समाचारं

परिच्छेदस्य भयात् ते "रणनीतिकगर्भधारणं" चिन्वन्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वेई यिरन द्वारा लिखित

सम्पादक/वान तियानन

"अनुकूलितत्वात् पूर्वं गर्भधारणं साधु। न्यूनातिन्यूनं भवन्तः त्रयः अवधिषु (गर्भधारणं, प्रसवः, स्तनपानं च) वर्षद्वयं यावत् स्वकार्यं स्थापयितुं शक्नुवन्ति।"

यदा प्रसवस्य चिन्ता, बेरोजगारीभयं च संघातं कुर्वन्ति तदा केषाञ्चन श्रमिकमहिलानां "द्वयोः एकं चयनं" इत्येतस्मात् अन्यः विकल्पः नास्ति ।

आकारस्य न्यूनीकरणेन, परिच्छेदेन, कार्यस्य अभावेन च २०२४ तमे वर्षे कार्यस्थलं पूर्ववत् तीव्रं भविष्यति ।

साधारणकर्मचारिणां परिच्छेदस्य तुलने गर्भवतीमहिलायाः परिच्छेदेन कम्पनीयाः अधिकं आर्थिकक्षतिपूर्तिः नैतिकजोखिमः च भविष्यति ।

अतः "रणनीतिकगर्भधारणम्" केषाञ्चन कार्यरतानाम् महिलानां कृते परिच्छेदविरुद्धं युद्धं कर्तुं आपत्कालीनसाधनं जातम् - अर्धं व्यर्थं, अर्धं दुःखदम्।

परन्तु "गर्भनिरोधः" तावत् जीवितस्य रणनीतिः नास्ति अपितु अत्यन्तं प्रवृत्तेः अन्तर्गतं विरामस्य उपायः अस्ति ।

वस्तुतः गर्भधारणस्य अर्थः "परिच्छेदात् मुक्तिं प्राप्तुं स्वर्णपदकं" प्राप्तुं न भवति ।

एकम्‌

dink त्यजन्तु, पूर्वमेव गर्भधारणस्य सज्जतां कुर्वन्तु, "रणनीतिकगर्भधारणम्"।

"अहं तात्कालिकरूपेण गर्भवती अभवम्, अधुना अहं सुखेन मम मातृत्वावकाशं प्रतीक्षामि, अहं च त्रीणि परिच्छेदतरङ्गाः पलायितवान्।"

३० वर्षाणां प्रारम्भे स्थिता हुआहुआ जिओहोङ्गशु इत्यत्र "रणनीतिकगर्भधारणम्" इति विषये एकस्य पोस्ट् इत्यस्य अन्तर्गतं स्वस्य अनुभवं साझां कृतवती ।

बहवः नेटिजनाः तस्याः प्रशंसाम् अकरोत्, परन्तु केचन तां स्मारयन्ति स्म यत् "सन्ततिजननस्य व्ययः अतीव अधिकः अस्ति!?"

हुआहुआ अवदत्, "मया मूलतः गर्भधारणस्य सज्जतां कर्तुं योजना कृता आसीत्। एषः मम प्रथमः बालकः अस्ति।"

केचन जनाः साहाय्यं याचन्ते स्म, "अहं कथं तत्कालं गर्भधारणं कर्तुं शक्नोमि? कम्पनी अनुकूलनसूचीं घोषयितुं प्रवृत्ता अस्ति!"

किं गर्भधारणं वर्तमानपरिच्छेदं विधिपूर्वकं परिहर्तुं शक्नोति वा? शेन्झेन्-नगरस्य एकस्य वकिलसंस्थायाः वकीलः लिन् हाओ इत्यनेन सकारात्मकं उत्तरं दत्तम् ।

"नियोक्तारः महिलानां गर्भधारणस्य, प्रसवस्य, स्तनपानस्य वा कारणेन वेतनं न्यूनीकर्तुं, निष्कासनं, कर्मचारिणः निष्कासनं वा न करिष्यन्ति, एतत् "श्रमकानूनम्", "महिलाकर्मचारिणां श्रमसंरक्षणस्य विशेषप्रावधानाः" तथा च महिलाधिकारहितसंरक्षणकानूनम्" स्पष्टविनियमाः सन्ति।

यदा कम्पनी गर्भावस्थायां श्रमिकान् परित्यजति तदा आर्थिकव्ययः साधारणपरिच्छेदानां अपेक्षया प्रायः दुगुणः भवति ।

वकीलः लिन् इत्यनेन केचन गणनाः कृताः सम्प्रति बहवः बृहत्कम्पनयः "n+1" मानकेन परिच्छेदितानां कर्मचारिणां क्षतिपूर्तिं कुर्वन्ति यदि ते गर्भवतीः महिलाः सन्ति तर्हि क्षतिपूर्तिः प्रायः न्यूनातिन्यूनं 2n (n इति सेवायाः वर्षाणां संख्या अस्ति) भवति ।

