समाचारं

यदि भवान् मध्यशरदमहोत्सवे अतिरिक्तसमयं कार्यं करोति तर्हि भवतः अतिरिक्तसमयवेतनस्य गणना एतादृशी भविष्यति...

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवः शीघ्रमेव आगच्छति। बहवः जनाः स्पष्टतया स्वस्य त्रिदिवसीयस्य अवकाशस्य व्यवस्थां कृतवन्तः यत् ते खादितुम्, पिबितुं, विनोदं च कुर्वन्ति, परन्तु बहवः श्रमिकाः अद्यापि स्वपदेषु लप्यन्ते। अतः ३ दिवसीयस्य मध्यशरदमहोत्सवस्य अवकाशस्य समये अतिरिक्तसमयवेतनस्य गणना कथं कर्तव्या?
कैप्शनः मध्यशरदमहोत्सवपञ्चाङ्गः। नगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यस्य आधिकारिकं वीचैट् खातं (अधः समानम्)
अत्र त्रिदिवसीयः मध्यशरदमहोत्सवस्य अवकाशः अस्ति, यस्य मध्यशरदमहोत्सवः (१७ सितम्बर्) कानूनी अवकाशः अस्ति । यदि श्रमिकाः वैधानिकविश्रामदिनेषु कार्यं कर्तुं व्यवस्थापिताः सन्ति तर्हि तेषां वेतनस्य ३००% तः न्यूनं वेतनरूपेण न दातव्यम् ।
यदि भवान् १५, १६ सितम्बर् दिनाङ्केषु अतिरिक्तसमयं कार्यं करोति, तेषां उद्यमानाम् कृते ये मानककार्यसमयव्यवस्थां कार्यान्वन्ति तथा च श्रमिकान् विश्रामदिनेषु कार्यं कर्तुं व्यवस्थां कुर्वन्ति परन्तु क्षतिपूर्तिसमयस्य व्यवस्थां कर्तुं न शक्नुवन्ति, तर्हि वेतनस्य २००% तः न्यूनं वेतनरूपेण न भुक्तं भविष्यति।
त्रयाणां कार्यघण्टाप्रणालीनां कृते अतिरिक्तसमयवेतनगणनासूत्राणि
दैनिकं त्रिगुणं वेतनं = अतिरिक्तसमयवेतनस्य गणना आधारः ÷ २१.७५ × ३००%
दैनिकवेतनं द्विगुणं = अतिरिक्तसमयवेतनस्य गणना आधारः ÷ २१.७५ × २००%
प्रतिघण्टा अतिरिक्त समय वेतन = दैनिक अतिरिक्त समय वेतन ÷ 8
अधिकानि निर्देशानि : १.
★ २१.७५ दिवसाः प्रतिमासं भुक्तदिनानां औसतसंख्या अस्ति ।
★ अतिरिक्तसमयवेतनस्य गणनाआधारः कर्मचारिणः पदस्य अनुरूपं सामान्यमासिकवेतनं भवति, यत्र वर्षान्तस्य बोनसः, आवागमनसहायता, कार्यभोजनसहायता, आवाससहायता, मध्यरात्रौ पालीभत्ता, ग्रीष्मकालीन उच्चतापमानभत्ता, अतिरिक्तसमयवेतनं अन्यविशेषाः च विहाय परिस्थितयः । विशेषतया निम्नलिखितसिद्धान्तानुसारं निर्धारितम्- १.
(1) यदि श्रम-अनुबन्धे कर्मचारिणः मासिकवेतनं स्पष्टतया निर्धारितं भवति तर्हि श्रम-अनुबन्धे निर्धारितरूपेण कर्मचारिणः पदस्य अनुरूपं मासिकं वेतनं निर्धारितं भविष्यति यदि वास्तविकं निष्पादनं श्रम-अनुबन्धेन सह असङ्गतं भवति तर्हि कर्मचारिणः अनुरूपं मासिकं वेतनं निर्धारितं भविष्यति पदं वास्तविकनिष्पादननुसारं निर्धारितं भविष्यति।
(2) यदि श्रम-अनुबन्धे कर्मचारिणः मासिकवेतनं स्पष्टतया न निर्धारितं भवति, परन्तु सामूहिक-अनुबन्धे (वेतनविषये विशिष्टसामूहिक-अनुबन्धे) पदस्य अनुरूपं मासिकं वेतनं निर्धारितं भवति, तर्हि कर्मचारिणः पदस्य अनुरूपं मासिकं वेतनं यथा निर्धारितं तथा भविष्यति सामूहिक अनुबन्ध (वेतनविषये विशिष्टः सामूहिकः अनुबन्धः) मासिकं वेतनं निर्धारितं भवति।
(3) यदि श्रम-अनुबन्धे अथवा सामूहिक-अनुबन्धे (वेतन-विषये विशेष-सामूहिक-अनुबन्धे) कर्मचारिणः मासिक-वेतनस्य निर्धारणं न भवति तर्हि तस्य निर्धारणं कर्मचारिणः सामान्य-मासिक-वेतनस्य 70% (बोनस, भत्ता, अनुदानं च सहितम्) आधारेण भविष्यति
★ अतिरिक्तसमयवेतनस्य अवकाशवेतनस्य च गणनाआधारः अस्मिन् नगरेन निर्धारितस्य न्यूनतमवेतनस्य मानकात् न्यूनः न भविष्यति।
xinmin evening news संवाददाता लु झे
प्रतिवेदन/प्रतिक्रिया