समाचारं

विसर्जनशीलनाट्यस्य आकर्षणम् : लघुनाट्यगृहात् बृहत् सम्पत्तिपर्यन्तं

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक|xia xia

कथनम् |.शीर्षकचित्रं अन्तर्जालतः आगच्छति। एषः jingzhe research institute इत्यस्य मूललेखः अस्ति यदि भवान् पुनः मुद्रयितुं प्रवृत्तः अस्ति तर्हि अनुमतिं प्राप्तुं सन्देशं त्यजतु।

"रेडी प्लेयर वन" इति चलच्चित्रे नायकानां केवलं वी.आर.-उपकरणं धारयितुं आवश्यकं भवति यत् ते वास्तविकतायाः तीक्ष्णविपरीतरूपेण आभासीजगति प्रविष्टुं शक्नुवन्ति, ते भिन्न-भिन्न-आयामेषु साहसिककार्यक्रमेषु अपि गन्तुं शक्नुवन्ति, निधिं अन्वेष्टुं, जीवनस्य पराकाष्ठां प्राप्तुं च शक्नुवन्ति

यद्यपि वर्तमान वी.आर.प्रौद्योगिकी अद्यापि विज्ञानकथाचलच्चित्रस्य स्तरं न प्राप्तवती तथापि अन्यस्य आयामस्य द्वारं उद्घाटयितुं यथा कल्पितं तथा कठिनं नास्ति।

मध्ययुगस्य यात्रा वा, रहस्यमयदुर्गाणां अन्वेषणं वा, डाकिन्याः शापस्य अन्वेषणं वा, ताराान्तरब्रह्माण्डस्य यात्रा वा, नष्टपृथिव्याः विषये सत्यं अन्वेष्य परग्रहैः सह युद्धं वा, अद्यत्वे लोकप्रियाः विविधाः विसर्जनात्मकाः नाट्यगृहाणि फ्रॉम् इत्यस्मात् उपयोक्तुं शक्यन्ते कला परिदृश्यं कथापङ्क्तयः यावत्, वयं उपयोक्तृणां कृते अत्यन्तं विमर्शपूर्णं अनुभवात्मकं च "यात्रा" यात्रां निर्मामः।

यदा समृद्धविषयैः विविधैः युक्तिभिः च विमर्शात्मकं नाट्यगृहं उपभोक्तृणां प्रेम्णः ग्रहणं करोति तदा क्रमेण निवेशस्य उद्यमशीलतायाः च क्षेत्रेषु नूतनं उष्णस्थानं भवति अनुभव-अर्थव्यवस्थायाः समर्थनेन विसर्जन-नाट्यस्य निरन्तरं प्रवर्तनं उद्यमशीलतायाः बुदबुदा अस्ति वा धनं प्राप्तुं नूतनः उपायः वा?

विसर्जनशीलनाट्यगृहस्य कति खण्डाः सन्ति ?

jingzhe शोध संस्थान स्थित है"युवाः विमर्शात्मकनाटके आकृष्टाः सन्ति: धनं व्यययित्वा नाटके प्रविशन्तु"।एकस्मिन् लेखे उक्तं यत् विमर्शात्मकनाटकस्य मूलं भवति यत् प्रेक्षकाः तस्मिन् दृश्ये निमग्नाः भवेयुः यत्र पारम्परिकदर्शनस्थानात् बहिः कूर्दन्ति ते न केवलं नटस्य प्रदर्शनं निकटतया द्रष्टुं शक्नुवन्ति श्रेणी, अभिनेतृभिः सह संवादं कुर्वन्ति, कथानकं अपि उन्नतयन्ति विकासः कथायाः परिणामं प्रभावितं करोति।

युवानां उपभोक्तृणां सौन्दर्यक्लान्तिं जनयन्तः ऑनलाइन-मनोरञ्जन-विधिभिः सह तुलने विसर्जन-नाट्यशास्त्रं न केवलं वास्तविक-जगत्-पलायनस्य ताजगीं, साक्षात्कार-वास्तविक-समय-अन्तर्क्रियायाः अनुभवं च आनेतुं शक्नोति, अपितु अफलाइन-दृश्याधारितं अन्तरक्रियाम् आनेतुं शक्नोति | कतिपयान् आवश्यकतान् अपि पूरयन्ति।सप्ताहरात्रौ सप्ताहान्ते वा विमर्शात्मके नाट्यप्रदर्शने भागं ग्रहीतुं बहवः युवानः लीला अभवत् ।

तथाकथितं विसर्जनं वस्तुतः सकारात्मकमनोविज्ञानस्य "प्रवाह-अनुभव"-सिद्धान्तात् उत्पद्यते, यत् एतादृशी अवस्थां निर्दिशति यस्मिन् जनाः वर्तमानं प्रति ध्यानं दत्त्वा स्वं विस्मरन्ति नाट्यगृहेण निर्मितस्य जगतः प्रेक्षकाणां "विमर्शं" कर्तुं पटकथायाः विश्वदृष्टेः अनुरूपं दृश्यं निर्मातुं प्रायः प्रथमं सोपानं भवति अस्य कारणात् अनेके विमर्शात्मकाः नाटकाः पारम्परिकनाट्यगृहेभ्यः लघुनाट्यगृहेभ्यः अथवा स्वतन्त्रनाट्यगृहेभ्यः मञ्चं स्थापितवन्तः ।