केचन नेटिजनाः अवदन् यत् गर्भावस्थायां तेषां परिच्छेदः कृतः, कठिनयुद्धं कृत्वा तेषां कृते 3n क्षतिपूर्तिः अपि प्राप्ता ।

उदाहरणरूपेण १० वर्षाणां सेवायुक्तं कर्मचारीं गृह्यताम् : वार्षिकवेतनं १५०,०००, त्यागपत्रात् पूर्वं १२ मासेषु औसतवेतनं १२,५०० भवति यदि क्षतिपूर्तिः n+1 भवति तर्हि (10+1)×1.25=137,500 युआन् भवति।

यदि कश्चन महिला कर्मचारी गर्भवती अस्ति तर्हि सर्वप्रथमं तया सह निष्कासनार्थं वार्तालापः करणीयः द्वितीयं क्षतिपूर्तिमानकं प्रायः 2n यावत् वर्धितं भविष्यति, यत् 2×10×1.25=250,000 भवति।

यदि परित्यक्तस्य गर्भिणीयाः वार्षिकवेतनं ५,००,००० युआन्-अधिकं भवति, सा च १० वर्षाणाम् अधिकं कार्यं कृतवती तर्हि क्षतिपूर्तिः कोटि-कोटि-रूप्यकाणि यावत् भवितुम् अर्हति

अतः परिच्छेदस्य विषये प्रायः कम्पनयः अधिकं सावधानाः भवेयुः यत् गर्भिणीनां परिच्छेदः करणीयः वा इति ।

यदा गतवर्षे लिन् हाओ इत्यस्य वकिलसंस्थायाः ऑनलाइनपरामर्शसेवाः आरब्धाः तदा आरभ्य शङ्घाई, हाङ्गझौ, वुहान इत्यादिषु स्थानेषु प्रवासीश्रमिकाणां कृते अनेकानि पृच्छनानि, न्यासानि च प्राप्तानि।

"रणनीतिकगर्भधारणस्य" विषये परामर्शं कर्तुं ये जनाः आगच्छन्ति तेषु अधिकांशः द्वितीयसन्ततियुक्ताः गर्भिणीः सन्ति, तेषां मूलतः गर्भधारणस्य योजना आसीत्, परन्तु ते परिच्छेदस्य जोखिमं परिहरितुं योजनां अग्रे कृतवन्तः

ते स्पष्टतया चिन्तयन्ति - प्रथमं, यदि ते गर्भवतीः सन्ति तर्हि तेषां परिच्छेदस्य जोखिमः लघुः भवति, अन्ते च तेषां परिच्छेदस्य जोखिमः लघुः भवति, तथापि ते अधिकं पर्याप्तं क्षतिपूर्तिं प्राप्तुं शक्नुवन्ति द्वितीयं, वर्तमानं आर्थिकं वातावरणं उत्तमं नास्ति, तथा च पदोन्नतिस्य अवसराः सन्ति तथा वेतनवृद्धिः सीमितं भवति।कार्यस्थले अक्षमता प्रज्वलितं भवति, अतः प्रथमं शिशुं प्राप्तुं समस्यायाः समाधानं करणीयम् "वर्षद्वयानन्तरं अर्थव्यवस्था उत्तमः भविष्यति, शिशुः वृद्धः भविष्यति, ततः वयं कार्यं कर्तुं शक्नुमः।" अस्माकं करियरस्य विषये कठिनं भवति।"

परन्तु केचन कर्मचारी अपि सन्ति ये केवलं स्वकार्यस्य रक्षणार्थं गर्भवतीः भवन्ति।

२७ वर्षीयः ली यिङ्ग् सार्ध२ वर्षाणि यावत् सेवां कृत्वा विशाले मध्यप्रान्ते अन्तर्जालकम्पनीयाः कर्मचारी अस्ति ।

कम्पनी कर्मचारिणः परिच्छेदं करोति इति दृष्ट्वा सा चिन्तिता आसीत् यत् सा अग्रिमे भविष्यति इति सा निजीरूपेण ५० तः अधिकानि रिज्यूमे प्रस्तौति स्म, परन्तु ते सर्वे निष्फलाः अभवन् । स्थानीयक्षेत्रे मध्यमतः उच्चपर्यन्तं मासिकवेतनेन सह वर्तमानं कार्यं न हातुं सा dink इत्यस्य विचारं त्यक्तुं अपि योजनां कृतवती ।

