समाचारं

१५ लक्षाधिकजनानाम् अध्ययनेन ज्ञातं यत् एतयोः औषधयोः संयोजनेन रक्तशर्करा न्यूनीकर्तुं हृदयरोगस्य जोखिमः न्यूनीकर्तुं शक्यते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

अधुना एव जर्नल् आफ् द अमेरिकन् कॉलेज् आफ् कार्डियोलॉजी (jacc) इति पत्रिकायां प्रकाशितेन अध्ययनेन ज्ञातं यत्, येषां रोगिणां कृते...प्रकार २ मधुमेहहृदयरोगयुक्तानां रोगिणां कृते सोडियम-ग्लूकोज-सह-परिवहन-२ अवरोधकानां (sglt2i) तथा ग्लूकागोन-सदृशानां पेप्टाइड-१ रिसेप्टर-एगोनिस्ट् (glp-1ra) इत्यस्य उपयोगः न केवलं रक्तशर्करायाः प्रभावीरूपेण नियन्त्रणं कर्तुं शक्नोति, अपितु प्रमुखप्रतिकूलहृदयरोगस्य जोखिमं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति घटनाः (mace)।

शोधपरिणामेषु ज्ञायते यत् एतौ द्वौ प्रकारौ औषधौ डाइपेप्टाइड् पेप्टिडेज-४ अवरोधकानां (dpp-4i) अपेक्षया अधिकं प्रभाविणः सन्ति, तथा च dpp-4i सल्फोनाइल्युरिया इत्यस्मात् अधिकं प्रभावी भवति एतानि अनुशंसाः स्थापितहृदयरोगयुक्तेषु रोगिषु द्वितीयपङ्क्तिचिकित्सारूपेण sglt2i तथा glp-1ra इत्येतयोः उपयोगं प्राथमिकताम् अददात्।

02

अत्र प्रमाणानि सन्ति यत् sglt2i तथा glp-1ra न केवलं रक्तशर्करां नियन्त्रयन्ति अपितु द्वितीयप्रकारस्य मधुमेहरोगिषु प्रमुखप्रतिकूलहृदयसंवहनीघटनानां जोखिमं न्यूनीकरोति। परन्तु सम्प्रति sglt2i, glp-1ra, अन्येषां द्वितीयपङ्क्तिमधुमेहविरोधी औषधानां प्रभावशीलतायाः प्रत्यक्षतया तुलनां कुर्वन्तः शिरः-शिरः नैदानिकपरीक्षणानाम् अभावः अस्ति

"legend-t2dm" इति नामकं अध्ययनं संयुक्तराज्यसंस्था, जर्मनी, स्पेन, यूनाइटेड् किङ्ग्डम् इत्यादीनां दशदत्तांशकोशानां वास्तविकजगतः आँकडानां उपयोगः कृतः । एतेषु अधिकांशः आँकडा २००० तमस्य वर्षस्य मध्यभागात् २०२१ पर्यन्तं इलेक्ट्रॉनिकस्वास्थ्य-अभिलेखान् आच्छादयति, यत्र २० वर्षाणाम् अधिकः उपचारसमयः अस्ति । अध्ययनस्य उद्देश्यं मेट्फार्मिन्-उपचारित-प्रकार-द्वितीय-मधुमेह-रोगिषु चतुर्णां द्वितीय-पङ्क्ति-मधुमेह-विरोधी-औषधानां (sglt2i, glp-1ra, dpp-4i, तथा च सल्फोनाइल्युरिया) हृदय-प्रभावशीलतायाः मूल्याङ्कनं आसीत्

शोधकर्तारः द्वितीयप्रकारस्य मधुमेहस्य हृदयरोगस्य च प्रायः १४९३ लक्षं रोगिणां परीक्षणं कृतवन्तः ये न्यूनातिन्यूनं मासत्रयं यावत् मेट्फॉर्मिन् एकचिकित्सायाम् उपचारं कृतवन्तः तदनन्तरं चतुर्णां द्वितीयपङ्क्तिमधुमेहविरोधी औषधानां मध्ये एकं औषधं आरब्धवन्तः विशिष्टवितरणं यथा भवति ।