*विसर्जनात्मकरङ्गमण्डपस्य आन्तरिकभागः (चित्रं बिफाङ्गेन प्रदत्तम्)

अद्यत्वे देशे सर्वत्र विसर्जनशीलाः नाट्यगृहाणि प्रफुल्लितानि सन्ति, शाङ्घाई, बीजिंग इत्यादीनां प्रथमस्तरीयनगरात् आरभ्य चेङ्गडु, चोङ्गकिंग् इत्यादीनां अन्तर्जालप्रसिद्धनगरानां यावत् दर्जनशः शतशः विसर्जनशीलाः नाट्यगृहाणि सन्ति चेङ्गडु-नगरं उदाहरणरूपेण गृहीत्वा डायनपिङ्ग्-इत्यत्र विसर्जन-रङ्गमण्डपानां अन्वेषणकाले मोटेन अनुमानितम् अस्ति यत् "विसर्जन"-विषये केन्द्रीकृताः ५० तः अधिकाः सस्पेन्स-रङ्गमण्डपाः, गुप्त-कक्ष-रङ्गमण्डपाः, लाइव-एक्शन्-चलच्चित्र-गृहाणि इत्यादयः सन्ति प्रबलनाट्यवातावरणयुक्ते नगरे शाङ्घाई-नगरे असंख्यप्रकाराः विसर्जनात्मकाः नाट्यगृहाणि सन्ति ।

तीव्रविपण्यस्पर्धायां विमर्शकरनाट्यगृहाणि अपि नूतनान् विचारान् आगच्छन्ति, नूतनान् ऊर्ध्वतां च प्राप्नुवन्ति ।

आयोजनस्थलस्य परिमाणात् न्याय्यं चेत्, यदा केचन लघुनाट्यगृहाणि शतशः वर्गमीटर् युक्ताः अद्यापि स्वनारेषु स्वस्य "सुपर लार्ज इवेण्ट् स्पेस" इति प्रदर्शयन्ति, तथापि बहवः विसर्जनशीलाः नाट्यगृहाणि ३,०००-५,००० वर्गमीटर् यावत्, अथवा १०,००० वर्गमीटर् अधिकं यावत् विस्तारितवन्तः .

अत्र अपि बहवः विसर्जनात्मकाः नाट्यगृहाणि सन्ति ये सम्पूर्णानि नाटकानि बृहत्गोदामेषु, विलासपूर्णेषु क्रूज्-जहाजेषु, चलच्चित्र-दूरदर्शन-उद्यानेषु, सांस्कृतिक-पर्यटन-आकर्षणेषु च स्थानान्तरयन्ति शङ्घाई-नगरस्य विशालः विसर्जन-रङ्गमण्डपः "नव-विश्वः: भग्न-पिञ्जरस्य भोजः" शाङ्घाई-चलच्चित्र-दूरदर्शन-उद्यानस्य दशसहस्राणि वर्गमीटर्-परिमितेषु षड्घण्टानां विसर्जन-प्रदर्शनं "स्थापयिष्यति", यत्र मञ्चरूपेण विलासपूर्णं वास्तविकजीवनस्य जागीरं उपयुज्यते १९४० तमे दशके शाङ्घाई-नगरस्य शैलीं पुनः स्थापयितुं ।

*"न्यू वर्ल्ड: द भोज of broken cage" (चित्र स्रोतः: "new world manor" आधिकारिक सार्वजनिक खाता)

केषाञ्चन बृहत्परियोजनानां न केवलं स्थानस्य आवश्यकता भवति, अपितु कार्मिकपङ्क्तिः, कथानकस्य परिवेशः, दृश्यकला इत्यादिषु पक्षेषु अपि महत् परिश्रमः भवति ।

अवगम्यते यत् फ्रांसदेशस्य बृहत्-परिमाणेन थीम-पार्क-ब्राण्ड् "पुडे फू" इत्यनेन निर्मितस्य शङ्घाई-विमर्श-नाट्य-प्रकल्पस्य "डीप् लाइट्-सिटी आफ् लाइट्" इत्यस्य कुलक्षेत्रं ४६,००० वर्गमीटर्-अधिकं भवति, यस्य व्ययः ६५० मिलियनं भवति, तथा च a 12,000-square-meter इण्डोर प्रदर्शनक्षेत्रं गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन "प्रदर्शनक्षेत्रे बृहत्तमं विसर्जनात्मकं नाट्यगृहं" इति प्रमाणितम् अस्ति भारी निवेशेन निर्मितम् अयं बृहत्-परिमाणस्य विसर्जन-रङ्गमण्डपः १५० तः अधिकाः स्थायी-अभिनेतारः, ५० बृहत्-परिमाणस्य चलच्चित्रदृश्यानि, १३०० तः अधिकाः प्रकाराः, २६,००० तः अधिकाः रेट्रो-प्रोप्स् च समाविष्टाः सन्ति

किमर्थं विसर्जनशीलाः नाट्यगृहाणि बृहत्स्थलानि बृहत्परिमाणानि च प्रति गच्छन्ति ? ३,४०० वर्गमीटर् व्यासस्य विसर्जनात्मकस्य नाटकस्य "गुरुत्वाकर्षणात् परं त्रिशरीरम्" इत्यस्य परियोजनानेतृत्वेन याङ्ग तियानमिङ्ग् इत्यनेन जिंगझे शोधसंस्थायाः परिचयः कृतः, "एकः महत्त्वपूर्णः कारकः यः विमर्शात्मकम् अनुभवं प्रभावितं करोति सः अन्तरिक्षविनिर्देशः अस्ति अन्तरिक्षं पर्याप्तं विशालं पर्याप्तं उच्चं च भवितुमर्हति।"त्रि-शरीर-गुरुत्वाकर्षणात् परं" इत्यस्य उद्देश्यं "त्रि-शरीर" पुस्तके भव्यदृश्यानि पुनः प्रदर्शयितुं प्रेक्षकाणां कृते पूर्णं उत्साहं आघातं च आनयितुं न केवलं क्षेत्रं अपितु ऊर्ध्वतां अपि आच्छादयति मीटर् ऊर्ध्वम्।" .