लिन् हाओ ली यिंग् इत्यस्मै धीरो भवितुम् स्मरणं कृतवान् यत्, "सावधानीविचारानन्तरं बालकस्य जन्म जीवनस्य प्रमुखा घटना अस्ति, तस्य उपयोगः सौदामिकीरूपेण कर्तुं न शक्यते" इति ।

वस्तुतः ली यिङ्ग् इत्यस्य अनुभवस्य तुलने लिन् हाओ अधिकानि वाक्हीनप्रकरणानाम् विषये श्रुतवान् आसीत् ।

परिच्छेदस्य तरङ्गं परिहरितुं मूलतः गर्भपातस्य प्रवणः, प्रसवस्य विषये बौद्धदृष्टिकोणः च आसीत्, अन्पिङ्ग् इति महिला स्नातकोत्तरपदवीयाः छात्रा गर्भधारणात् गर्भपातपर्यन्तं गर्भपातपर्यन्तं गर्भपातपर्यन्तं गता

अनपिङ्गः ३३ वर्षीयः अस्ति, विवाहितः अस्ति, तस्याः सन्तानः नास्ति यद्यपि सा संकीर्णवृत्तिमार्गे एव प्रविष्टा अस्ति तथापि सा चिन्तिता अस्ति यत् एकवारं परिच्छेदः जातः चेत् पुनः कदापि उत्तमाः अवसराः न प्राप्नुयुः इति "रणनीतिकगर्भधारणं" चयनं कृतवान् ।

चीन झाओपिन् भर्तीसंजालद्वारा २४ तमे स्नातकवर्गस्य कृते आयोजितस्य "महाविद्यालयस्य छात्ररोजगारसर्वक्षणप्रतिवेदनस्य" अनुसारं सामान्यस्नातकमहाविद्यालयेभ्यः स्नातकोत्तर-डॉक्टरेट्-स्नातकानाम् अस्मिन् वर्षे प्रस्तावस्वीकारस्य दरः ३३.२% आसीत्, यत् गतवर्षस्य अपेक्षया १७ प्रतिशताङ्कानां न्यूनता अस्ति

कम्पनीयां सम्मिलितस्य तृतीये मासे एच् आर अन्पिङ्ग् इत्यनेन सह वार्तालापं कृत्वा तस्याः परिवीक्षायाः उत्तीर्णतां न प्राप्तवती इति कारणेन तस्याः निष्कासनस्य योजनां कृतवान् । सा जेबतः गर्भपरीक्षापत्रं बहिः निष्कास्य "एकमासः गर्भवती" इति अवदत् ।

परन्तु अहं स्वकार्यं सुरक्षितं स्थापयितुं शक्नोमि, परन्तु मम बालकान् स्थापयितुं न शक्तवान्।

दुर्भाग्येन ३ मासानां अनन्तरं भ्रूणस्य विकासः त्यक्तः । अन्पिङ्ग् गर्भपातस्य अवकाशं प्राप्तुं आवेदनं कृतवान् । परन्तु पुनरागमनानन्तरं सा सर्वदा आकारात् बहिः आसीत्, कार्ये सर्वदा त्रुटयः अपि करोति स्म । एकमासपश्चात् पुनः hr तया सह वार्तालापं कृत्वा "स्थानांतरणं, वेतनकमीकरणं" अथवा "स्वैच्छिकं त्यागपत्रं" इति विकल्पं कर्तुं पृष्टवान् ।

अन्पिङ्ग् पुनः गर्भवती इति कारणेन विकल्पं कर्तुं न अस्वीकृतवती, ततः पुनः सङ्घः तां त्यक्तवान् ।

"रणनीतिकगर्भधारणेन" अन्पिङ्गस्य शारीरिकहानिः अभवत् तथा च तस्याः दुर्गतेः कारणेन तस्याः कार्यप्रदर्शने महती क्षतिः अभवत् सा जानाति स्म यत् यदि सा कम्पनीयां निरन्तरं स्थातुं शक्नोति चेदपि सम्भवतः तस्याः उत्तमविकासस्य अवसराः अल्पाः एव भविष्यन्ति

द्वि

कोटिकोटिरूप्यकाणां क्षतिपूर्तिं दातुं न इच्छन् कम्पनी द्वितीयगर्भवतीयाः मातुः कृते जालं स्थापितवती

"रणनीतिकगर्भधारणम्" वास्तवमेव कार्यक्षेत्रे भवन्तं सहजतां अनुभवितुं शक्नोति वा?

