समाचारं

दुर्वार्ता आगच्छति : भारतस्य तेजस् युद्धविमानस्य उत्पादनं स्थगितम् अस्ति, f-404 इञ्जिन् मध्ये अटत् च

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयसैन्यप्रशंसकानां दृष्टौ भारतस्य स्वदेशीयरूपेण निर्मितं एलसीए "तेजस्" युद्धविमानं "जंक" मॉडल् अस्ति, परन्तु भारतीयानां दृष्टौ एतत् विमानं "घरेलु-उत्पादः" "खेल-परिवर्तकः" इति न निराकर्तुं शक्यते । " " . भारतीयवायुसेना अधुना "उड्डयनचिता" mig-21bs इत्यस्य स्थाने तेजस् mk1a लघुयुद्धविमानं क्रेतुं उत्सुका अस्ति । तेषां कदापि यत् अपेक्षितं नासीत् तत् आसीत् यत् भारतीयाः ४० वर्षाणाम् अधिकं यावत् परिश्रमं कृतवन्तः एलसीए-इत्येतत् अमेरिकन-विमानसेवाभिः सामूहिक-उत्पादनस्य समये इञ्जिन्-मध्ये अटति इति

समाचारानुसारं भारतीयवायुसेनायाः तेजस् युद्धविमानानां विषये महती आशा अस्ति तथा च ९७ तः अधिकानि mk1a विमानानि क्रेतुं योजना अस्ति, यस्य अर्थः अस्ति यत् तस्य कृते प्रायः १२० इञ्जिनानां आवश्यकता वर्तते। परन्तु हिन्दुस्तान एयरोनॉटिक्स लिमिटेड् इत्यस्य सम्प्रति जनरल् इलेक्ट्रिक् इत्यस्य f404 श्रृङ्खलायाः इञ्जिनस्य आपूर्तिबाधाः सन्ति । मूलतः हिन्दुस्तान एरोनॉटिक्स लिमिटेड् इत्यनेन २०२५ तः २०२६ पर्यन्तं तेजस् एमके१ए युद्धविमानानाम् वार्षिकं उत्पादनं १६ विमानपर्यन्तं वर्धयितुं, अन्ततः प्रतिवर्षं २४ विमानानि यावत् प्राप्तुं योजना कृता आसीत् परन्तु जनरल् इलेक्ट्रिक् कम्पनी इत्यनेन f404-ge-in20 इञ्जिनस्य वार्षिकं उत्पादनं २० यूनिट् यावत् सीमितं कर्तुं निर्णयः कृतः, २० यूनिट् अपि गारण्टी दातुं न शक्यते, येन भारतीयवायुसेनायाः आवश्यकतासु महत् बाधकं भवति भारतीयवायुसेनायाः विद्यमानस्य तेजस् एमके१ए इति आदेशस्य प्रथमं विमानं २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं वितरितुं निश्चितम् आसीत्, परन्तु इदानीं इञ्जिनस्य समस्यायाः कारणात् २०२४ तमस्य वर्षस्य नवम्बरमासस्य वितरणस्य अपेक्षा अस्ति

आकस्मिकस्य दुर्वार्तायाः प्रतिक्रियारूपेण भारतस्य रक्षामन्त्री राजनाथसिंहः अद्यैव अमेरिकादेशस्य भ्रमणं करोति एषा यात्रा भारतस्य तेजस् युद्धविमानानाम् उत्पादनस्य एकस्मिन् प्रमुखे विषये - एफ-४०४ इञ्जिनानां आपूर्तिविलम्बे - केन्द्रीभवति इति अपेक्षा अस्ति। अमेरिकी रक्षाविभागस्य पेन्टागनस्य उपप्रेससचिवः सबरीनासिंहः अवदत् यत् अमेरिका राजनाथस्य भ्रमणं प्रति उत्सुकः अस्ति तथा च द्वयोः देशयोः उत्तमसैन्यसम्बन्धेषु बलं दत्तवती। एतेन अपि पूर्णतया सिद्धं भवति यत् अमेरिकी-सर्वकारः एव भारतीयसेनायाः अवरोधं कर्तुम् इच्छति न, अपितु गहनतरं कारणम् अस्ति ।