*"गुरुत्वाकर्षणात् परं त्रिशरीरम्" इत्यस्य नाट्यगृहस्य वास्तविकं दृश्यम्।

तदतिरिक्तं तकनीकी-अनुप्रयोगस्य दृष्ट्या विसर्जन-रङ्गमण्डपः अपि अफलाइन-भौतिक-परियोजनासु अन्यतमः अस्ति, यया वर्तमानकाले आभासी-वास्तविकता (vr), संवर्धित-वास्तविकता (ar) अथवा मिश्रित-वास्तविकता (mr) प्रौद्योगिक्याः सर्वाधिकं उपयोगः भवति "तीन-शरीरगुरुत्वाकर्षणात् परं" इत्यस्य कार्यकारीनिर्माता झोङ्ग युलिन् jingzhe शोधसंस्थायाः समीपे अवदत् यत् वर्तमानकाले "त्रि-शरीरगुरुत्वाकर्षणात् परं" कृत्रिमबुद्धिप्रौद्योगिकी, एआर, वीआर, विमर्शपूर्णप्रदर्शनकला, अन्तरक्रियाशील-डिजिटल-कला च एकीकृत्य प्रेक्षकान् एकं अभिनवं विसर्जनशीलं च आनयति विज्ञानकथानुभवः।

प्रेक्षकाणां मूल्यं प्राप्तुं न तावत् सरलम्

यद्यपि देशे सर्वेषु आकारेषु विसर्जनशीलाः नाट्यगृहाणि स्वकीयानि अद्वितीयरणनीतिषु कार्यं कुर्वन्ति तथापि तेषां कृते स्थलानां निर्माणं, परिचालनव्ययः च सम्पन्नः अस्ति परन्तु केचन नाट्यदर्शकाः नाट्यक्रीडकाः च नाममात्रेण सुन्दरस्य "शोकेस्" इत्यस्य सम्मुखे तत् न क्रीतवन्तः ।

अस्मिन् वर्षे जूनमासे शङ्घाईनगरस्य "सागा सिटी आफ् लाइट्" इति विमर्शपूर्णं प्रदर्शनकलानाट्यगृहं, यत् फ्रांसदेशस्य सांस्कृतिकपर्यटनविशालकायेन पुडेफू इत्यनेन विशालनिवेशेन निर्मितम्, आधिकारिकतया सर्वेषां कृते उद्घाटितम् बृहत्-परिमाणस्य "चलचलचित्र-गृहस्य" अतिरिक्तं, एषा परियोजना सांस्कृतिक-रचनात्मक-खुदरा-विक्रयण-भोजनागार-कैफे-इत्यादीभिः सुविधाभिः अपि सुसज्जिता अस्ति, भविष्ये प्रतिवर्षं १२ लक्षं यावत् पर्यटकाः आगमिष्यन्ति इति अपेक्षा अस्ति तेषु, कथापृष्ठभूमित्वेन १९३० तमे वर्षे पुरातनशङ्घाईसहितं विमर्शपूर्णस्य लाइवप्रदर्शनस्य "सागा सिटी आफ् लाइट्" इत्यस्य एकलं साधारणं टिकटं ३६८ युआन् अस्ति, अनुभवः च ९० निमेषपर्यन्तं भवति

*"सागा प्रकाशस्य नगरम्"।

"सागा सिटी आफ् लाइट्" इत्यस्य प्रदर्शनस्य अनुभवं कृत्वा "फैन् फैन्" इति नाट्यप्रशंसकः यः स्वयमेव "शंघाई ओपेरा" इति कथयति, सः अवदत् यत्, "निर्माणे महता निवेशेन यत् मूल्यं प्राप्तम् तत् मया न अनुभूतम्। अन्तरक्रियाशीलता श्रेष्ठा आसीत् than i imagined, but it was just barely passable.

"फन्फन्" इत्यस्य मतेन सम्पूर्णं शो केवलं ५० अथवा ६० अंकानाम् मूल्याङ्कनं कर्तुं शक्यते, यतः अद्यापि सुधारस्य बहु स्थानं वर्तते, विशेषतः कथा "कथापङ्क्तिः सर्वाधिकं महत्त्वपूर्णा भवितुम् अर्हति। केवलं सुन्दरं भवति।" शून्यं शंखं न पर्याप्तम्।" प्रेक्षकान् आकर्षयितुं कोऽपि उपायः नास्ति।”

