समाचारं

हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गः आधिकारिकतया परिचालनाय उद्घाटितः अस्ति, तथा च झेजियांग-नगरस्य स्थलगतं “१-घण्टायाः यातायातवृत्तम्” प्रारम्भे बन्दम् अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेजियांग-नगरस्य स्थलाधारितं "एकघण्टायाः यातायातवृत्तं" प्रारम्भे बन्दं कृतम् अस्ति, दक्षिणदिशि प्रचलति "एकः ऊर्ध्वाधररेखा" च प्रान्तस्य उच्चगतिरेलमानचित्रे आकृष्टा अस्ति
६ सितम्बर् दिनाङ्के ९:०० वादने प्रथमानि प्रस्थानयानानि g9505 तथा g9508 इत्येतयोः मध्ये एकस्मिन् एव समये हाङ्गझौ पश्चिमरेलस्थानकात् वेन्झौ उत्तररेलस्थानकात् च क्रमशः वेन्झौ-हाङ्गझौ-नगरं प्रति हङ्गझौ-यिवु-वेन्झौ उच्चगतिरेलमार्गेण (अतः परं) प्रस्थानम् अकरोत् referred to as the hangzhou-wenzhou high-speed railway) direction, hangzhou-wenzhou उच्चगतिरेलमार्गस्य आधिकारिक उद्घाटनं चिह्नितम्
द्वयोः स्थानयोः मध्ये सर्वाधिकसुलभः यात्रीपरिवहनमार्गत्वेन उच्चगतिरेलमार्गः पश्चिमदिशि हाङ्गझौतः यिवुतः उत्तरदिशि वेन्झौतः च क्रमशः ३४ मिनिट् ८७ निमेषेषु द्रुततमेषु गन्तुं शक्नोति
६ सितम्बर् दिनाङ्के हाङ्गझौ-वेन्झोउ-उच्चगतिरेलमार्गः आधिकारिकतया परिचालनाय उद्घाटितः । तस्मिन् दिने ८:३० वादने प्रथमा रेलयाना हाङ्गझौ-नगरात् वेन्झौ-नगरं प्रति प्रस्थास्यति इति चित्रे दृश्यते । द पेपर रिपोर्टर zhong changyu द्वारा फोटो
समाचारानुसारं हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य कुलदीर्घता २६७ किलोमीटर् अस्ति तथा च डिजाइनवेगः ३५० किलोमीटर् प्रतिघण्टा अस्ति अस्य नव स्टेशनाः सन्ति : टोङ्गलु पूर्व, पुजियाङ्ग, यिवु, हेङ्गडियन, पान'आन्, क्षियान्जु , nanxijiang, wenzhou north, and wenzhou south, hangzhou, jinhua, taizhou and wenzhou इत्यादीन् संयोजयति, तथैव 3 विश्वविरासतां स्थलानि, 1 विश्वभूवैज्ञानिकनिकुञ्जं, 5 राष्ट्रिय 5a-स्तरीयं दर्शनीयस्थलानि, 6 राष्ट्रियवननिकुञ्जानि 7 राष्ट्रियदृश्यस्थानानि च
हाङ्गझौ-वेन्झोउ-उच्चगतिरेलमार्गः प्रतिघण्टां अधिकतमं ३५० किलोमीटर् वेगेन प्रचलति । परिचालनस्य प्रारम्भिकपदे रेलविभागः दैनिकरेखानुसारं यात्रीरेलयानानां व्यवस्थां करिष्यति तथा च शिखररेखाः प्रतिदिनं 38 ईएमयू रेलयानानि यावत् संचालिताः भविष्यन्ति , क्रमशः ८७ मिनिट्, १२० मिनिट् च प्राप्यते । यात्रिकाणां भिन्न-भिन्न-यात्रा-आवश्यकतानां पूर्तयेरेलविभागः हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गे लचीलां छूटं विभेदितं च विपण्य-आधारितं भाडातन्त्रं कार्यान्वयति ।यात्रिकाणां यात्रायाः अधिकविकल्पाः प्रदातुं रेलवे १२३०६ मार्गेण विशिष्टभाडानां जाँचः कर्तुं शक्यते ।
