समाचारं

ज्ञातं यत् चाङ्गशा लुडेक्सिङ्ग् 4s भण्डारः नूतनानां कारानाम् पञ्जीकरणं कर्तुं असमर्थः अस्ति! कारस्वामिनः स्वस्य अधिकारस्य रक्षणार्थं बैनराणि उत्थापयन्ति: तानि क्रीत्वा स्क्रैप् मेटलरूपेण परिणमयन्तु

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं १० सितम्बर् दिनाङ्के कतिपयदिनानि पूर्वं केचन नेटिजनाः सन्देशं स्थापितवन्तः यत् चाङ्गशा लुडेक्स्टिङ्ग् लैण्ड् रोवर ४एस भण्डारे नूतनानां कारानाम् पञ्जीकरणं कर्तुं न शक्यते इति कारणतः केचन कारस्वामिनः स्वअधिकारस्य रक्षणार्थं बैनरस्य आयोजनं कृतवन्तः।

घटनास्थलस्य छायाचित्रेषु दृश्यते यत् कारस्वामिना 4s भण्डारे स्वकारं निक्षिप्य बैनरं स्थापितं।तत्र लिखितम् आसीत् यत् "नवीनकारं क्रीणन्ते सति भवन्तः अनुज्ञापत्रं प्राप्तुं न शक्नुवन्ति, भवन्तः तत् क्रीत्वा स्क्रैप् मेटलरूपेण परिणमयन्ति, कृष्णवर्णीयं दुकानम् अस्ति।"

ज्ञातव्यं यत् अद्यतनकाले दशाधिकाः लैण्डरोवरस्वामिनः सीमाशुल्कनिष्कासनं प्रमाणपत्रबन्धकं च इत्यादीनां विषयाणां कारणात् शाओक्सिङ्गनगरस्य लुडेक्स्टिंग् 4s भण्डारे स्वकारस्य क्रयणं कृत्वा अनुज्ञापत्रं प्राप्तुं असमर्थाः इति सूचना अस्ति।

केचन कारस्वामिनः प्रकटितवन्तः यत् तेषां कृते अनुज्ञापत्रं प्राप्तुं न शक्यते इति कारणं यत् वाहनपञ्जीकरणप्रपत्रं प्रमाणपत्रं च समूहकम्पनीद्वारा वित्तीयकम्पनीं प्रति बन्धकं कृतम् आसीत्।कारस्वामिना कारक्रयणस्य भुक्तिं प्राप्त्वा 4s भण्डारः धनं बैंकाय न दत्तवान् अथवा प्रमाणपत्रम् अन्यसामग्री च न मोचितवान् अपितु स्वस्य समूहसञ्चालनार्थं तस्य उपयोगः कृतः, यस्य परिणामेण तेषां अनुज्ञापत्रं प्राप्तुं विलम्बः अभवत् स्थालिका।

अत्र सम्बद्धौ 4s-भण्डारौ द्वौ अपि polytech holding group इत्यस्य स्वामित्वे स्तः, यः मुख्यतया rolls-royce, aston martin, porsche, land rover इत्यादीनां विलासिता-ब्राण्ड्-संस्थानां संचालनं करोति इति कथ्यते

तदतिरिक्तं अद्यतनकाले बहवः पोलिटेक्-भण्डाराः सहसा कर्मचारिणः परित्यक्ताः इति अफवाः सन्ति, विक्रयोत्तरविभागेन अपि सहायकसामग्रीक्रयणं त्यक्तम् अस्ति

सम्प्रति पोलियड् इत्यनेन अस्मिन् विषये प्रतिक्रिया न दत्ता ।