यथार्थता भवन्तं वदति यत् एतत् न भवति - केचन कम्पनयः रणनीतिकरूपेण गर्भवतीभिः सह "प्रतिस्पर्धा बुद्धिः साहसं च" न कुर्वन्ति।

गतवर्षे लिन् हाओ इत्यस्याः द्वितीयस्य बालकस्य गर्भवतीमातुः वु यू इत्यस्याः आयोगः प्राप्तः । सा वुहाननगरस्य एकस्याः प्रौद्योगिकीकम्पनीयाः कर्मचारी अस्ति सा ३८ वर्षीयः अस्ति, तस्याः मासिकवेतनं ५०,००० युआन् अस्ति, १० वर्षाणि यावत् कार्यं कृतवती, प्रबन्धनपदं च प्राप्तवती अस्ति । अपि च सः अनिश्चितकालं यावत् अनुबन्धं कर्तुं प्रवृत्तः अस्ति ।

"प्रथम-द्वितीयवारं श्रम-अनुबन्धे हस्ताक्षरं कृत्वा नियत-कालीन-अनुबन्धे हस्ताक्षरं कर्तुं शक्नुथ। तृतीयवारं कम्पनी-सहितं असीमित-काल-अनुबन्धे हस्ताक्षरं कर्तुं वार्तालापं कर्तुं शक्नुथ, परन्तु कम्पनीयाः अस्वीकारस्य अधिकारः अस्ति।" चतुर्थवारं भवान् असीमितकालस्य अनुबन्धं याचयितुम् अर्हति यदि यदि कम्पनी हस्ताक्षरं कर्तुं नकारयति तर्हि ते क्षतिपूर्तिं याचयिष्यन्ति" इति लिन् हाओ स्पष्टीकरोति।

उपर्युक्तानि स्थितिः आसीत्, द्वितीयसन्ततिगर्भवती च वु यु इत्यस्याः कम्पनीयाः "पार्श्वे कण्टकः" अभवत् ।

ततः शीघ्रमेव सा एच् आर इत्यनेन स्थापिता ।

एकदा सा स्नानगृहं गत्वा तलस्य उपरि एकं मोबाईल-फोनम् अवाप्तवती । सा तत् उद्धृत्य मूलतः कम्पनीप्रशासकाय समर्पयितुम् इच्छति स्म, परन्तु ततः सा तत् कष्टप्रदं ज्ञात्वा कोणे मेजस्य उपरि स्थापयति स्म ।

एतत् एव चालनं तां विपत्तौ आनयत् ।

तस्मिन् अपराह्णे कम्पनीयाः मानवसंसाधनेन कार्यसमूहाय घोषणां प्रेषितवती यत् वु यू इत्यस्याः मोबाईल-फोनस्य अपहृत्यर्थं निष्कासनं भविष्यति इति । वु यू इत्यस्य विरुद्धं गलत् आरोपः कृतः ततः सा अतीव क्रुद्धा आसीत् यत् सा मोबाईल-फोनं न चोरितवती इति सिद्धयितुं निगरानीयतायां समायोजनं करणीयम् इति । परन्तु तया उक्तं यत् सा यत्र स्वस्य दूरभाषं स्थापयति स्म तत् निगरानीय-कॅमेरा भग्नम् अस्ति।

अस्मिन् समये वु यू अवगच्छत् यत् सः स्थापितः स्यात् इति ।

अस्मात् पूर्वं सा अन्तर्जालमाध्यमेन एतादृशान् प्रकरणानपि पश्यति स्म यत् "एकदा मयि पतति इति मया कदापि न चिन्तितम्!"

कश्चन साझां कृतवान् यत् ते एकदा वेतनविषयाणां कारणेन श्रममध्यस्थतायाः कृते दाखिलाः कृतवन्तः, परन्तु वाणिज्यिकघूसस्य कारणेन कम्पनीद्वारा प्रतिमुकदमाः कृताः । कारणं यत् सः स्वस्य कार्यलेखस्य उपयोगेन कार्यसमूहे ग्राहकैः प्रेषितानि रक्तलिफाफानि चोराय, कुलम् शतशः युआन्-रूप्यकाणि, वरिष्ठाः प्रतिज्ञां कृतवन्तः यत् ते रक्तानि लिफाफानि स्वयमेव स्थापयितुं शक्नुवन्ति, परन्तु पश्चात् तत् स्वीकुर्वितुं न अस्वीकृतवन्तः

यदा कश्चन तस्याः कार्यं त्यक्त्वा क्षतिपूर्तिं याचितवान् तदा कम्पनी तस्याः कार्यसाधनं न समर्पितवती इति मिथ्या आरोपं कृत्वा कम्पनीं पुलिसं आह्वयितुं अपेक्षितवती, परन्तु वस्तुतः सा केवलं द्रव्यहस्तीकरणसूचीं पूरयितुं विस्मृतवती

वु यू स्मरणं कृतवती यत् कम्पनी गर्भवती इति ज्ञात्वा तया सह श्रमसन्धिस्य विषयं परिवर्तयितुं योजनां कृतवती, अपि च तस्याः वेतनं न्यूनीकर्तुं प्रस्तावम् अयच्छत् यतः राशिः महती नासीत्, तस्मात् सा तस्य चिन्ता न कृतवती

असहायः वू युः लिन् हाओ इति प्राप्तवान् । अन्ते कम्पनी वु यु इत्यस्मै क्षमायाचनां कर्तुं सहमतवती ।

तस्मिन् समये लिन् हाओ इत्यनेन वु यू इत्यनेन क्षतिपूर्तिं कृत्वा राजीनामा दत्तुं ततः कम्पनीतः प्रतिष्ठाक्षतिपूर्तिं प्राप्तुं आवेदनं करणीयम् इति सूचितम् ।

वू युः अङ्गीकृतवान् । सा कम्पनीयाः सह न्यायालयं गता अपि सा अद्यापि गन्तुं न इच्छति स्म, केवलं कम्पनीं क्षमायाचनां कर्तुं याचते स्म ।

"अहं ३८ वर्षीयः अस्मि। भविष्ये कार्यं प्राप्तुं अधिकं कठिनं भवेत्। वुहाननगरे उत्तमाः कार्यावकाशाः अपि सीमिताः सन्ति।"

लिन् हाओ इत्यनेन अनुमानितम् यत् तृतीयकालस्य अनन्तरं कम्पनी तां निष्कासयिष्यति इति अधिकतया, वु यू इत्यनेन पूर्वमेव सज्जतां कृत्वा तस्याः मानसिकतां समायोजयितुं सुझावः दत्तः ।

लिन् हाओ इत्यनेन येषु प्रकरणेषु परामर्शेषु च वु यु इत्यस्य दुविधा एकान्तः नासीत् ।

३० वर्षीयः एकः महिला कर्मचारी गर्भवती भूत्वा कृशहिमस्य उपरि गच्छति स्म । कम्पनी जानीतेव कार्यभारं वर्धितवती, तस्याः उल्लङ्घनानां संग्रहणार्थं तस्याः कार्यस्थानस्य समीपे निगरानीयकैमराणि अपि स्थापितवती ।

विभागनेता अपि विशेषतया तां परिहरति स्म, दलकार्यसमूहं व्यवस्थितवान्, नूतनानि केपीआई-पत्राणि च निर्मितवान्, परन्तु तां न सूचितवान् । सर्वत्र निपीडितः, लक्षितः, एकान्तवासः च सन् एषा महिलाकर्मचारिणः तत् सहितुं न शक्तवती, श्रममध्यस्थतां गन्तुं च निश्चयं कृतवती ।

वस्तुतः सर्वा गर्भिणीः एतावन्तः शूराः न भवन्ति । श्रमाधिकारसंरक्षणप्रकरणेषु लिन् हाओ इत्यनेन कार्यभारः गृहीतः, तेषु त्रिचरणीयाधिकारसंरक्षणस्य अनुपातः अधिकः नासीत् ।

सः निष्कर्षं गतवान् यत् कारणानि त्रीणि सन्ति प्रथमं, बहवः गर्भिणीः स्वकार्यं स्थापयितुम् इच्छन्ति तथा च कम्पनीयाः सह कलहं कर्तुम् इच्छन्ति न; तृतीय, , कुटुम्बं न समर्थयति। विशेषतः श्वशुरौ तान् स्वस्य वैध-अधिकार-हितयोः कृते युद्धं त्यक्तुं प्रार्थयिष्यन्ति यत् एतत् अत्यधिकं कष्टम् अस्ति, भ्रूणं प्रभावितं करिष्यति इति

अवश्यं व्यक्तिगतमहिलाकर्मचारिणः अपि सन्ति ये धमकीकारणात् स्वअधिकारस्य वकालतम् कर्तुं भीताः सन्ति । ये कम्पनीः उद्योगे प्रसिद्धाः सन्ति, उद्योगे च निश्चितं वचनं धारयन्ति, तेषां कृते व्यक्तिगत-एचआर-संस्थाः पश्चात्तापस्य धमकीम् अयच्छन्ति, मध्यस्थतायाः सन्दर्भे गर्भिणीः कलङ्किताः भविष्यन्ति, तृतीय-कार्यकालस्य अनन्तरं कार्यं न प्राप्नुयुः इति धमकी ददाति .

