिन् दिने मध्याह्ने मम मध्यविद्यालयस्य शिक्षकस्य चायमहोदयस्य फ़ोनः आगतवान् । सा मां पृष्टवती यत् अहं किं करोमि, तस्याः श्रवणशक्तिहीनः इति ज्ञात्वा अहं स्पीकरफोनं प्रज्वाल्य "अहं किमपि न करोमि, मध्याह्नभोजनविरामार्थं सज्जः अस्मि" इति आक्रोशितवान्।
परन्तु क्रन्दित्वा अहं अपराधबोधं अनुभवामि यतोहि सा "मध्याह्नभोजनविरामः" इति शब्दं श्रुत्वा "मया भवन्तं विलम्बितम्। क्षम्यतां" इति अवदत्।
ततः सा अवदत् यत् पूर्वदिने मम सहपाठिनां क्षियाओफेङ्गस्य मातरं वीथिकायां मिलित्वा पूर्वकालस्य बहवः विषयाः अवदत् । क्षियाओफेङ्गः तस्याः छात्रः अस्ति, परन्तु मम सहपाठिनः न सः मम अपेक्षया एकवर्षं यावत् कनिष्ठः अस्ति।
अहं विश्रामार्थं शयानः सन् शीघ्रं उत्थाय उपविश्य तां अतीव सावधानतया शृणोमि स्म। आवश्यकतायां प्रतिक्रन्दन्तु, यथाशक्ति संक्षिप्तं वचनं च कुर्वन्तु। यथा, सा मां पृष्टवती यत् अहं जानामि यत् क्षियाओफेङ्गः इदानीं प्रधानाध्यापकः अस्ति, अहं च अवदम् "आम्" ततः सा मां पृष्टवती यत् अहं कुत्र प्राचार्यः अस्मि, अहं च "द्विगुणं आशीर्वादः" इति आक्रोशितवान्। सा मां पृष्टवती यत् गृहं अलङ्कृतम् अस्ति वा इति, अहं च "कृतम्" इति आक्रोशितवान्।
आचार्यः वचनं वचनं वदन् अतीव मन्दं वदति स्म। अन्ते सा अपि अवदत्- "अहं भवन्तं बाधयामि, अतः क्षम्यतां" इति ।
दूरभाषः लम्बितवान्, विद्युत्-बीप्-विस्फोटस्य अनन्तरं अन्यः अन्तः मौने पतितः । अहं बहुकालं यावत् दूरभाषं धारयन् स्तब्धः आसम्, दीर्घकालं यावत् शान्तं कर्तुं न शक्तवान्।
गतवर्षे वसन्तमहोत्सवे अहं शिक्षकं मिलितवान्। तस्मिन् समये सा जिजियाङ्ग-सेतुस्य दक्षिणान्ते युआन्टोङ्ग-सम्पत्त्याः प्रबन्धनस्य उपरि लिफ्ट-कक्षस्य नवम-तलस्य उपरि निवसति स्म । वर्षान्ते सा मां आहूय अवदत् यत् सा स्वगृहं विक्रीय सन्तोङ्ग-वीथिं गता इति ।
अहं तस्याः वृद्धस्य दर्शनं कर्तुम् इच्छामि स्म, परन्तु सन्तोङ्ग-वीथिः एतावत् विस्तृता अस्ति यत् सा मम प्रश्नान् दूरभाषेण श्रोतुं न शक्नोति स्म यदि अहं आक्रोशितवान् अपि सा सम्पूर्णं वाक्यं स्पष्टतया न श्रोतुं शक्नोति स्म
एकदा अहं तां पृष्टवान् यत् सा सन्तोङ्ग-वीथिकायां कुत्र निवसति, सा च हर्षेण अवदत्, "किं त्वम् अत्र असि? अहं भवन्तं तत्क्षणमेव आनेतुं अधः आगमिष्यामि, तदनन्तरं सा दूरभाषं लम्बितवती।
तस्मिन् समये अहं जानामि यत् सा अवश्यमेव मम प्रतीक्षां कर्तुं अधः गता । सा "सान् टोङ्ग स्ट्रीट्" इति स्पष्टतया श्रुत्वा अहं सैन् टोङ्ग स्ट्रीट् इत्यत्र अस्मि इति चिन्तितवती। परन्तु तस्मिन् समये मम एतावन्तः कार्याणि प्रचलन्ति स्म ।
पश्चात् अस्माकं सहपाठिनां लघुसमागमः अभवत्, अहं हुआङ्ग मेइ इत्यस्मै तां उद्धर्तुं मार्गं अन्वेष्टुं पृष्टवान्, परन्तु अहं त्यक्तवान् यतः अध्यापिका श्रवणशक्तिहीनः आसीत्, तस्याः निवासस्थानं न प्राप्नोत्
