समाचारं

किरायेदारस्य अन्तिम-कर्क्कट-रोगः इति ज्ञात्वा सः चिन्तितः आसीत् यत् गृहं "भूत-गृहं" भविष्यति, गृहस्य मूल्यं न्यूनीकरिष्यते इति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बीजिंगनगरे निवसन्ती वाङ्गमहोदया रेड स्टार न्यूज इत्यस्मै अवदत् यत् गृहं भाडेन स्वीकृत्य तस्याः गृहस्वामी ज्ञातवान् यत् तस्याः पतिना सह एतादृशी स्थितिः अभवत् यत्र गृहस्वामी एकपक्षीयं अनुबन्धस्य समाप्तिम् अघोषितवान् तथा गृहं ग्रहीतुं बाध्यं कृतवान्, तेषां ७ दिवसेषु बहिः गन्तुम् अभवत् ।

गृहस्वामी झाङ्गमहोदयः अवदत् यत् किरायेदारः अनुबन्धे हस्ताक्षरं कुर्वन् स्वस्य रोगं गोपयति स्म यदि सः भाडेन विक्रीतस्य गृहे कर्करोगरोगी मृतः भवति तर्हि गृहं "भूतगृहं" इति गण्यते, यस्य अवमूल्यनं भविष्यति विपण्यमूल्यं भवति । एकपक्षीयरूपेण अनुबन्धं समाप्तुं समर्थः अभवत् यतोहि किरायेदारः अवदत् यत् तस्य "सम्पत्त्याः सर्वाणि भ्रमणं नकारयितुं अधिकारः अस्ति," अनुबन्धे निर्धारितसन्धिप्रावधानानाम् उल्लङ्घनं प्रेरितवान्

▲किरायेदारस्य द्वारस्य बहिः "समाप्तिसूचना" स्थापिता

गृहस्वामी गृहं दर्शयन् किरायेदारस्य कर्करोगः इति आविष्करोति

गृहाणि भाडे विक्रीय "भूतगृहाणि" भवन्ति इति चिन्ता।

सुश्री वाङ्गः कर्करोगरोगी अस्ति अस्मिन् वर्षे अगस्तमासस्य १२ दिनाङ्के चिकित्सायाः सुविधायै तस्याः पतिः याङ्गमहोदयः किरायेण अनुबन्धं कृत्वा बीजिंगनगरस्य शिजिंगशान्-मण्डलस्य लाओशान्-नगरस्य समीपे कतिपयेषु किलोमीटर्-दूरे स्थितं द्विशय्यागृहं भाडेन स्वीकृतवान् चिकित्सालयात् अस्मिन् वर्षे नवम्बर् ११ दिनाङ्कपर्यन्तं गृहं पट्टे अस्ति।

यतः गृहं विक्रयणार्थं सूचीकृतम् आसीत्, तस्मात् गृहस्वामी प्रतिमासं ५५०० युआन् मूल्येन भाडेन दत्तवान्, यत् विपण्यमूल्यात् न्यूनम् आसीत्, अस्य शर्तेन यत् किरायेदारैः गृहं द्रष्टुं सहकार्यं कर्तव्यम् इति गृहं भाडेन गृह्णन्ते सति पक्षद्वयं सहमतौ यत् "पक्षः कः तदा एव न्यूनमूल्येन गृहं भाडेन दास्यति यदा खपक्षः कपक्षेण सह गृहविक्रये सहकार्यं करोति। यदि खपक्षः अस्य सम्झौतेः उल्लङ्घनं करोति" तर्हि तत् एकं इति गणयितुं शक्यते अनुबन्धस्य समाप्त्यर्थं परिस्थितिः भवति तथा च पट्टे अनुबन्धे लिखितः भवति।

अनुबन्धे हस्ताक्षरं कृत्वा वाङ्गमहोदया तस्याः पतिना सह गृहं प्रविष्टवन्तौ । तस्मिन् काले सम्पत्तिदर्शनाय क्रेतारः आनयन्तः एजेण्ट्-जनाः सर्वदा आसन् । अगस्तमासस्य अन्ते यावत् गृहस्वामी झाङ्गमहोदयः गृहस्य निरीक्षणार्थं जनान् आनयन् केचन "शर्ताः" आविष्कृतवान् ।