यद्यपि जेडरेशन जेड् "आवेगपूर्ण उपभोगस्य अधिकं प्रवणा पीढी" इति मान्यतां प्राप्नोति तथापि सामान्यपर्यावरणस्य प्रभावेण तर्कसंगत उपभोगस्य अवधारणा जनानां हृदयेषु अधिकं गभीरं जडं जातम् अस्तिडीटी रिसर्च इन्स्टिट्यूट् तथा मेइटुआन् वाइमै इत्यनेन संयुक्तरूपेण प्रकाशितेन "समकालीनयुवा उपभोगप्रतिवेदनेन" ज्ञायते यत् स्वव्याजस्य भुक्तिं कुर्वन्तः ६०% अधिकाः उत्तरदातारः रणनीतिनिर्माणे केन्द्रीभवन्ति इति अवदन्। xiaohongshu इत्यादिषु सामाजिकमञ्चेषु "saga city of light" इति दृष्ट्वा त्यक्तुं अप्रसन्नतां, निरुत्साहं च प्रकटयन्तः बहवः पोस्ट्-पत्राणि सन्ति ।

के.के., एकः विसर्जनशीलः नाट्य-उत्साही यः "सागा सिटी आफ् लाइट्" इति चलच्चित्रं दृष्टवान् सः जिंगझे-संशोधन-संस्थायाः समीपे अवदत् यत्, "भवन्तः वास्तवमेव अनुभवितुं शक्नुवन्ति यत् एतत् कियत् महत् अस्ति, यतः सेटिंग्-तः प्रकाश-पर्यन्तं, अभिनेतारः सहितं, ते सर्वे शीर्ष-स्तरीयाः सन्ति। एट् प्रथमदृष्ट्या बहु धनं व्ययितम् इव दृश्यते ",किन्तु"अस्माभिः अन्तः गन्तुं ३०० युआन् अधिकं व्ययितम्। भवतु नाम वयं केवलं दृश्यं गतवन्तः, परन्तु अस्माकं वास्तविकरूपेण अनुभवस्य भावः न प्राप्तः। परियोजनायाः डिजाइनात् वयं अनुभवितुं शक्नुमः यत् एषः एव डिजाइनविचारः विदेशिनः, अतः इदं अनुभूयते यत् एषा परियोजना विदेशेषु लोकप्रियः भवेत्, परन्तु गृहे सहजतया स्वीक्रियते न;तथा च एतावत् विलासपूर्णं, परन्तु प्रेक्षकाणां दृष्टौ अतीव कृतघ्नम् अस्ति, बहु धनं च व्ययितम् अस्ति अन्ते तस्य प्रशंसा लघुनाट्यगृहाणां लघुगुप्तकक्षाणां च इव उत्तमः न भवेत्।

*फोटो के.के

अस्य विशालस्थलस्य बृहत्निवेशस्य च कृते अपि प्रसिद्धं शङ्घाई-नगरस्य बृहत्-परिमाणस्य विसर्जन-नाटकं "नव-विश्व-मनोर" अस्ति । दशसहस्राणि वर्गमीटर्-परिमितस्य वास्तविकजीवनस्य जागीर-रङ्गमण्डपे शिबिरकार्यं सम्पन्नं कर्तुं कथानकस्य विकासं च अग्रे सारयितुं शताधिकानां खिलाडयः भिन्न-भिन्न-शिबिरेषु विभक्ताः भवेयुः ते आधुनिकपुराणशाङ्घाईनगरे घटितघटनासु निमग्नाः भवितुम् अर्हन्ति।

"नव वर्ल्ड मनोर" इत्यस्य अनुभवस्य विषये के.के. अन्तिमप्रदर्शनस्य समये, , भवान् सर्वान् द्रक्ष्यति।

परन्तु "कनटा" इत्यस्य कृते, एकस्य दिग्गजस्य क्रीडकस्य कृते, यः अनेके विमर्शात्मकानि नाट्यगृहाणि अनुभवितवान्, "नवीनविश्वस्य" पद्धतिः यस्मिन् अभिनेता कथानकस्य प्रचारार्थं कार्याणि सम्पन्नं कर्तुं खिलाडयः समूहं नेति, सा अद्यापि "पर्याप्तं विसर्जनशीलं न" अस्ति"बियनफाङ्ग" जिंगझे शोधसंस्थायाः समीपे अवदत् यत्, "शङ्घाई न्यू वर्ल्ड इत्यस्मिन् एतादृशी प्रक्रिया वस्तुतः गुप्तकक्षस्य सर्वाधिकं मूलभूतः आरपीजी मोडः अस्ति। गेमप्ले अतीव सरलः अस्ति। एतत् मोड् सामान्यतया 'डिलिवरी फूड्' इति कथ्यते। अस्मिन् गेमप्ले इत्यत्र नास्ति much significance.नवाचारः मुख्यतया कार्याणि नियुक्तुं अभिनेतानां उपरि अवलम्बते ततः प्रेक्षकान् तत् कर्तुं ददाति, यथा "वितरणभोजनम्" तथापि नूतनजगति "वितरणभोजनस्य" अनुभवः अतीव दुष्टः अस्ति यतोहि आयोजनस्थलं एतावत् विशालं यत् भवन्तः एकवारं क्रीडितुं न्यूनातिन्यूनं १५,००० युआन् पादचालनं कर्तव्यं भवति ।”

“द अदर साइड” इत्यनेन उक्तं यत्, “सम्प्रति विपण्यां तथाकथितानां विमर्शात्मकानां नाटकानां अधिकांशः वस्तुतः विमर्शकरः नास्ति, ते केवलं चलचित्रं पश्यन्ति, तथा च चरित्रपरिचयस्य, अन्तरक्रियायाः च यथार्थं भावः न प्राप्नुवन्ति अभिनेतान् अनुसृत्य पश्यन्तु।