६ सितम्बर् दिनाङ्के प्रायः ८ वादने हाङ्गझौ वेस्ट् रेलवेस्थानके कर्मचारिणः हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य आधिकारिक उद्घाटनस्य अभिनन्दनं कृतवन्तः द पेपर रिपोर्टर zhong changyu द्वारा फोटो
झेजियांग संचारसमूहस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य द्वयोः चरणयोः निर्माणं भविष्यतिप्रथमः चरणः यिवुतः वेन्झौपर्यन्तं खण्डः अस्ति ।अस्य पर्यवेक्षणं प्रबन्धितं च झेजियांग प्रान्तीयविकासनियोजनसंस्थायाः कार्यान्वयनसंस्थारूपेण भवति, तथा च झेजियांगसञ्चारसमूहस्य निवेशप्रतिनिधिः रेखायाः सह स्थानीयसरकाराः च सर्वकारीयनिवेशमार्गदर्शकरूपेण कार्यं कुर्वन्तिइदं निजी उद्यमेन पार्कसन यूनाइटेड् समूहेन सामाजिकपूञ्जीपक्षरूपेण निवेशितं निर्मितं च इदं उच्चगतिरेलपरियोजना अस्ति या राष्ट्रियमिश्रस्वामित्वसुधारस्य पायलट् अस्ति तथा च राष्ट्रियविकाससुधारआयोगस्य सामाजिकपूञ्जीनिवेशप्रदर्शनपरियोजना अस्तिद्वितीयः चरणः हाङ्गझौतः यिवुपर्यन्तं खण्डः अस्ति, यस्य निवेशः, निर्माणं च झेजियांग-सञ्चारसमूहेन कृतम् अस्ति, एषा झेजियांग-नगरस्य प्रथमा उच्चगति-रेल-परियोजना अस्ति, यस्याः पूर्णतया वित्तपोषणं प्रान्तेन कृतम् अस्ति तदतिरिक्तं हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गः हाङ्गझौ-वेन्झौ-योः मध्ये सर्वाधिकं सुविधाजनकः यात्रिकमार्गः अस्ति , तथा च जिन्हुआ पुजियाङ्ग, डोंगयाङ्ग, पान'आन्, ताइझोउ ज़ियान् इत्येतयोः मध्ये कडिः समाप्तः भवति उच्चगतिरेलस्य प्रवेशं विना चतुर्णां स्थानानां इतिहासः अस्ति ।
झेजियांगसञ्चारसमूहस्य रेलपारगमनप्रबन्धनविभागस्य महाप्रबन्धकः झाङ्ग यी इत्यनेन उक्तं यत् हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य उद्घाटनेन याङ्गत्से नदी डेल्टा इत्यस्य दक्षिणतमस्य अग्रभागस्य वेन्झौ-नगरस्य नानजिंग्-नगरस्य हाङ्गझौ-नगरस्य च द्रुतगतिना संयोजनं अनुकूलितं जातम् , शङ्घाई, हेफेई, इत्यादिषु, तथा च "रेलमार्गेषु याङ्गत्से नदी डेल्टा" अधिकं त्वरितं करिष्यति "निर्माणं, संसाधनकारकाणां प्रवाहः तथा च यांग्त्ज़े नदी डेल्टा क्षेत्रे नगरीयसमूहानां समन्वितः विकासः अधिकसुलभः भविष्यति, येन नगराणां सङ्गमे नगराणां अनुमतिः भविष्यति मार्गः शाङ्घाई, हाङ्गझौ इत्यादिषु स्थानेषु संसाधनकारकाणां प्रसारलाभांशस्य अधिकपूर्णतया आनन्दं प्राप्तुं, यत् मार्गस्य समीपे स्थितानां क्षेत्राणां प्रचारार्थं तेषां साधारणसमृद्धेः अनुसरणं त्वरयितुं महत् महत्त्वपूर्णम् अस्ति। तदतिरिक्तं हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य समाप्तिः उद्घाटनं च याङ्गत्से नदी डेल्टा इत्यस्य मूलक्षेत्रात् दक्षिणदिशि ताइवान जलडमरूमध्यस्य पश्चिमतटे आर्थिकक्षेत्रं यावत् अन्यत् सुविधाजनकं चैनलं अपि निर्मास्यति
द पेपर रिपोर्टरः झोङ्ग चांग्यु, संवाददाता कुई वी, झाङ्ग बाओ च
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया