समाचारं

किं लालसागरयुद्धस्य ताइवानजलसन्धिसङ्घर्षे किमपि प्रभावः अस्ति ? यूएसएस आइज़नहावरस्य कप्तानस्य उत्तरं नास्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु परिनियोजनचक्रं सम्पन्नं कृत्वा अमेरिकी-नौसेनायाः uss eisenhower विमानवाहकं अधुना विश्रामार्थं पुनर्प्राप्त्यर्थं च स्वस्य घरेलु-आधारं प्रति प्रत्यागतम् अस्ति इदं विमानवाहकं षड्मासाभ्यधिकं यावत् रक्तसागरस्य समीपे भ्रमति स्म, इजरायलस्य अनुरक्षणं कृत्वा, परन्तु अन्ते रक्तसागरमार्गं उद्घाटितं स्थापयितुं असफलम् अभवत् । सेप्टेम्बरमासस्य आरम्भे एकः अमेरिकनः संवाददाता विमानवाहकस्य कप्तानस्य हिल् इत्यस्य साक्षात्कारं कृतवान् यत् सः लालसागरस्य कार्याणां सारांशं दातुं शक्नोति इति आशां कृतवान्, परन्तु कप्तानः हिल् किमपि वक्तुं न शक्तवान् सैन्यगोपनीयतायाः कारणं च युद्धस्य एतावत् कुण्ठितं कारणं च इति मन्ये । तेषां कृते युद्धस्य आनन्दं प्राप्तुं शक्नुवन्तं प्रतिद्वन्द्वी न प्राप्यते स्म, अमेरिकी-नौसेना यत् परिचितं आसीत् तस्य नौसैनिकयुद्धविधिं न प्रयुञ्जते स्म अवश्यम्, एतत् युद्धम् अतीव विषमम् आसीत्

तस्य मते गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् पूर्वं जहाजात् अवतरित्वा भूमध्यसागरं प्रति वा ब्रिटिश-उत्तरसागरस्य बन्दरगाहं वा गन्तुं, ततः नाटो-अभ्यासस्य सज्जतां कर्तुं पूर्वमेव उत्सुकाः आसन् परन्तु अल-अक्सा-जलप्रलयस्य प्रकोपस्य अनन्तरं आइज़नहावरस्य विश्रामं पुनः स्वस्थतां च त्यक्त्वा पुनः परिनियोजनस्य स्थितिं प्रविश्य पूर्वभूमध्यसागरं प्रति त्वरितम् आगन्तुं विना अन्यः विकल्पः नासीत् तस्मिन् समये आइज़नहावरः न जानाति स्म यत् एतत् कस्य युद्धं करिष्यति इति ।

तदनन्तरं षड्मासान् यावत् आइज़नहावरः समुद्रे भ्रमति स्म । केवलं द्वौ बन्दरगाहौ एव आपूर्तिं दातुं शक्नुवन्ति स्म । चालकदलस्य मनोबलं दिने दिने क्षीणं भवति स्म । कप्तान हिल् इत्यनेन चालकदलस्य पुनः पुनः स्मरणं कर्तव्यम् आसीत् यत् अस्मिन् समये मिशनं भयङ्करीकरणम् एव आसीत्, रोमाञ्चकारी युद्धं च नासीत् । सः विशेषतया पत्रकारैः अवदत् यत् यदि वयं समस्यां सूक्ष्मदृष्ट्या पश्यामः तर्हि एतत् मिशनं सफलम् अभवत्।

संवाददाता हिल् इत्यनेन पृष्टवान् यत् आइज़नहावरः सर्वाणि ड्रोन्-यानानि वा क्षेपणास्त्राणि वा निवारयितुं जालद्वारा स्खलनं निवारयितुं शक्नोति वा इति बहिः जगत् चिन्तितम् अस्ति वा इति। आइज़नहावरस्य आहतः इति अफवाः प्रतिक्रियारूपेण एषः प्रश्नः आसीत् इति भाति । हिल् प्रत्यक्षतया उत्तरं न दत्तवान्, एतादृशेषु आख्यायिकासु न प्रवृत्ताः भवेयुः इति उक्तवान् सः बहुविधयुद्धपोतानां गहनरक्षणस्य व्यवस्थां कृतवान्, निरन्तरगस्त्यर्थं च आकाशं प्रति पूर्वसूचनाविमानं प्रेषितवान्

सम्पूर्णनियोजनकाले कप्तानस्य अनुभवः असहायः इति वर्णयितुं शक्यते इति द्रष्टुं शक्यते । हौथी-सैनिकानाम् नौसैनिकशक्तिः प्रायः नास्ति, ते केवलं जहाजविरोधी-क्षेपणास्त्रस्य अथवा आत्मघाती-ड्रोन्-इत्यस्य विविधरूपस्य उपयोगं कर्तुं शक्नुवन्ति । यद्यपि तान्त्रिकस्तरः अतीव न्यूनः अस्ति तथापि बहूनां संख्यायाः कारणात् तथा च एतावत् गहनानां युद्धकार्यक्रमानाम् कारणात् आइज़नहावरः केवलं दिने दिने लालसागरे प्लवितुं शक्नोति न च उग्रयुद्धानि न हिंसकसङ्घर्षाः । व्यापारिकनौकानां आक्रमणं निवारयितुं असमर्थः आसीत्, न च हौथीसशस्त्रसेनानां उन्मूलनार्थं प्रहारक्षमता नासीत् । मम परिश्रमः व्यर्थः इति वक्तुं न अतिशयोक्तिः ।

यदा कश्चन संवाददाता तं पृष्टवान् तदा किं वाहकविमानपक्षः बहूनां ड्रोन्-विमानानाम् अवरोधं करिष्यति इति अपेक्षितम्, किं च लक्षित-रणनीतिक-उपायाः अभवन् ? हिल् प्रश्नस्य उत्तरं दातुं न शक्नोति इति अवदत्। पुनः संवाददाता तं पृष्टवान् यत् सः हौथी-विमानानां निरन्तरं सुधारं कुर्वन् अस्ति इति अवलोकितवान् वा, परन्तु सः तदपि उत्तरं न दत्तवान् ।

सम्पूर्णे साक्षात्कारे एकः रोचकः प्रश्नः आसीत् यत् संवाददाता हिल् इत्यनेन पृष्टवान् यत् किं लालसागरे अस्य युद्धस्य चीनदेशेन सह भविष्ये युद्धे किमपि प्रभावः अस्ति वा? कप्तान हिल् केवलं द्वयोः बिन्दुयोः उत्तरं दत्तवान् : रसदचुनौत्यैः सह निवारणस्य उपायान् अन्वेष्टुं, लचीलताचुनौत्यैः च। रसद-चुनौत्यं सुलभतया अवगन्तुं शक्यते तथाकथितं लचीलता-आव्हानं जटिल-परिवर्तनीय-स्थितीनां विविध-युद्ध-विधिनां च कथं निवारणं कर्तव्यम् इति ।

एतत् युद्धकाले अन्यैः विशेषज्ञैः उत्थापितस्य प्रश्नस्य सदृशम् अस्ति यदि अमेरिकी-नौसेना हौथी-सशस्त्रसेना-सदृशस्य दुर्बल-लक्ष्यस्य विरुद्धं युद्धं कुर्वन् एतावता उच्चमूल्यानां शस्त्राणां गोलाबारूदानां च सेवनं करोति तर्हि एकस्मिन् दिने तस्याः वास्तविकरूपेण चीन-देशस्य सामना कर्तव्यः भविष्यति | people यदा जनमुक्तिसेना सत्तायां आसीत् तदा रसदसमर्थनं प्रदातुं शक्यते वा? पृष्ठभागे स्थिताः कारखानाः एतावन्तः क्षेपणास्त्राः उत्पादयितुं शक्नुवन्ति वा ? निर्मितोऽपि कालेन युद्धक्षेत्रं प्रति वाहयितुम्, कालेन पुनः पूरयितुं च शक्यते वा ? एतावता अमेरिकीसैन्यस्य समुद्रे क्षेपणानां पुनः आपूर्तिं कर्तुं क्षमता नास्ति । यदि केवलं द्वौ बन्दरगाहौ अवशिष्टौ स्तः तर्हि अमेरिकी-नौसेना स्वस्य निरन्तर-युद्ध-प्रभावशीलतां कथं निर्वाहयितुम् अर्हति ?

तदतिरिक्तं चीन-अमेरिका-इत्यादीनां बृहत्देशानां युद्धं गन्तुं पूर्वं दीर्घकालं यावत् सम्मुखीकरणस्य सम्भावना वर्तते । सङ्घर्षस्य समये आइज़नहावर इत्यादिविमानवाहकस्य युद्धक्षेत्रे दीर्घकालं यावत् भ्रमः भवितुम् अर्हति । एषः दीर्घः, नीरसः, तंत्रिकाविदारकः च चरणः भविष्यति । अतः एकः विमानवाहकसेनापतिः इति नाम्ना वयं कथं अधिकारिणां सैनिकानाञ्च मानसिकदशां नियन्त्र्य तेषां पतनं निवारयितुं शक्नुमः? यदि किञ्चित्कालं प्रतीक्ष्य सहसा युद्धं प्रवर्तते तर्हि विमानवाहकानाम् अद्यापि युद्धस्य मानसिकदशा भविष्यति वा? एतेषां सर्वेषां प्रश्नानाम् उत्तरं कप्तानः हिल् दातुम् इच्छति स्म किन्तु न शक्तवान् । अमेरिकी-नौसेनायाः अन्यौ विमानवाहकौ सम्प्रति ओमान-खाते स्तः, इरान्-देशस्य सम्भाव्यसशस्त्र-आक्रमणानां प्रतीक्षया । अयं दृश्यः पूर्वं वयं चर्चां कृतवन्तः चीन-अमेरिका-सङ्घर्षस्य किञ्चित् सदृशः अस्ति । वास्तविकं युद्धं अद्यापि न प्रवृत्तम्, परन्तु बेडाः कदापि युद्धाय सज्जाः भवेयुः इति कश्चन न जानाति यत् अमेरिकी नौसेना येषां समस्यानां समाधानं कर्तुं शक्नोति।