एतेन एकः प्रश्नः उपस्थाप्यते यत् जनरल् इलेक्ट्रिक् इत्यस्य कृते धनं नास्ति चेदपि भारतीयानां कृते किमर्थं कठिनं कर्तव्यम्? वस्तुतः वस्तुनिष्ठस्थितीनां, आर्थिकलाभानां विचाराणां, भारते केन्द्रितकारकाणां च सीमाः सन्ति । एकतः केवलं भारतीयः lca इत्येतत् अद्यापि विश्वे f404 इञ्जिनस्य उपयोगं करोति अमेरिकीसैन्यस्य f/a-18ef, स्वीडेनदेशस्य gripen इत्यादीनि सर्वाणि अधिकं उन्नतं f414 इञ्जिनं प्रयुञ्जते। यदि भारतीयाः एलसीए-संस्थायां ४० वर्षाणाम् अधिकं समयं व्ययितुं न आग्रहं कृतवन्तः तथापि बहुसंख्येन पुरातन-एफ४०४-विमानं क्रीतवन्तः स्यात् तर्हि जनरल् इलेक्ट्रिक्-इत्यनेन उत्पादनपङ्क्तिः स्थगितवती स्यात्, यतः उत्पादनं यत्किमपि लघु भवति तत्किमपि आर्थिकदक्षता दुर्गता भवति

द्वितीयं कारकं यत् भारतीयाः स्वमृत्युं याचन्ते अर्थात् भारतं तेजस् एम.के तेषां तृतीयः कारकः वास्तविकः स्थितिः अस्ति यत् एरोस्पेस् उद्योगः सम्प्रति अभूतपूर्वस्य आपूर्तिशृङ्खलायाः दबावस्य सामनां कुर्वन् अस्ति, विशेषतः रूसदेशे टाइटेनियमस्य कच्चामालस्य अभावः, यत् युक्रेनदेशे युद्धस्य प्रारम्भानन्तरं सामान्यसमस्या अभवत् . अन्येषु शब्देषु, टाइटेनियमस्य अभावस्य सन्दर्भे जीई निश्चितरूपेण f414, f135 इत्यादीनां इञ्जिनानाम् उत्पादनं प्राथमिकताम् अदास्यति यस्य उपयोगस्य विस्तृतपरिधिः भवति, ये अपि इञ्जिनाः सन्ति येषां अमेरिकीसैन्यस्य तत्काल आवश्यकता वर्तते, न तु तस्य पालनस्य स्थाने भारतीयसैन्यउद्योगस्य ।

अन्तिमकारणं अधिकं महत्त्वपूर्णम् अस्ति अर्थात् भारतीयैः f404 इत्येतत् क्रेतव्यं, तेषां विकल्पः नास्ति इति ge इति निश्चयः अस्ति । यतो हि भारतं तेजस् एमके१ इञ्जिनं एफ४१४ इञ्जिनं परिवर्तयिष्यति, तस्मात् न केवलं विमानस्य प्रमुखसंरचनात्मकसुधारः, अपितु व्ययस्य महती वृद्धिः अपि भविष्यति हिन्दुस्तान् विमानविकासाय विदेशीयसमर्थने अवलम्बते इति तथ्यस्य आधारेण तेषां lca mk1 इत्यस्य इञ्जिनं प्रतिस्थापयितुं साहसं नास्ति। अस्मात् दृष्ट्या चीनस्य जे-२० इत्यनेन बहुवारं स्वस्य इञ्जिनस्य उन्नयनं कृतम् इति तथ्यं सरलं नास्ति, तथा च वस्तुतः साधारणदेशाः कर्तुं शक्नुवन्ति इति किमपि न भवति अमेरिकनकम्पनी भारतीयानां कृते एकं समाधानमपि दत्तवती यत् यदि तत्कालीन आवश्यकता अस्ति तर्हि ते प्रथमं सेकेण्ड हैण्ड् इञ्जिनं स्टॉक् मध्ये स्थापयितुं शक्नुवन्ति।

सामान्यतया यदि f404 पृष्ठतः अस्ति तर्हि भारतं इदानीं तेजस् mk1 इत्यस्य उत्पादनं सुचारुतया अपि कर्तुं न शक्नोति, यत् विमानन-सैन्य-उद्योगस्य विकासे इञ्जिन-प्रभुत्वस्य अभावस्य गम्भीरं परिणामं पूर्णतया सिद्धयति |.