समाचारं

त्रयः मेषाः मोमो निरुद्धः आसीत् अन्तःस्थः : सः गतवर्षस्य दिसम्बरमासे शाङ्घाईनगरे अपहृतः आसीत्, सः चिरकालात् निरुद्धः अस्ति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के अस्य विषयस्य परिचिताः जनाः करण्ट् न्यूज् इत्यस्मै अवदन् यत् गतवर्षे थ्री मेषस्य लंगरः मोमो (xu zixin) निरुद्धः आसीत्।

पाठः |

८ सितम्बर् दिनाङ्के अपराह्णे "करन्ट् न्यूज्" इत्यस्मै अस्य विषये परिचिताः जनाः अवदन् यत् थ्री मेषस्य एंकरः मोमो (xu zixin) इत्यस्य निरोधकेन्द्रे एकस्मिन् निश्चिते स्थाने निरुद्धः अस्ति पूर्वमेव तेन सह मिलितवान्” इति ।

ऑनलाइन-अफवानां विषये जू जिक्सिन् एकेन पुरुषेण सह मिलित्वा याङ्ग-भ्रातुः (झाङ्ग किङ्ग्यांग्) इत्यस्य ब्लैकमेलं कृतवान्, ततः सः व्यक्तिः तत् न अङ्गीकृतवान्, न स्वीकृतवान् ।

पूर्वं "झेङ्ग् न्यूज्" इत्यनेन ज्ञापितं यत् सिम्बा इत्यनेन एतत् वार्ता भग्नं यत् थ्री शेप् इत्यस्य सहसंस्थापकौ लु वेन्किङ्ग्, झाङ्ग किङ्ग्याङ्ग च एकां बालिकां "प्रेषितुं" मिलितवन्तौ, येन जनस्य ध्यानं जातम्

केचन नेटिजनाः दावन्ति स्म यत् सा बालिका त्रिमेषस्य लंगरः मोमो इति ।

"three sheep momo" douyin इति खातेः दर्शयति यत् अस्य प्रायः ५० लक्षं प्रशंसकाः सन्ति यत् गतवर्षस्य अन्ते अस्य अद्यतनीकरणं त्यक्तम् अस्ति तथा च नवमासान् यावत् अद्यतनीकरणं न कृतम्।

अन्तर्जालस्य माध्यमेन केचन जनाः दावान् कुर्वन्ति यत् "मोमो" यस्य वास्तविकं नाम झाङ्ग जियाक्सिन् अस्ति, सः किकिहार-नगरे आपराधिकरूपेण उत्पीडनस्य आरोपेण निरुद्धः अस्ति ।

७ सितम्बर् दिनाङ्के मोमो इत्यस्य पूर्वप्रमुखः झेङ्गी समूहस्य संस्थापकः झू ज़ुडोङ्ग् इत्यनेन “झेङ्ग् न्यूज्” इत्यस्मै उक्तं यत् मोमो इत्यस्याः मूलनाम जू जिक्सिन् इति, “तस्याः नाम झाङ्ग जियाक्सिन् इति अफवाः अस्ति