त्रयः

"गर्भवती" इति कारणेन अभिमानी भवितुं सहकारिणां "प्राकृतिकः शत्रुः" अभवत्

"यद्यपि अधिकांशतया कम्पनीयाः तुलने श्रमिकाः दुर्बलः समूहः भवति तथापि केचन कर्मचारीः अपि सन्ति ये नित्यं समस्या भवन्ति यस्याः समाधानं कम्पनी सहकारिणः च कर्तुं न शक्नुवन्ति।

एते जनाः कार्यस्थले लिन् हाओ इत्यनेन "अर्ध-उत्पीडकाः" इति उच्यन्ते । यथा, अत्यल्पाः कार्यरताः महिलाः एकदा सफलतया "रणनीतिकरूपेण गर्भवतीः" अभवन्, तदा कम्पनीयां स्वसहकारिषु च आधिपत्यं प्राप्तुं एतस्य उपरि अवलम्बितुं आरब्धाः

अचिरेण पूर्वं एकः कम्पनी लिन् हाओ इत्यस्य समीपं गत्वा तम् एकां गर्भिणीं परित्यज्य साहाय्यं कर्तुं पृष्टवती ।

एषा महिला कर्मचारी २६ वर्षीयः अस्ति, तस्याः श्रमसन्धिः कतिपयेषु मासेषु समाप्तः भविष्यति। परन्तु अनुबन्धस्य समाप्तेः पूर्वमेव सा गर्भवती अभवत् ।

गर्भस्य प्रथममासे एव महिलाकर्मचारिणः स्वसहकारिभ्यः अवदत् यत् "अहं गर्भवती अस्मि। कृपया बहु कार्यं साझां कर्तुं मम साहाय्यं कुर्वन्तु। गर्भिणीः श्रान्ताः न भवितुम् अर्हन्ति।

विभागनेत्री स्वस्य कार्यभारं तृतीयांशं न्यूनीकर्तुं प्रवृत्ता, परन्तु महिलाकर्मचारिणः अद्यापि कार्यं सम्पन्नं कर्तुं कष्टं अनुभवति स्म, सा हस्ते स्थितं अधिकांशं कार्यं स्वसहकारिभ्यः धक्कायति स्म, तस्याः सहकार्यं च अत्यन्तं दुर्बलम् आसीत् सहकारिणः, नेतारः, ग्राहकाः च, परिणामतः सम्पूर्णः विभागः शिकायतुं प्रवृत्तः आसीत्।

संयोगवशम् अस्मिन् वर्षे मे-मासे वेइबो-पत्रिकायां अपि एतादृशी उष्ण-अन्वेषणम् अभवत् : मम सहकर्मी गर्भवती अभवत् ततः परं अहं राजीनामा दत्तवान् । एतावता ६९.१८ मिलियनं पठनानि, ६,२९२ चर्चाः च अभवन् ।

उष्णसन्धानस्य अन्तर्गतं सर्वविधाः शिकायतां भवन्ति । एकः टिप्पणी अवदत्, "मम सहकर्मी गर्भधारणानन्तरं सा सर्वविधावकाशं याचितवान्, विविधानि बहानानि च कृतवती। विकिरणभयात् सा चिरकालं यावत् सङ्गणकस्य सम्मुखीभवितुं न शक्नोति स्म। सा दीर्घकालं यावत् उपविष्टुं न शक्नोति स्म, यत् would affect the pregnancy तथापि सर्वं कार्यं मम कृते प्रत्यायितम् आसीत्, अहं च तत् कर्तुम् न इच्छामि स्म।”

"अहं पूर्वमेव विषादितः आसम्। मम सहकर्मी गर्भवती आसीत्, प्रसूति-अवकाशं याचितवान्। अहं 40 दिवसान् अतिरिक्तं कार्यं कृतवान्, 40 दिवसान् यावत् अतिरिक्तसमयं कार्यं कृतवान्। अहं तत् प्रमुखाय निवेदितवान्, परन्तु अस्माभिः समन्वयं कर्तुं कथितम्।" in private.

लिन् हाओ इत्यस्य मतं यत् शिकायतां कदापि मातृत्वं न स्यात्, गर्भिणीनां कष्टानां विषये सहानुभूतिम् अपि न दातुं शक्नुवन्ति । परन्तु कार्यस्थले येषां गर्भिण्यानां विषये शिकायतां भवति ते सर्वथा निर्दोषाः न भवन्ति।

"गर्भात् प्रसवपर्यन्तं न्यूनातिन्यूनं वर्षद्वयं यावत् भवतः परिवारे ध्यानं दातव्यं भवेत्, तथा च भवतः केचन करियरविकासस्य अवसराः नष्टाः भवितुम् अर्हन्ति। यदि भवतः प्रदर्शनं दुर्बलं भवति तर्हि भवतः भविष्यस्य ऊर्ध्वगामिमार्गाः मूलतः बन्दाः भविष्यन्ति।

यदि भवान् वास्तवमेव स्वकार्यं स्थापयितुम् इच्छति तर्हि लिन् हाओ गर्भिणीभ्यः "गर्भवतीः" न इति उपदेशं ददाति । यथाशक्ति गुणवत्तायाः परिमाणेन च कार्यं सम्पन्नं कर्तव्यं यदि भवतः कष्टानि सन्ति तर्हि कम्पनीयाः सह कार्यस्थानांतरणार्थम् आवेदनं कर्तुं शक्नुवन्ति।

किन्तु राष्ट्रियनीतयः प्रसवम् प्रोत्साहयन्ति, परन्तु उद्यमानाम् कृते कार्यान्वितायां नग्नश्रमव्ययः एव ।

प्रसूति-अवकाशं उदाहरणरूपेण गृहीत्वा प्रसूति-अवकाशदिनानां राष्ट्रिय-कानूनी-संख्या ९८ दिवसाः अस्ति । तेषु तियानजिन्, शाङ्घाई, झेजियाङ्ग, गुआङ्गडोङ्ग, हुबेई च प्रसूति अवकाशं १२८ दिवसान् यावत् विस्तारितम् अस्ति ।

गुआङ्ग्क्सी इत्यनेन क्षेत्रस्य परिवारनियोजनविनियमानाम् संशोधनानन्तरं प्रसूति अवकाशः १४८ दिवसान् यावत् अभवत् । शान्क्सी, शाण्डोङ्ग, अनहुई, जियाङ्गक्सी, निंग्क्सिया, सिचुआन्, लिओनिङ्ग, किङ्ग्हाई इत्यादिषु अष्टसु स्थानेषु प्रसूति अवकाशः १५८ दिवसान् यावत् वर्धितः अस्ति।

फूजियान् प्रान्ते नवसंशोधितपरिवारनियोजनविनियमानाम् अनुसारं महिलाः एकं वा द्वौ वा बालकौ स्तः इति न कृत्वा १५८ तः १८० दिवसपर्यन्तं अवकाशं भोक्तुं शक्नुवन्ति बीजिंग-नगरेण महिलाकर्मचारिणां कृते प्रसूति-अवकाश-व्यवस्थायां अधिकं लचीलं समायोजनं कृतम् अस्ति ।

"महिलाकर्मचारिणां श्रमसंरक्षणविशेषविनियमानाम्" अनुच्छेदस्य ८ अनुसारं, प्रसूतिबीमे भागं गृहीतानाम् महिलाकर्मचारिणां कृते प्रसूतिविरामसमये प्रसूतिभत्तां प्रसूतिबीमाकोषेण नियोक्तुः कर्मचारिणां औसतमासिकवेतनस्य आधारेण प्रदत्तं भविष्यति पूर्ववर्षे ये प्रसूतिबीमे भागं न गृहीतवन्तः तेषां कृते, यदि बीमाकृतः अस्ति तर्हि नियोक्ता मातृत्वावकाशात् पूर्वं महिलाकर्मचारिणः वेतनं दास्यति।

तदतिरिक्तं कम्पनीं ७ मासान् यावत् प्रसूतिवकाशं वहितुं शक्नोति, येन कर्मचारिणां समयनिर्धारणं कठिनं भवति ।

चतुः

गर्भधारणं कार्यस्य कृते "जीवनरक्षकं ताबीजम्" नास्ति

अतः किं वास्तवमेव कम्पनयः गर्भिणीनां परिच्छेदं न कर्तुं साहसं कुर्वन्ति? उत्तरं न इति ।

पूर्वोक्ताः महिलाकर्मचारिणः ये गर्भधारणेन गर्विताः आसन्, ते अन्ततः अधिकं क्षतिपूर्तिं न प्राप्य निष्कासिताः।

लिन् हाओ इत्यनेन उक्तं यत् बहवः जनाः केवलं एकं वाक्यं स्मर्यन्ते यत् "गर्भवतीनां निष्कासनं न भवति" इति ।

"श्रमसन्धिकानूनस्य" अनुच्छेदः ३९ निर्धारयति यत् एकवारं निम्नलिखितषट् परिस्थितयः भवन्ति चेत्, भवान् गर्भवती अस्ति चेदपि निष्कासितः भवितुम् अर्हति, यत्र सन्ति: 1. यूनिटस्य नियमानाम् उल्लङ्घनं 2. परिवीक्षाकालस्य समये, सिद्धं भवति नियोक्तुः भर्तीशर्ताः न पूरयितुं 3. कर्तव्यस्य गम्भीरपरित्यागः 4. धोखाधड़ी, जबरदस्ती इत्यादिद्वारा श्रमिकसन्धिः करणीयः 6. आपराधिकरूपेण उत्तरदायी भवितुं; .