झाङ्गमहोदयः रेडस्टार न्यूजस्य संवाददात्रे अवदत् यत् यदा किरायेदारः याङ्गमहोदयः तस्य सह अनुबन्धं कृतवान् तदा सः अवदत् यत् सः स्वपत्न्या सह तत्र निवसति, परन्तु सः स्वपत्नीम् न दृष्टवान्। पश्चात् गृहं पश्यन् मया यदृच्छया तस्य भार्यायाः केशाः गता इति ज्ञातम् ।

"यतो हि मम परिवारस्य अपि एतादृशी स्थितिः अभवत्" इति झाङ्गमहोदयः अवदत् यत् तस्य ज्ञातयः अपि कर्करोगेण चिकित्सालये स्थापिताः, एतां स्थितिं दृष्ट्वा सः सचेष्टितः अभवत् । अतः सः याङ्गमहोदयं एकान्ते बहिः आहूय स्वपत्न्याः स्थितिं पृष्टवान्।

झाङ्गमहोदयः अवदत् यत् तस्मिन् समये याङ्गमहोदयः अतीव निष्कपटः आसीत्, तस्य कर्करोगः इति तथ्यं स्वपत्न्याः सूचनां च दत्तवान् ।

वाङ्गमहोदयस्य स्थितिं ज्ञात्वा झाङ्गमहोदयेन व्यक्तं यत् सः चिन्तितः अस्ति यत् वाङ्गमहोदया गृहे मृत्य गृहं "भूतगृहं" कर्तुं शक्नोति, येन विक्रयणं प्रभावितं भविष्यति यथाशीघ्रं।

झाङ्गमहोदयः रेड स्टार न्यूजस्य संवाददातारं प्रति अवदत् यत् "एजेण्टः मां अवदत् यत् यद्यपि गृहं कानूनी अर्थे 'भूतगृहं' नास्ति तथापि क्रेतारः सामान्यतया एतादृशप्रकारस्य सम्पत्तिविषये वर्जिताः सन्ति, गृहस्य मूल्यं च ५,००,००० यावत् न्यूनीकर्तुं शक्यते yuan to 1 million yuan as a result." तदतिरिक्तं सः अपि चिन्ता अस्ति यत् यदि कर्करोगरोगिणः अनियंत्रितपदवीं प्राप्नुवन्ति तर्हि ते चरमव्यवहारं कुर्वन्ति, येन सम्पत्तिस्य जोखिमः अधिकं वर्धते।

गपशप-अभिलेखाः दर्शयन्ति यत् झाङ्ग-महोदयेन अपि प्रस्तावः कृतः यत् किरायेदाराः पूर्वमेव बहिः गन्तुं न शक्नुवन्ति, परन्तु पूर्वापेक्षा आसीत् यत् याङ्गः वाङ्गः च पूरक-सम्झौते हस्ताक्षरं करिष्यन्ति मुख्यः सम्झौता आसीत् यत् यदि तेषां भाडेन विक्रीतस्य गृहं वस्तुतः haunted house" due to the tenant's reasons, "किरायेदारेण सम्पत्तिस्य मूल्यस्य पतनेन कृतस्य हानिः क्षतिपूर्तिः कर्तव्या ।

संवाददाता अवलोकितवान् यत् गृहस्वामीद्वारा मसौदां कृत्वा "पूरकभाडासम्झौते" उक्तं यत् पार्टी ख इत्यनेन मूलसन्धिं हस्ताक्षरं कुर्वन् तस्य सहनिवासिनः अन्तिमकर्क्कटरोगः इति तथ्यं जानी-बुझकर गोपितवान्।

अस्मिन् विषये वाङ्गमहोदयेन उक्तं यत् यदा सा गृहं भाडेन दत्तवती तदा तस्याः पतिः तस्याः शारीरिकस्थितेः उल्लेखं न कृतवान्, परन्तु एतत् पट्टे अनुबन्धस्य भागः नासीत्, किरायेदारेण सक्रियरूपेण तस्याः सूचनायाः आवश्यकता नासीत्

उपर्युक्तपूरकसमझौते एतदपि उल्लेखः अस्ति यत् पक्षः ख प्रतिज्ञायते यत् पट्टे कालस्य मध्ये यदि पक्षः खः सहनिवासिनः च व्यक्तिगतकारणानां (कर्क्कटप्रगतेः कारणेन आकस्मिकमृत्युः अथवा पक्षः खेन स्वीकृताः अन्याः चरमविधयः अपि समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति तथा सहनिवासिनः), व्यक्तिगत अप्राकृतिकमृत्युः इत्यादयः), यस्य परिणामेण क्रयविक्रयबाजारे गृहस्य मूल्ये महती न्यूनता भवति पार्टी ख तथा पार्टी ख इत्यस्य निकटवर्ती परिवारस्य सदस्याः, अथवा सह-पक्षस्य तत्कालीनपरिवारस्य सदस्याः। निवासिनः, दलस्य कृते आर्थिकहानिः वहन्ति a.