मेइटुआन् मञ्चस्य आँकडा दर्शयति यत् ९० तमस्य दशकस्य उत्तरस्य पीढी, विशेषतः ९५ तमस्य दशकस्य उत्तरस्य पीढी, रुचि-आधारित-मनोरञ्जनस्य उपभोगं उत्तेजितुं, विसर्जयितुं च अधिकं प्रवृत्ता अस्ति; ३५ वर्षीयः । दत्तांशैः ज्ञायते यत् तेषां उपभोगार्थं ये महत्त्वपूर्णतत्त्वानि आकर्षयन्ति तेषु मुख्यतया अनुभवः, कथाकथनं, कलात्मकता इत्यादयः सन्ति ।

परन्तु विमर्शनाट्यशास्त्रे "प्रदर्शनम्" "विसर्जनं" च कथं प्राप्तव्यम्, "कथाकथनम्" "अनुभवः" च कथं मापनीयः इति च अनेकेषां अभ्यासकानां कृते कठिनाः समस्याः सन्ति

"त्रिशरीरगुरुत्वाकर्षणात् परं" इत्यस्य मुख्यपटकथालेखकः झाङ्ग युशुः जिंगझे शोधसंस्थायाः समीपे अवदत् यत्, "यदा विसर्जनात्मकनाटके 'स्वतन्त्रतायाः डिग्री' अत्यधिका भवति तदा तस्य कथनं नष्टं भविष्यति, क्रमेण च 'खेलस्य' दिशि विकसितं भविष्यति ';किन्तु यदा 'स्वतन्त्रतायाः डिग्री' अत्यल्पा भवति तदा प्रेक्षकाः न्यूनतया संलग्नाः भविष्यन्ति तथापि नाटकं 'पश्यन्ति' इति अहं मन्ये अद्यापि सम्यक् उत्तरं नास्ति, सम्भवतः विपण्यां अधिकांशसृष्टीनां कृते .निवेशकाः अपि अस्मिन् विषये चिन्तयन्ति, परन्तु ते कस्मिन् अपि पक्षे ध्यानं ददति, उत्तमसामग्री-उत्पादानाम् उत्पादनं सम्भवति।"

निवेशस्य हॉटस्पॉट् तः उद्यमशीलतायाः बुदबुदापर्यन्तं?

यद्यपि युवानां मध्ये विमर्शात्मकं मनोरञ्जनं एकः विशिष्टः शौकः इति गण्यते तथापि पूंजीदृष्ट्या विमर्शात्मकः उद्योगः पूर्वमेव वर्धमानः "१०० अरब केकः" अस्ति "२०२४ चीन-विसर्जन-उद्योग-विकास-श्वेतपत्रे" उक्तं यत् विसर्जन-उद्योगस्य कुल-उत्पादन-मूल्यं २०२३ तमे वर्षे १९३.३४ अरब-युआन्-पर्यन्तं भविष्यति, तथा च २०२४ तमे वर्षे २४० अरब-युआन्-चिह्नं अतिक्रमितुं शक्यते

"संस्कृतेः पर्यटनविकासस्य च १४ तमे पञ्चवर्षीययोजना" तथा "युआनवर्से उद्योगस्य नवीनतायाः विकासस्य च त्रिवर्षीयकार्ययोजना" इत्यादीनां प्रासंगिकनीतिदस्तावेजानां प्रचारेन सह विसर्जन-उद्योगेन अपि निवेशस्य उल्लासः।आँकडा दर्शयति यत् २०२३ तमवर्षपर्यन्तं व्यापकरूपेण विसर्जन-उद्योगस्य उपभोक्तृ-विपण्य-आकारः ९२.७ अरब-युआन् यावत् भविष्यति, निवेश-परिमाणं च १००.६३ अरब-युआन् यावत् वर्धते

अस्मिन् वर्षे फरवरीमासे "इमर्सिव् परफॉर्मिंग आर्ट्स् ऑपरेशन सर्विस रेक्विरेमेण्ट्स्" इति समूहमानकं आधिकारिकतया घोषितम् । इदं उद्योग-मानकसंस्करणं न केवलं स्पष्टतया विमर्शपूर्णप्रदर्शनकलाः परिभाषयति, यत् "विशिष्टस्थलेषु आधारितं भवति, ध्वनिः, प्रकाशः, विद्युत् इत्यादीनां प्रौद्योगिकीनां उपयोगेन, दृश्य-श्रवण-स्पर्श-आदि-विसर्जन-संवेदी-अनुभवानाम् माध्यमेन, तथा च व्यावसायिक-प्रदर्शनैः सह प्रेक्षकाणां कृते सृजनात्मकम् अनुभवं निर्मातुं विमर्शक-अभिनेतारः।" "सहभागितापूर्णं, अनुभवात्मकं, यथार्थतया च विसर्जनशीलं प्रदर्शनरूपं निर्मातुं"; विमर्शपूर्णप्रदर्शनकलानां प्रवेशस्य सीमां अपि किञ्चित्पर्यन्तं न्यूनीकरोति

यतः समूहस्य मानकानुसारं व्यावसायिक-अनुज्ञापत्रस्य, वाणिज्यिक-प्रदर्शन-अनुज्ञापत्रस्य, अन्यदस्तावेजानां च अतिरिक्तं, विसर्जनात्मक-प्रदर्शन-कलानां योग्यतायै केवलं न्यूनातिन्यूनं ६ जनानां (कास्ट-चालकदल-सहितस्य) आवश्यकता भवति, तथा च एतादृशाः आवश्यकताः साधारण-लघु-जनानाम् कृते प्रयोज्यः न भवति नाट्यगृहाणि , मनोरञ्जनसामग्रीयुक्ताः साधारणगुप्तकक्षाः अपि च पटकथाहत्याः मूलतः प्राप्तुं शक्यन्ते ।

एकदा क्षियाओहोङ्गशु-नगरस्य एकः नेटिजनः एकस्मिन् पोस्ट्-मध्ये आक्रोशितवान् यत्, "किं सम्भवति यत् शाङ्घाई-नगरे ये गुप्त-कक्ष्याः उद्घाटयितुं न शक्यन्ते, ते सर्वे नाट्यगृहेषु परिणताः सन्ति?" एतेन इदमपि प्रतिबिम्बितम् यत् वर्तमानकाले विपण्यां विद्यमानाः विसर्जनात्मकाः नाट्यगृहाणि केवलं नाटकस्य मूलरूपेण लघुनाट्यगृहाणि एव न सन्ति । "विमर्शपूर्णप्रदर्शनकला" इत्यस्य अवधारणायाः दृष्ट्या विमर्शात्मकाः अन्तरक्रियाशीलाः नाट्यगृहाणि आरपीजी-रङ्गमण्डपानि च ये पलायनकक्षेषु सदृशाः सन्ति तथा च लाइव-एक्शन्-पटकथायुक्तानि नाट्यगृहाणि अपि आच्छादितानि सन्ति

"अन्यः पक्षः" जिंगझे शोधसंस्थायाः 1999 इत्यस्मै अवदत् ।"मया "एपोलोनिया", "राजाराजः" "त्रिशरीरगुरुत्वाकर्षणम्" इत्यादीनि विमर्शपूर्णानि अन्तरक्रियाशीलनाट्यानि अपि दृष्टानि, परन्तु सारः अद्यापि नाटकं पश्यन् एव वास्तवतः नाटके न प्रविशति; वर्तमानकाले, विसर्जनं किं कृतम् एते विमर्शपूर्णाः मनोरञ्जनगृहाणि श्रेष्ठानि सन्ति ये गुप्तकक्षव्यापारप्रतिरूपस्य सदृशाः सन्ति।गुप्तकक्षस्य तुलने ते तस्य विगुप्तीकरणं न कृतवन्तः, अपितु ध्वनिप्रकाशः, मञ्चनिर्माणं, नाटकीयपरस्परक्रिया च इत्यादीनि तत्त्वानि योजितवन्तः, तेषां पटकथा नासीत्, केवलं चरित्रसेटिंग्स् एव आसन्, तथा च तत् वास्तविकम् आसीत् -जीवनं अन्तरक्रियाशीलं स्थानं यत् प्रथमपुरुषे निमग्नम् आसीत्।"

"एते अन्तरक्रियाशीलाः विसर्जनात्मकाः नाट्यगृहाणि साधारणविसर्जनात्मकनाटकानां अपेक्षया अधिकं अनुभवात्मकानि भविष्यन्ति। यतः जनाः न्यूनाः सन्ति, तस्मात् प्रतिप्रदर्शने प्रेक्षकाणां संख्या ४-६ जनाः यावत् न्यूना भवितुम् अर्हन्ति। सर्वेषां मेटावर्सस्य भिन्नानां आयामानां च उत्तमः अनुभवः भविष्यति। सम्प्रति , विपण्यां बहवः सन्ति अनेके अफलाइन-वास्तविक-जीवनस्य विसर्जन-रङ्गमण्डपाः सन्ति, येषु भिन्न-भिन्न-विषयाणि सन्ति, यथा साइबरपङ्क्, प्रलय-दिनस्य बंजरभूमिः इत्यादयः बहवः निवेशाः २० लक्ष-युआन्-स्तरस्य वा अधिकस्य वा स्तरस्य अपि सन्ति, परन्तु सम्प्रति तेषां वर्गीकरणं भवितुं शक्नोति गुप्तकक्ष्याः, अतः ते सम्प्रति तुल्यकालिकरूपेण लघु "सर्वस्य स्थितिः," "अन्यपक्षः" अग्रे परिचयः।

विमर्शात्मकमनोरञ्जनस्य उत्साही हाइला अपि जिंगझे शोधसंस्थायाः 1999 इत्यस्मै अवदत् ।“सम्प्रति अधिकांशबाह्यजनानाम् कृते गुप्तकक्षेषु, विसर्जनात्मकनाट्यगृहेषु, लाइव-एक्शनक्रीडासु च भेदं वक्तुं कठिनम् अस्ति अधुना यावत् व्यापाराः इच्छन्ति तावत् यावत् ते स्वभण्डारस्य नामकरणं विमर्शात्मकचलच्चित्ररङ्गमण्डपः, व्याख्याकलारङ्गमण्डपम् इत्यादीनां नामकरणं कर्तुं शक्नुवन्तिवस्तुतः विमर्शपूर्णं लाइव मनोरञ्जनरङ्गमण्डपं संकीर्णरूपेण पलायनकक्षैः सह सम्पूर्णतया समीकरणं कर्तुं न शक्यते । यद्यपि गुप्तकक्षसञ्चालनस्य मार्गं गृह्णाति एव। विसर्जनात्मक-अनुभवस्य दृष्ट्या अनेकविषयाणि युक्तानि नाट्यगृहाणि नाटक-प्रमुख-अथवा प्रासंगिक-अनुभव-युक्तान् जनान् प्रदर्शनं कर्तुं नियोक्ष्यन्ति । " " .

तथापि, भवेत् तत् नाटकं मूलरूपेण सहितं विमर्शपूर्णं अन्तरक्रियाशीलं नाट्यगृहं, प्रेक्षकाणां नाटकं द्रष्टुं विमर्शं कर्तुं अनुमतिं ददाति, अथवा विमर्शपूर्णं लाइव मनोरञ्जननाट्यगृहं यत् अभिनेतृणां व्याख्यानां अपि अभिव्यक्तिमार्गरूपेण उपयोगं करोति यत् खिलाडिभ्यः उच्चभावनाम् आनयति अनुभवः भवति, ते सर्वे दीर्घकालीनसञ्चालनेषु आव्हानानां सामनां कुर्वन्ति एकसंग्रहणपद्धतिः, न्यूनदक्षता च इत्यादीनि समस्यानि सन्ति।

सामान्यतया टिकटस्य राजस्वं विमर्शात्मकानां नाट्यगृहानां मुख्यराजस्वस्य स्रोतः भवति । "२०२४ चीन-विसर्जन-उद्योग-विकास-श्वेतपत्रम्" दर्शयति यत् २०२३ तमे वर्षे चीनस्य विसर्जन-अनुभव-उपभोक्तृ-बाजारस्य औसत-उपभोक्तृमूल्यं २१९.९ युआन्-पर्यन्तं भविष्यति सम्प्रति विपण्यां अधिकांशं विमर्शात्मकं नाट्यटिकटं द्विशतं यावत् भवति यदि भोजनसंकुलं बण्डल् क्रियते तर्हि यूनिट् मूल्यं निरन्तरं वर्धते।

उदाहरणार्थं, विमर्शपूर्णस्य खाद्यरङ्गमण्डपस्य "द लोनली गोरमेट् की टु लव्" इत्यस्य नियमितसप्ताहस्य टिकटं यत्र भवान् "खादित्वा शो द्रष्टुं शक्नोति" तत्र क्रमशः २२० युआन् तथा ३२० युआन् भवति, परन्तु पूर्णभोजनस्य अग्रपङ्क्तिभोजनक्षेत्रस्य टिकटं च अन्तर्भवति तथा च पेयम् अस्ति मूल्यं ६२० युआन् यावत् अधिकम् अस्ति।

मूल्यवर्धित-उत्पादानाम् प्रदातुं यूनिट-मूल्यं वर्धयितुं च अतिरिक्तं टिकट-राजस्वं वर्धयितुं विसर्जन-रङ्गमण्डपः बहुविध-मुख्य-रेखाः शाखा-कथानानि च स्थापयिष्यति, बहु-दृश्यानां भिन्न-भिन्न-कथा-अन्तानां च सावधानीपूर्वकं डिजाइनं कृत्वा व्यवस्थां करिष्यति, भिन्न-भिन्न-अनुभवाः च प्रदास्यति पुनरावृत्ति-क्रयण-उपभोक्तृणां कृते, तस्मात् पुनः स्वाइप्-दरस्य समस्यायाः समाधानं भवति । तदतिरिक्तं केचन नाट्यगृहाणि विषयगतसांस्कृतिक-रचनात्मक-उत्पादानाम् अपि विक्रयं करिष्यन्ति, समीपस्थैः शॉपिङ्ग्-मॉल-रेस्टोरन्ट-इत्यादिभिः सह सहकार्यं करिष्यन्ति च ।

*फोटो के.के

अस्मिन् वर्षे एप्रिलमासे लोकप्रियः आरपीजी-रङ्गमण्डपः "प्रोविडेन्" अस्थायीरूपेण बन्दः इति घोषितवान् । "डिटेक्टिव चाइनाटाउन" इत्यस्य पटकथालेखकेन वर्षद्वयं यावत् पालिशितम् इति कथ्यते इति अमेरिकनशैल्याः लघुनगरस्य विसर्जनात्मकं प्रदर्शनरङ्गमण्डपं २०२२ तमस्य वर्षस्य डिसेम्बरमासे उद्घाट्यते २०२३ तमस्य वर्षस्य अगस्तमासपर्यन्तं समीक्षकैः प्रशंसितं लोकप्रियं च "प्रोविडेन्" इति चलच्चित्रं २०० तः अधिकानि प्रदर्शनानि कृत्वा प्रदर्शितम् अस्ति तथापि संस्थापकः वाङ्ग कियानलान् एकस्मिन् अनन्यमीडियासाक्षात्कारे एकं आश्चर्यजनकं तथ्यं प्रकाशितवान् यत् "अस्माभिः अद्यापि स्वधनं पुनः प्राप्तुं न आरब्धम्" इति

उद्योगस्य अन्तःस्थैः पूर्वं ज्ञातं यत् सर्वेषां प्रारम्भिकनिवेशानां, दृश्यानां, प्रॉप्स्, पटकथालेखनस्य, वेषभूषायाः इत्यादीनां सहितं १,००० वर्गमीटर् अधिकस्य विसर्जनात्मकस्य नाट्यगृहस्य कुलव्ययः प्रायः ५० लक्ष युआन्, अथवा तस्मात् अपि अधिकः भवति "प्रोविडेन्" इत्यस्य क्षेत्रफलं ३,००० वर्गमीटर् अधिकं भवति, एकस्य टिकटस्य मूल्यं ३९८ तः ५२८ युआन् यावत् अस्ति, प्रतिप्रदर्शने अधिकतमं जनानां संख्या ५० जनाः सन्ति