लिन् हाओ इत्यनेन येषु परामर्शप्रकरणेषु कार्यभारः गृहीतः, तेषु २० वर्षीयः बालिका अपि आसीत्, या अपि गर्भधारणकाले कम्पनीद्वारा निष्कासिता आसीत् ।

निष्कासनात् पूर्वं सा लिन् हाओ इत्यस्य समीपं गत्वा श्रममध्यस्थतायां साहाय्यं कर्तुं आशां कृतवती, परन्तु लिन् हाओ इत्ययं न अस्वीकृतवान् ।

बालिकायाः ​​नाम क्षियाओ बेइ इति आसीत् यदा सा एकमासस्य गर्भवती आसीत् तदा कम्पनीयां शारीरिकपरीक्षायाः व्यवस्थां न कृतवती, सा च गर्भवती इति तथ्यं कम्पनीं न अवदत् ।

मासत्रयस्य परीक्षणकालः समाप्तः, क्षियाओ बेइ इत्यनेन चिन्तितम् यत् सः सहजतया विश्रामं कर्तुं शक्नोति, अतः सः प्रसवपूर्वपरीक्षायै कम्पनीतः अवकाशं याचितवान् । परन्तु सा गर्भवती इति ज्ञात्वा कम्पनी तया सह वार्तालापं कर्तुं निश्चितवती ।

जिओ बेइ इत्यस्य मासिकवेतनं प्रायः ४५०० युआन् इत्येव भवति, तस्याः कार्यं त्यक्त्वा क्षतिपूर्तिरूपेण कम्पनी १०,००० युआन् अधिकं दत्तवती । लिन् हाओ गणितं कृत्वा तस्याः कार्यानुभवः ३ मासाः इति ज्ञातवान् यदि सा अर्धवर्षात् न्यूनं कार्यं करोति तर्हि एनस्य मूल्यं ०.५ इति गण्यते । परन्तु एन इत्यस्य गणना एकवर्षं भवति चेदपि गर्भिणीनां कृते २n क्षतिपूर्तिमानकः ९,००० युआन् भवति, परन्तु कम्पनी तस्याः गर्भधारणं गोपयित्वा कार्ये सम्मिलितवती इति आधारेण १०,००० युआन् दत्तवती

परन्तु क्षियाओ बेइ इत्यनेन आग्रहः कृतः यत् सा तत् इच्छया न गोपयति, कम्पनी पृच्छितुं अपि उपक्रमं न कृतवती इति ।

अतः तस्याः अनुरोधः अस्ति यत् अधिकं क्षतिपूर्तिं प्राप्य तृतीयकालस्य अन्त्यपर्यन्तं कम्पनी सामाजिकसुरक्षां दातुं शक्नोति। यदि कम्पनी नकारयति तर्हि अन्तिमा आवश्यकता अस्ति यत् कार्यस्य निर्वाहः अवश्यं करणीयः ।

"वयं वकिलसंस्था अस्मत्, न तु कामुकः फव्वारा" इति लिन् हाओ तस्याः सल्लाहं दत्तवान् यत् सा किमपि सनकं न भवतु, कम्पनीयाः सह वार्तालापं करोतु इति । पक्ष-विपक्षयोः तौलनं कृत्वा क्षियाओ बेई क्षतिपूर्तिं स्वीकृत्य श्रमसम्बन्धस्य समाप्तिम् अङ्गीकृतवान् ।

वस्तुतः येषां महिलाकर्मचारिणां मूलतः प्रसवयोजना आसीत्, यद्यपि ते स्वगर्भसज्जीकरणयोजनां प्रवर्तयन्ति तथा च "गर्भधारणस्य रणनीतिं कुर्वन्ति" तथापि एषः तर्कसंगतः निर्णयः एव

वकीलः लिन् एतादृशान् कर्मचारिणः स्मारयति यत् एकदा ते गर्भवतीः भवन्ति तदा तेषां कृते लिखितरूपेण, ईमेलद्वारा, wechat सन्देशेन इत्यादिषु कम्पनीं प्रति सूचनां दातव्या, तथा च कदापि मौखिकरूपेण न वदन्तु। स्मर्यतां यत् कम्पनीतः विशेषतः परिवीक्षाकालस्य कर्मचारिभ्यः तत् न गोपयन्तु यतोहि गर्भधारणं एकमासात् न्यूनं भवति, परम्परानुसारं जनसामान्यं प्रति घोषयितुं न शक्यते।

संक्षेपेण "रणनीतिकगर्भधारणम्" द्विधारी खड्गः अस्ति, तत्र वस्तुतः युक्त्या बहु स्थानं नास्ति ।

वयम् आशास्महे यत् आर्थिक "वेदना" शीघ्रमेव पारिता भविष्यति।

(साक्षात्कारिणां अनुरोधेन सर्वेषां साक्षात्कारिणां नाम परिवर्तनं कृतम् अस्ति ।)