२ सेप्टेम्बर् दिनाङ्के सायं गृहस्वामी झाङ्गमहोदयः पूरकसम्झौतां याङ्गमहोदयाय प्रेषितवान् । तस्याः रात्रौ संचारस्य समये झाङ्गमहोदयः याङ्गमहोदयाय अपि अवदत् यत् यदा ग्राहकः गृहं द्रष्टुं आगच्छति तदा कृपया स्वपत्न्याः टोपीं धारयितुं स्मारयतु इति। “विवेकी व्यक्तिः सामान्यविचारं एकदृष्ट्या प्राप्तुं शक्नोति, परन्तु गृहक्रेतृणां कृते अद्यापि किञ्चित् वर्ज्यम् अस्ति, अतः कृपया अवगच्छन्तु।”

सेप्टेम्बर्-मासस्य ३ दिनाङ्के प्रातःकाले याङ्ग-महोदयः अवदत् यत्, "मम पत्नी च अहं च श्वः भवतः मतानाम् पुनर्विचारं कृतवन्तौ। यतः अस्माकं जीवनया भवतः कृते कष्टं जातम् अस्ति तथा च भवतः अपि आशा अस्ति यत् वयं शीघ्रमेव बहिः गमिष्यामः, तदा वयं क... house and move out now." दशदिनान्तरे भवितुमर्हति। पूरकसम्झौते श्वः यथा सम्मतं तथैव हस्ताक्षरं कर्तुं शक्यते।"

तदनन्तरं झाङ्गमहोदयः अवदत् यत्, “यदि भवान् १० दिवसेषु बहिः गन्तुं शक्नोति तर्हि १० दिवसेभ्यः अन्तः किमपि चरमघटना न भविष्यति इति मम विश्वासः अस्ति इति सज्जनस्य सम्झौता मम विषये भवतः विचारार्थं धन्यवादः..."

याङ्गमहोदयः गृहस्वामीं अवदत् यत् सः निश्चितरूपेण १३ दिनाङ्कात् पूर्वं बहिः गमिष्यति इति, कृपया भूतावासः, दुर्घटना, मृत्युः, क्षयः, कर्करोगः इत्यादीनां शब्दानां उल्लेखं त्यजन्तु, यतः एतेन तस्य भार्यायाः हानिः पूर्वमेव अभवत्

वाङ्गमहोदया रेडस्टार न्यूज-सञ्चारमाध्यमेन अवदत् यत् सा स्वपत्न्या सह कानूनस्य उल्लङ्घनं न कृतवती, गृहस्वामीं च किमपि हानिम् अपि न कृतवती, अतः ते पूरकसम्झौते हस्ताक्षरं कर्तुं न अस्वीकृतवन्तः

परिसमाप्तक्षतिपूर्तिविषये असहमतिः, गृहनिरीक्षणेषु सहकार्यं च

गृहस्वामी अनुबन्धस्य एकपक्षीयसमाप्तेः घोषणां करोति

वाङ्गमहोदयेन उक्तं यत् गृहस्वामी मनोवृत्तेः सम्मुखे सा भर्त्रा सह पूर्वमेव बहिः गन्तुं शक्नोति, परन्तु गृहस्वामी अनुबन्धे निर्धारितरीत्या परिसमाप्तक्षतिपूर्तिं दातुं प्रवृत्ता भविष्यति। परन्तु गृहस्वामी केवलं अवशिष्टकालस्य किरायानिक्षेपं च प्रतिदातुं सहमतः अभवत् तथा च परिसमाप्तक्षतिपूर्तिं दातुं न अस्वीकृतवान् ।

गृहस्वामी झाङ्गमहोदयः अङ्गीकृतवान् सः पत्रकारैः अवदत् यत् वाङ्गमहोदया तस्य पत्नी च एकमासपर्यन्तं तत्र न निवसतः। यदि अवशिष्टं किरायानिक्षेपं च प्रतिददाति, एकमासस्य किराया च परिसमाप्तक्षतिपूर्तिरूपेण दत्तं भवति तर्हि तेषां गृहे निवसतः सर्वः समयः "अपव्ययः" इति अर्थः