आचार्यस्य "क्षम्यतां" इति मां दंष्टवान्। सा कदापि दुःखिता अस्ति वा ? तस्याः पूर्वछात्रेषु बहवः आशाजनकाः छात्राः सन्ति । दशकैः शिक्षायाः कृते समर्पिता उत्तराधिकारिणां संवर्धनार्थं च महत् योगदानं दत्तवती अस्ति । तस्मिन् दिने दूरभाषं लम्बयित्वा अहं कार्यात् अवतरित्वा तां द्रष्टुं निश्चितवान्, तां द्रष्टुं च सर्वं प्रयतितवान् ।
विद्यालयात् परं अहं शिक्षकं चायं आहूय दशवारं पङ्क्तिबद्धरूपेण आहूतवान् किन्तु कोऽपि उत्तरं न दत्तवान्। न प्रथमवारं एतत् अभवत् अतः अहं तां द्रष्टुं गन्तुं चिन्तितवान् परन्तु कार्यं कर्तुं न शक्तवान् इति न आश्चर्यम् ।
अहं बहु कुण्ठितः अस्मि वृद्धस्य गतिशीलता सीमितं भवति तथा च सः दुर्लभतया रात्रौ बहिः गच्छति यदि सः सन्तोङ्ग-वीथि-चतुष्पथं गत्वा अवरुद्धं भवितुं प्रतीक्षते अपि सः व्यर्थः एव अन्ते गमिष्यति। खैर, सर्वं मनुष्यस्य उपरि निर्भरं भवति अतः अस्माभिः ईश्वरस्य इच्छायाः पालनम् अवश्यं कर्तव्यम्। अप्रत्याशितरूपेण भोजनालये कार्यं कृत्वा गृहं गच्छन् मार्गे। शिक्षकः आहूतवान्, अहं च आश्चर्येन उद्घोषितवान्- "अहम् अत्र भविष्यामि। दशनिमेषाः। अधः आगच्छन्तु।" सा अवदत्- "भवन्तः आगच्छन्ति वा? अहं भवतः प्रतीक्षां 'ली किमेई' ब्रेज्ड् वेजिटेबल रेस्टोरन्ट् इत्यस्य द्वारे करिष्यामि।"
अहं एकस्याः टैक्सी-यानस्य प्रशंसाम् अकरोम्। त्रयः यातायातप्रकाशाः, वस्तुतः दशनिमेषाधिकाः, परन्तु अधिकं न, परन्तु शिक्षकः चायः पूर्वमेव प्रतीक्षा अतीव दीर्घः इति अनुभवति स्म । दूरतः अहं तां श्वेतकेशं दयालुवदनं च व्याकुलतया पश्यन्तीं दृष्टवान् । यदा अहं qr कोडं स्कैन् कृत्वा भुक्तिं कृतवान् तदा सा मां जिज्ञासां कर्तुं आग्रहं कुर्वती आहूतवती।
दीर्घकालं न पश्यन्तु, वयं एतावन्तः स्नेहपूर्णाः स्मः। मम हस्ते स्थितं लघु उपहारं दृष्ट्वा आचार्यः भयभीतः आसीत् यत् अहं तां दृष्ट्वा शीघ्रमेव पलायिष्यामि इति, अतः सा शीघ्रं मम हस्तं गृहीत्वा अवदत्, "गच्छ मम गृहे उपविश्य द्वारं अन्वेष्टुम्, अन्यथा त्वं न शक्नोषि" इति तत् अन्वेष्टुं।" सीधा गच्छतु। कतिपयानि दर्जनानि मीटर् यावत् गत्वा सा एकं भवनमार्गं दर्शितवती, बालवत् मया सह वार्तालापं कर्तुं व्यावृत्ता: "अहम् अत्र निवसति भवान् अपि शिक्षकं ताङ्गं द्रष्टुं गन्तुं शक्नोति।" समुदायः अस्ति अतीव पुरातनं, तथा च वाक्-इन् गृहाणि लिफ्ट् नवीनीकरणं कृतम् अस्ति। सा पूर्वं अवदत् यदा जनाः वृद्धाः भवन्ति तदा ते रोमाञ्चाय तत्र गच्छन्ति।
कक्षं प्रविश्य आचार्यः मां मेजस्य समीपे उपविष्टुं आकर्षितवान्। सा शनैः शनैः मम परिवारस्य विषये, मम कार्यस्य विषये, मम नवनिर्मितस्य गृहस्य विषये च पृष्टवती यत् सा अपि अवदत् यत् सा तां गृहस्य अलङ्कारस्य अनन्तरं द्रष्टुं नेष्यति इति।
