समाचारं

शरदस्य प्रबलतमः तूफानः "शरदव्याघ्रं" दूरीकर्तुं असफलः अभवत् ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वियतनामदेशे अवतरित्वा "मकरः" अद्यत्वे उष्णकटिबंधीयविषादरूपेण शीघ्रमेव दुर्बलः अभवत्, केन्द्रीयमौसमवेधशाला च तस्य संख्याकरणं त्यक्तवती अस्ति । अद्य १३:०० वादनपर्यन्तं सेप्टेम्बर्-मासस्य ५ दिनाङ्कात् आरभ्य “मकर-वृक्षः” कियत् वर्षा अभवत् इति पश्यामः ।

चित्रम् : केन्द्रीय मौसम वेधशाला

"मकर"-वृक्षस्य दुर्बलतायाः अनन्तरं निम्न-दाब-व्यवस्था जल-पम्प-वत् अस्ति, यत् जलवाष्पं निरन्तरं उत्तरदिशि मार्गदर्शनं करोति अद्यत्वे श्वः च दक्षिण-युन्नान्, दक्षिण-पश्चिम-गुआंगक्सी-आदिषु स्थानेषु अद्यापि प्रचण्डवृष्ट्यर्थं सतर्कतायाः आवश्यकता वर्तते

परन्तु अस्माकं देशे यः प्रबलतमः शरदऋतु-आन्ध्र-तूफानः अपि अवतरत्, "मकर-वृक्षः" अपि अन्ते "शरद-व्याघ्रं" दूरीकर्तुं असफलः अभवत्, उच्चतापमानं च "प्रचण्डं" निरन्तरं प्रचलति!

यथा यथा "मकरः" दुर्बलः भवति तथा उपोष्णकटिबंधीयस्य उच्चदाबस्य शक्तिः पुनः विस्तारं प्राप्नोति तथा तथा सिचुआन्-बेसिन्-मध्ये तथा याङ्गत्से-नद्याः मध्य-निम्न-प्रान्तयोः अनेकस्थानेषु उच्चतापमानं निरन्तरं भविष्यति

केन्द्रीयमौसमवेधशालायाः भविष्यवाणी अस्ति यत् श्वः दिवसे दक्षिणे शान्क्सी, पूर्वी दक्षिणे च हेनान्, अनहुई, हुबेई, अधिकांश हुनान्, जियाङ्गक्सी, झेजियांग, उत्तर फुजियान्, मध्य पूर्वी सिचुआन् इत्यत्र ३५ तः ३६ डिग्री सेल्सियसपर्यन्तं उच्चतापमानं भविष्यति बेसिन्, चोङ्गकिंग इत्यादयः स्थानानि तेषु ।दक्षिणस्य अनहुई, पूर्वीय-पश्चिमी हुबेई, मध्य-उत्तर-हुनान्, मध्य-उत्तर-जिआङ्गक्सी, मध्य-दक्षिण-झेजियांग, ईशान-मध्य-सिचुआन्-बेसिन्, तथा च मध्य-पश्चिम-ईशान-चॉङ्गकिंग्-देशयोः केषुचित् क्षेत्रेषु अधिकतमं तापमानं ३७ तः ३९ डिग्री सेल्सियसपर्यन्तं भवति .40°c तः उपरि ।

सम्प्रति वर्षस्य मध्यभागे प्रवेशानन्तरं उपोष्णकटिबंधीयः उच्चदाबः दुर्बलः भूत्वा पूर्वदिशि निवृत्तः भविष्यति, उत्तरतः शीतलवायुः प्रविश्य दक्षिणदिशि गमिष्यति ।

तदतिरिक्तं केन्द्रीयमौसमवेधशालायाः मध्यावधिपूर्वसूचनानुसारंआगामिषु १० दिनेषु दक्षिणचीनसागरे वायव्यप्रशान्तसागरे च १-२ आन्ध्रप्रदेशस्य तूफानाः निर्मीयन्ते, येषां प्रभावः मम देशस्य तटीयक्षेत्रेषु भवितुम् अर्हति. यथा भविष्ये आन्ध्रप्रदेशस्य तूफानः कुत्र गमिष्यति, "शरदव्याघ्रं" पराजयितुं शक्नोति वा इति विषये अस्माभिः निरन्तरं ध्यानं दातव्यम् ।

उत्तरे बहुविध-लघुतरङ्ग-गर्भ-क्रियाकलापानाम् कारणात् उपोष्णकटिबंधीय-उच्चस्य परिधितः शीतलवायुः दक्षिणवायुः च अभिसरणं करोति, यस्य परिणामेण बहुधा वर्षा भवति अद्य रात्रौ १० दिनाङ्कपर्यन्तं उत्तरप्रदेशे अन्यस्य वर्षणस्य, शीतलीकरणस्य च मौसमप्रक्रियायाः आरम्भः भविष्यति ।वायव्य-ईशान-उत्तर-चीन-देशयोः मध्य-पूर्व-भागेषु लघुतः मध्यमपर्यन्तं वर्षा भविष्यति, केषुचित् क्षेत्रेषु च महतीतः महतीपर्यन्तं वर्षा भविष्यति, यत्र स्थानीयतापमानस्य न्यूनता प्रायः ८ डिग्री सेल्सियसपर्यन्तं भविष्यति

सामान्यतया बैलुसौरकालस्य समये उत्तरे वर्षा न्यूनीभवति, परन्तु अस्मिन् वर्षे उपोष्णकटिबंधीयः उच्चदाबः असामान्यतया प्रबलः भवति तथा च शीतलवायुः सक्रियः भवति, येन उत्तरप्रदेशः आगामिकाले सामान्यवर्षेषु समानकालस्य अपेक्षया महत्त्वपूर्णतया अधिकं वर्षायुक्तः भवति, तथा च अनेकस्थानेषु अभिलेखान् अपि भङ्गयितुं शक्नोति।

शरदऋतुवृष्टिः, शीतकालः च भवति । आगामिसप्ताहे लान्झौ, यिनचुआन्, उरुम्की, हार्बिन् च इत्यत्र अधिकतमं न्यूनं च तापमानं १५ डिग्री सेल्सियस्, चाङ्गचुन्, शेन्याङ्ग् इत्यत्र २० डिग्री सेल्सियसस्य आरम्भे, बीजिंग-ताइयुआन्-नगरयोः २४ डिग्री सेल्सियसस्य परिधितः भविष्यति °c. सर्वे बहिः गच्छन् कोटं वा कृशं कोटं वा धारयितुं शक्नुवन्ति~