तस्मिन् एव काले झाङ्गमहोदयः अवदत् यत् गृहनिरीक्षणेषु किरायेदारस्य सन्देशानां प्रतिक्रियायां अन्ये च असहयोगिव्यवहारस्य विलम्बस्य कारणतः, विशेषतः याङ्गमहोदयस्य तस्य सह संचारस्य कारणात् यत् तस्य “सर्वं द्वारे द्वारे गृहनिरीक्षणं नकारयितुं अधिकारः अस्ति ,” अनुबन्धे निर्धारितस्य अनुबन्धस्य उल्लङ्घनं प्रेरितम् अस्ति ।

झाङ्गमहोदयेन अपि दर्शितं यत् अन्यपक्षः १३ सेप्टेम्बर् दिनाङ्कात् पूर्वं बहिः गन्तुं प्रतिज्ञां कृतवान्, परन्तु पश्चात् मनोवृत्तौ परिवर्तनेन सः भ्रमितः अभवत् ।

▲गृहस्वामी किरायेदारस्य च गपशप-इतिहासस्य स्क्रीनशॉट्

पक्षद्वयस्य गपशप-अभिलेखाः दर्शयन्ति यत् सेप्टेम्बर्-मासस्य ३ दिनाङ्कस्य अपराह्णे याङ्ग-महोदयः अवदत् यत्, "मम मनोवृत्तौ परिवर्तनं भवतः व्यवहारेण मम प्रेमिकायाः ​​कृते यत् स्थायिहानिः अभवत्... यदि भवान् वार्तालापं कर्तुम् न इच्छति" इति things through, then before we move out, we have क्वान् सर्वान् द्वारे द्वारेण निरीक्षणं नकारयति।”

झाङ्गमहोदयः अवदत् यत् "यदि भवान् वञ्चनं करोति तर्हि अहं भवन्तं औपचारिकरूपेण सूचयिष्यामि, श्वः गृहं संग्रहयिष्यामि" इति ।

४ सितम्बर् दिनाङ्के गृहस्वामी झाङ्गमहोदयः वीचैट् मार्गेण वाङ्गमहोदयाय तस्य पत्नीं च "समाप्तिसूचना" प्रेषितवान्, यत्र सः एकपक्षीयरूपेण अनुबन्धं समाप्तं कृत्वा गृहं निःशर्तं पुनः गृह्णीयात् इति घोषितवान् किरायेदारेभ्यः ११ सितम्बर् दिनाङ्कात् पूर्वं बहिः गन्तुं ७ दिवसानां बफरकालः दत्तः भविष्यति।

अस्मिन् विषये वाङ्गमहोदयेन पत्रकारैः उक्तं यत् गृहस्वामी प्रारम्भे तेषां रोगं गोपनं कृतवान् इति आरोपं कृतवान् तथापि एतत् अनुबन्धस्य उल्लङ्घनम् इति दावान् अकरोत् परन्तु गृहं भाडेन दत्त्वा तेषां रोगस्य सूचनां न दत्तवान् इति स्पष्टतया गृहस्वामीं सूचितवती अनुबन्धस्य उल्लङ्घनं न भवति, गृहस्वामी "रोगं गोपनं" बहानारूपेण न प्रयुक्तवान् किरायेदारे "निरीक्षणे सहकार्यं न कृतवान्" इति आधारेण अनुबन्धस्य उल्लङ्घनस्य आरोपः कृतः

वाङ्गमहोदया अपि दर्शितवती यत् दम्पती गृहं द्रष्टुं सक्रियरूपेण सहकार्यं कुर्वन् अस्ति, कदाचित् अपि मध्याह्ने गृहं द्रष्टुं सहमतः अभवत्। संवाददाता अवलोकितवान् यत् वाङ्गमहोदयेन दम्पत्योः मध्यस्थयोः च मध्ये wechat इति गपशपस्य अभिलेखाः, तथैव छायाचित्रं, भिडियो च गृहस्वामी प्रेषितम्, येन सिद्धं भवति यत् किरायेदारत्वेन सा गृहं द्रष्टुं सहकार्यं कुर्वती आसीत्।