यदि प्रतिव्यक्तिं उपभोगः ४०० युआन् भवति तथा च प्रत्येकस्य प्रदर्शनस्य उपस्थितिदरः १००% भवति तर्हि ३०० प्रदर्शनानां कुलविक्रयः केवलं ६० लक्षं युआन् यावत् भवितुं शक्नोति यद्यपि "प्रोविडेन्" नाट्यगृहस्य बन्दीकरणस्य विशिष्टकारणं अस्पष्टं तथापि स्पष्टं यत् यः नाट्यगृहः स्वस्य "टिकटनिर्भरतायाः" मुक्तिं प्राप्तुं न शक्नोति सः सर्वदा "एकः जीवितुं असमर्थः" आसीत्

*"प्रोविडेन्" इत्यस्य आधिकारिकवेइबो इत्यनेन विमोचिता समापनसूचना।

विसर्जनशीलस्य नाट्यगृहस्य पटकथालेखकः झाङ्ग जिंगरेन् अपि एकस्मिन् झीहु उत्तरे उल्लेखितवान् यत् विसर्जनात्मकरङ्गमण्डपस्य सम्पूर्णस्य विधानसभापङ्क्तौ निवेशस्य मुद्रीकरणस्य च मार्गाः तुल्यकालिकरूपेण अस्पष्टाः सन्ति "यत् कारणं यत् जनाः निवेशं कुर्वन्ति movie is because the theatre chain has already established a presence in major theatres." यथा यथा नगरं प्रसरति तथा तथा चलचित्रस्य निर्माणं समाप्तस्य अनन्तरं शीघ्रमेव अन्तर्जालद्वारा स्थापयितुं शक्यते, तस्य व्ययः च पुनः प्राप्तुं शक्यते। विमर्शात्मकं नाट्यगृहं यस्मात् कारणं इमर्सिव् नाट्यगृहम् इति कथ्यते is because the theatre needs to be decorated or transformed to suit the plot प्रथम-द्वितीय-तृतीय-स्तरस्य सर्वेषु नगरेषु चैनल्स्।"

अन्तिमेषु वर्षेषु विसर्जन-रङ्गमण्डपानां निवेशे निर्माणे च भागं गृहीतवन्तः तेषां विभाजने शङ्घाई-मीडिया-समूहः, शङ्घाई-चलच्चित्रसमूहः इत्यादयः पारम्परिकाः सांस्कृतिकाः चलच्चित्र-दूरदर्शन-समूहाः, तथैव मियाओ-शिके, कैक्सिन्-महुआ इत्यादयः नाटकनिर्माणकम्पनयः च सन्ति मुख्यरूपेण गरम-ip + विसर्जनशील-लाइव-मनोरञ्जनस्य सह अफलाइन-लाइव-मनोरञ्जन-रङ्गमण्डपानां निर्माणस्य क्षेत्रे प्रवेशकेषु दीर्घ-रूपस्य विडियो-मञ्चाः यथा mango tv तथा iqiyi इत्यादीनि, तथैव विभिन्नस्थानात् सांस्कृतिक-पर्यटनविभागाः संस्थाः च सन्ति

"२०२४ चीन-विमर्श-उद्योग-विकास-श्वेतपत्रे" उल्लेखितम् अस्ति यत् विसर्जनशील-सांस्कृतिक-पर्यटन-विमर्श-प्रदर्शन-कला-प्रदर्शनेषु कुल-निवेशः उत्पादन-मूल्यस्य ७०% अधिकं भागं कृतवान्, यत् ४०% स्वास्थ्य-रेखायाः, ५०% अतितापस्य च अपेक्षया बहु अधिकम् अस्ति चेतावनी रेखा। अस्य अपि अर्थः अस्ति यत् एतेषु क्षेत्रेषु भविष्ये अतिक्षमतायाः, उपभोगबुद्बुदानां च जोखिमः भवितुम् अर्हति ।

विसर्जनशीलनाट्यदर्शकानां खिलाडिनां च कृते यद्यपि अद्यतनप्रौद्योगिकी अद्यापि “रेडी प्लेयर वन” चलच्चित्रे आभासीवास्तविकतायाः संवेदनसाधनस्य च पूर्णसमूहं प्राप्तुं असमर्था अस्ति तथापि लाइव मनोरञ्जनविमर्शकनाट्यगृहं वैकल्पिकं “मेटावर्स” " इति गण्यते, लघु "विभिन्न आयाम" यात्रा दुर्विचारः नास्ति। इदं केवलं यत् विसर्जनशीलनाट्यस्य अद्यापि एतादृशः विपण्यमूला नास्ति यत् अन्येषां लाइव मनोरञ्जनक्रियाकलापानाम् इव उद्योगविकासस्य समर्थनार्थं पर्याप्तम् अस्ति। अतः अनेकेषां निवेशकानां अभ्यासकानां च कृते विसर्जनात्मकनाट्यशास्त्रम् अद्यापि अज्ञातैः परिपूर्णं अन्वेषणमार्गः भवितुम् अर्हति ।

*लेखे फन्फान्, केके, बिफाङ्ग्, युवा च सर्वे छद्मनामाः सन्ति।