सा भित्तिस्थाने फ्रेमकृतं कागदखण्डं दर्शयित्वा अवदत् यत् वसन्तमहोत्सवस्य समये मम सहवरिष्ठा वरिष्ठा भगिन्या बिङ्ग्रोङ्ग इत्यनेन दत्तम् इति। कृष्णसीमा, रक्तकागदच्छिन्ना, हृदयहृदय, ह्रस्वकेशचक्षुषी महिलाशिक्षिका, स्मितं कुर्वती, पुष्पधारिणां बालकद्वयेन च परितः अस्ति। हृदयस्य अधः कोणे "नमस्ते गुरु" इति स्नेहपूर्णं अभिवादनं अपि अस्ति, यत् वसन्तऋतौ प्रदोषसमये पक्षिगीतं इव भवति, यत् निर्दोषं सुन्दरं च दृश्यं प्रकाशयति।
शिक्षकः चायः अवश्यमेव एतत् कागद-कटं दर्शयित्वा अन्येभ्यः अतिथिभ्यः अवदत्। तस्याः जीवनस्य गौरवः भिन्नप्रकारस्य नूतनवर्षस्य चित्रे परिणतः, यत् तस्याः गृहस्य पुरातनभित्तिषु निहितम् आसीत् ।
"बिन्ग्रोङ्गः एव प्राचार्यः अभवत्। अवश्यं अहं जानामि, तस्य शुद्धं उत्तमं च हृदयं वर्तते, कागद-छेदं च दर्शयित्वा तस्याः प्रश्नस्य उत्तरं दातुं गर्जन् तया सह वार्तालापं कृतवान्।
सा केवलं मां प्रेम्णा पश्यन्ती सहसा आघातेन उद्घोषयति स्म यत् "अहो, युन्क्सिया परिवर्तिता। एतादृशः प्रसन्नः व्यक्तिः परिवर्तितः अस्ति।" मम शिरःशिखरस्य श्वेतकेशेषु यत् सामान्यकुञ्चितैः आवृतम् आसीत्।
अहं शीघ्रं चर्मपट्टेन केशान् बद्ध्वा तां स्मितेन पृष्टवान्- "किम् एतत्? किं श्रेयस्करम्?"
सा पुनः सम्यक् अवलोकितवती, अद्यापि अविश्वासेन शिरः कम्पयन्ती - "परिवर्तितम्, तथापि परिवर्तितम्" इति ।
एतस्मिन् समये आचार्य चायस्य पत्नी आचार्यः ताङ्गः आन्तरिककक्षात् बहिः आगता, सः प्रथमं मां अभिनन्दितवान्, ततः कतिपयानि पदानि अग्रे स्तब्धः अभवत्, मम पुरतः मुखं स्थापयित्वा, तस्य नासिकासेतुः उपरि चक्षुः स्थापयति स्म , निवसति च ।शान्तं कृत्वा "अहो!" त्वम् अत्र असि, यावत् अहं भवतः पुरतः न अस्मि तावत् अहं स्पष्टतया न पश्यामि।"
मम हृदयं सहसा मग्नं, मम मनसि दुःखस्य भावः अभवत् । त्रिंशत् वर्षाणि अग्रे मध्यविद्यालयात् आरभ्य एतौ दम्पती विद्यालयस्य मेरुदण्डशिक्षकौ स्तः । शिक्षकः चायः अस्माकं कक्षायाः शिक्षकः अस्ति, अस्मान् गणितं पाठयति च। शिक्षकः ताङ्गः भौतिकशास्त्रस्य वरिष्ठः शिक्षकः अस्ति ।
किं द्वौ अद्भुतौ शिक्षकौ आस्ताम् तस्मिन् समये छात्राः स्वगृहे यथा स्वतन्त्रतया प्रविष्टुं निर्गन्तुं च शक्नुवन्ति स्म। अहं तान् एकवर्षपूर्वं मिलितवान् तथापि वयं गपशपं कुर्वन्तः हसन्तः च आसन्। यथा यथा कालः गच्छति तथा तथा ते वृद्धाः वृद्धाः भवन्ति । प्रत्येकं मिलित्वा वयं मन्यामहे यत् जीवनं पूर्ववत् एव अस्ति, परन्तु वस्तुतः एकदा अविस्मरणीयं परस्परं दर्पणप्रतिबिम्बं भग्नम् अस्ति वयं पूर्वापेक्षया भिन्नरूपेण परस्परं पश्यामः, ये मुखाः कदाचित् अस्माकं स्वपर्देषु सुन्दराः लघु च प्रतिमानाः इव परिचिताः आसन्, ते धुन्धलाः अभवन् वयं सर्वे हानिम् अनुभवामः।
वार्तालापस्य समये शिक्षकः चायः एकत्र फोटोग्राफं ग्रहीतुं सुझावम् अयच्छत्। अहं "ठीकम्" इति उक्त्वा तत्क्षणमेव तस्याः पार्श्वे आज्ञाकारीरूपेण उपविष्टवान्। परन्तु फोटोः कः गृह्णीयात् ? आचार्यः एकं बाहुं मां परितः कृत्वा एकं बाहुं मम वक्षःस्थलं प्रति नत्वा अवदत्, "एवं नुदतु" इति।
▲शिक्षकः ताङ्गः लेखकः च (दक्षिणे) एकं फोटो गृह्णन्ति।
तस्याः बाल्यकर्मणां वचनं च मां हसितवान् । सा सेल्फी-विषये कथयति स्म । अतः, अहं मम मुद्रां समायोजयितुं मम दूरभाषं उत्थापितवान्, सा च स्वस्य व्यञ्जनं समायोजितवती - सा अवदत् यत् सा स्मितं कर्तुम् इच्छति, परन्तु सा न शक्नोति यतोहि तस्याः दन्ताः अभाविताः आसन्।
गमनात् पूर्वं शिक्षकः ताङ्गः अपि मां विमोचयितुं उत्थितः। मया दम्पत्योः फोटो ग्रहीतुं सुझावः दत्तः। "आत्मस्य पालनं कुरु" इति मम दूरभाषं उत्थाप्य उच्चैः उक्तवान्। आचार्यः ताङ्गः अवदत्- "कथं त्वं स्वस्य पालनं कर्तुं शक्नोषि? त्वं पूर्वमेव अष्टादशवर्षीयः असि। अहं न जानामि यत् अस्मिन् समये पुनः कदा त्वां पश्यामः मम नासिका वेदनाम् अनुभवति स्म, अहं च शीघ्रं निवृत्तः अभवम्।
युवानात् वृद्धपर्यन्तं जनानां जीवने सर्वविधरसानाम् अनुभवः करणीयः भवति । कदाचित् सर्वाधिकं दुःखदं वस्तु हृदयविदारकं हानिः, कालस्य हानिः, प्राणहानिः च अस्ति ।
हृदये उत्थान-अवस्थां, भ्रमं, दुःखं, आकस्मिकं क्रूरं एकान्ततां च शान्तं कर्तुं प्रयतितवान् । अहं अश्रुपातं निरुद्धवान्। पश्चात् पश्यन्तः सर्वे नेत्राणि मार्जयन्ति स्म ।
आचार्यः चायः मां अधः प्रेषितवान्। लिफ्टमध्ये सा हस्तं प्रसारयित्वा मम मुखं स्पृशति स्म, अहं च तस्याः मुखं कतिपयानि वाराः लघुतया आलिङ्गितवान् । सा अवदत्- "अहं त्वां एकवारं स्पृशिष्यामि, त्वं च मां कतिपयानि वाराः प्रहारयिष्यसि" इति प्रत्येकं स्पर्शः पूर्वकालस्य दयालुता, दुष्टता इव आसीत् ।
आम्, वर्षाणि कियत् अपि अचिन्त्यानि स्युः, तथापि वयं शिक्षकाणां छात्राणां च मैत्रीद्वारा सम्बद्धाः, सम्बद्धाः च स्मः अद्यापि विद्यते। वयं परस्परं विना किमपि इच्छां चिन्ता वा स्मरामः, केवलं शुद्धविचाराः, परस्परं ध्यानं दत्त्वा, दीर्घकालं प्रकाशयन्तः।
चौराहे यदा अहं बसयानात् अवतरितवान् तदा शिक्षकः मां बसयाने आरुह्य पश्यितुं आग्रहं कृतवान् । अहं सहितुं न शक्तवान्, अतः अहं कतिपयानि पदानि गत्वा परिवृत्तः भूत्वा तस्याः कृते क्षोभं कृतवान् - "आचार्य, क्षम्यतां। मया मम सर्वान् सहपाठिनः भवन्तं द्रष्टुं आगन्तुं आमन्त्रिताः।
(लेखकः जियांगजिन् मण्डलस्य सिपिफाङ्गस्य शाङ्गरोङ्ग प्राथमिकविद्यालये शिक्षकः अस्ति)
प्रतिवेदन/प्रतिक्रिया