पक्षद्वयस्य गपशप-अभिलेखाः अपि दर्शयन्ति यत् याङ्गमहोदयः अपि आक्रोशितवान् यत् नित्यं गृहनिरीक्षणेन तेषां दैनन्दिनजीवनं प्रभावितं भवति। गृहस्वामीना सह स्वस्य संवादे वाङ्गमहोदया लिखितवती यत्, "अगस्तस्य ९ दिनाङ्कात् सितम्बर् ४ दिनाङ्कपर्यन्तं यदा किराया आरब्धा तदा वयं गृहेण सह १३ वाराधिकं सहकार्यं कृतवन्तः, ० गृहनिरीक्षणेषु च सहकार्यं न कृतवन्तः।

गृहस्वामी झाङ्गमहोदयः उत्तरितवान् यत् अनुबन्धे हस्ताक्षरस्य पूर्वापेक्षा गृहनिरीक्षणे सहकार्यं करणीयम्, तथा च यत्किमपि असहमतिः गृहस्य निरीक्षणं न कर्तुं कारणं न भवितुम् अर्हति। "भवता अतीव स्पष्टशब्दैः उक्तं यत् भवन्तः सर्वाणि गृहदर्शनानि नकारयन्ति, तस्य गृहदर्शनेषु पूर्वसहकारेण सह किमपि सम्बन्धः नास्ति।"

किं किरायेदारः सम्पत्तिं द्रष्टुं सारभूतरूपेण नकारितवान्? झाङ्गमहोदयेन एतस्य प्रत्यक्षं उत्तरं न दत्तम्, परन्तु यदा अन्यपक्षः "गृहं द्रष्टुं नकारयतु" इति अवदत् तदा अनुबन्धे निर्धारितस्य अनुबन्धस्य उल्लङ्घनस्य खण्डस्य प्रेरणा अभवत् इति अवदत्

वाङ्गमहोदयेन प्रदत्तस्य चित्रस्य अनुसारं ४ सितम्बर् दिनाङ्के प्रायः ११ वादने उपर्युक्तं "समाप्तिसूचना" तस्याः भाडेगृहस्य द्वारस्य बहिः स्थापिता आसीत् तत्र पठ्यते यत् - एतत् सूचनां प्राप्त्वा पक्षः खः अनुरोधितः यत् सः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्कात् पूर्वं क-पक्षस्य गृहात् बहिः गन्तुम्, तथा च गृहं तस्मिन् अवस्थायां पुनः स्थापयतु यदा दलः क-पक्षः ख-पक्षाय वितरितवान् आसीत् कपक्षः तस्य गृहस्य २ मासस्य किरायां प्रतिदास्यति यस्मिन् गृहे खपक्षः अद्यापि न निवसति। यदि खपक्षः ११ सितम्बर् दिनाङ्कात् पूर्वं बहिः गच्छति तर्हि कपक्षः अवगन्तुं शक्नोति यत् गृहनिक्षेपः न कटौती भविष्यति। यदि पक्षः ख बहिः गन्तुं सहकार्यं कर्तुं नकारयति तथा च पक्षं क बलात् निष्कासनस्य उपयोगं कर्तुं बाध्यं करोति तर्हि पक्षः क अनुबन्धस्य उल्लङ्घनस्य शर्तानाम् अनुसारं गृहनिक्षेपं कटयिष्यति।

झाङ्गमहोदयः अवदत् यत् सः उचिततया कानूनीरूपेण च गृहं स्वीकुर्वन् अस्ति तथा च शारीरिकविग्रहं परिहरितुं सम्बन्धितपक्षैः सह संवादं करिष्यति।

वाङ्गमहोदया अवदत् यत् सा भर्त्रा सह विधिपूर्वकं भाडां गृह्णाति तथा च यदि गृहस्वामी एकपक्षीयरूपेण अनुबन्धस्य उल्लङ्घनं करोति तर्हि सः अनुबन्धस्य उल्लङ्घनस्य उत्तरदायी भविष्यति।

वकिलस्य व्याख्या : १.

"भवतः गृहं न द्रष्टुं अधिकारः अस्ति" इति केवलं वदनेन अनुबन्धस्य उल्लङ्घनं न भवति ।

अस्याः घटनायाः विषये बीजिंग-झिन्नुओ-कानून-संस्थायाः भागीदारः वकिलः वेइ जुन्लिङ्ग् इत्यस्य मतं यत्, गृहं भाडेन गृह्णन्ते सति रोगयुक्तानां जनानां कृते रोगकारणात् मृत्योः जोखिमस्य विषये सूचयितुं, तथा च तस्य जोखिमस्य क्षतिपूर्तिः वहितव्या इति कानूनेन न अपेक्षितम् मृत्युः । यावत् विशेषतया सम्मतं न भवति तावत् व्याधिगोपनं न तादृशी परिस्थितिः यत् अनुबन्धस्य समाप्तिः भवति ।

वेई जुन्लिंग् इत्यनेन दर्शितं यत् अस्मिन् घटनायां किरायेदारः "अस्वीकारस्य अधिकारः" व्यक्तवान्, प्रत्यक्षतया अस्वीकारं न कृतवान् यदि किरायेदारेण वास्तवतः गृहक्रेतारं गृहस्य निरीक्षणार्थं आगन्तुं न अस्वीकृतवान् तर्हि अनुबन्धः अद्यापि न समाप्तः।

बीजिंगजिंगशी लॉ फर्मस्य वकीलः जू योङ्गक्सिङ्ग् इत्यस्य मतं यत् गृहपट्टे सम्बन्धे अनुबन्धस्य उल्लङ्घनं भवति वा इति अधिकतया अनुबन्धः कथं निर्धारितः इति विषये निर्भरं भवति। यावत् एतस्याः घटनायाः विषयः अस्ति, द्वयोः पक्षयोः सहमतिः अभवत् यत् कपक्षः कपक्षेण सह गृहविक्रये सहकार्यं करोति इति शर्तेन न्यूनमूल्येन गृहं भाडेन दास्यति यदि गृहस्वामी मन्यते यत् किरायेदारेण "अस्वीकारः" इति व्यक्तः गृहं पश्यन्तु" इति अनुबन्धं समाप्तं करोति चेत्, तस्य विशिष्टसाक्ष्यं दातुं आवश्यकं भवति, यथा द्वारे द्वारे निरीक्षणम्। द्वारं उद्घाट्य प्रतीक्षां कर्तुं नकारयन्तु। यदि किरायेदारः केवलं गृहं द्रष्टुं नकारयितुं अधिकारः अस्ति इति उक्तवान्, परन्तु वस्तुतः अद्यापि निरीक्षणं स्वीकुर्वति तर्हि गृहस्वामी अस्य आधारेण अनुबन्धस्य उल्लङ्घनं कृतवान् इति निष्कर्षं कर्तुं न शक्नोति

जू योङ्गक्सिङ्ग् इत्यनेन दर्शितं यत् यदि किरायानुबन्धे किरायेदारस्य भौतिकस्थितेः विषये विशेषसमझौता नास्ति, तथा च गृहस्वामी "रोगस्य गोपनस्य" आधारेण अनुबन्धस्य समाप्तिम् प्रस्तावयति तर्हि सः अनुबन्धस्य उल्लङ्घनस्य उत्तरदायी भविष्यति परन्तु वास्तविकतां पश्यन् यदि गृहे कोऽपि असामान्यरूपेण म्रियते तर्हि तस्य प्रभावः खलु गृहस्य भाडायाः विक्रयमूल्ये वा भविष्यति एषा वस्तुनिष्ठा विपण्यघटना। यदि किरायेदारः अनुबन्धे हस्ताक्षरं कुर्वन् गृहस्वामीं सत्यं वदति यत् सहनिवासी अन्तिमकर्क्कटरोगी अस्ति तर्हि गृहस्वामी किरायेदाराय गृहं न भाडेन दास्यति इति अधिकतया। अतः यदि एषा घटना मुकदमे प्रविशति तर्हि यस्मिन् चरमपरिस्थितौ किरायेदारः जानीतेव स्वस्य स्थितिं गोपयति तस्मिन् अपि न्यायाधीशः उभयपक्षयोः दोषाधारितं अनुबन्धभङ्गस्य गृहस्वामीयाः उत्तरदायित्वं न्यूनीकर्तुं शक्नोति

वेई जुन्लिंग् इत्यनेन सूचितं यत् "भूतगृहं" कानूनी अवधारणा नास्ति । विशिष्टेषु न्यायिकप्रकरणेषु "भूतगृहस्य" कारणेन अनुबन्धस्य समाप्तिः कर्तुं शक्यते वा इति अपि विशिष्टपरिस्थितौ निर्भरं भवति ।