  • २४५,००० रोगिणः (१६.४%) sglt2i आरब्धवन्तः;

  • १२४,००० (८.३%) रोगिणः glp-1ra इत्यस्य उपयोगं कृतवन्तः;

  • १३,००० रोगिणः (२७.७%) dpp-4i इत्यस्य उपयोगं आरब्धवन्तः;

  • ७११,००० रोगिणः (४७.६%) सल्फोनाइल्युरियायाः उपयोगं आरब्धवन्तः ।

अध्ययनस्य मुख्यं परिणामं "3-point mace" (includes...तीव्र हृदयस्नायुरोधः, आघातः, आकस्मिकहृदयमृत्युः च) तथा “4-बिन्दु mace” घटनाः (अर्थात्, “3-बिन्दु mace” प्लस्हृदय विफलताअस्पताले प्रवेशः)। १३३८ मिलियनवर्षेषु अनुवर्तनस्य कालखण्डे कुलम् २५,९८२ ३-बिन्दु-एमएसी-घटना, ४१,४४७ ४-बिन्दु-एमएसी-घटना च अभवन् । विश्लेषणस्य परिणामाः दर्शयन्ति यत् - १.

  1. dpp-4i इत्यनेन सह तुलने sglt2i तथा glp-1ra इत्येतयोः उपयोगेन 3-बिन्दु mace इत्यस्य जोखिमः क्रमशः 11% तथा 17% न्यूनीकृतः;

  2. सल्फोनाइलयूरियाभिः सह तुलने sglt2i तथा glp-1ra इत्येतयोः उपयोगेन 3-बिन्दु mace इत्यस्य जोखिमः क्रमशः 24% तथा 28% न्यूनीकृतः;

  3. सल्फोनाइलयूरिया इत्यस्य तुलने dpp-4i इत्यस्य उपयोगेन 3-बिन्दु mace इत्यस्य जोखिमः 13% न्यूनीकृतः;

  4. ४-बिन्दु mace जोखिमस्य विश्लेषणे अपि एतादृशाः परिणामाः अवलोकिताः;

  5. sglt2i तथा glp-1ra इत्येतयोः मध्ये 3-बिन्दु mace अथवा 4-point mace इत्येतयोः जोखिमे कोऽपि महत्त्वपूर्णः अन्तरः नासीत् ।

03

अस्मिन् अध्ययने द्वितीयप्रकारस्य मधुमेहस्य जटिलतानां गहनतया अन्वेषणं कृतम् अस्तिधमनीकाठिन्यम्हृदयरोगयुक्तेषु रोगिषु औषधस्य उपयोगस्य वास्तविकजगति प्रभावः एतेषां औषधानां चिकित्साशास्त्रीयप्रयोगस्य नूतनान् अन्वेषणं प्रददाति । शोधदलेन एतत् बोधितं यत् एतेषां शोधपरिणामानां नैदानिक-अभ्यासस्य कृते महत्त्वपूर्णं मार्गदर्शकं मूल्यं वर्तते तथा च पुष्टिकृत-हृदयरोगस्य रोगिषु sglt2 अवरोधकानां glp-1 रिसेप्टर-एगोनिस्ट्-इत्यस्य च उपयोगं प्राथमिकताम् अददात् इति नैदानिक-अभ्यास-मार्गदर्शिकासु अनुशंसया सह सङ्गताः सन्ति

तस्मिन् एव काले अस्मिन् अध्ययने सम्बद्धाः समीक्षालेखाः अपि सूचितवन्तः यत् वास्तविकचिकित्सापरिवेशेषु औषधप्रयोगप्रतिमानयोः च औषधानां प्रभावशीलतायाः मूल्याङ्कनार्थं अस्य अध्ययनस्य महत् महत्त्वं वर्तते, अन्येषां शोधकर्तृणां प्रकारे एतेषां औषधानां भूमिकां अधिकतया अवगन्तुं च साहाय्यं करिष्यति २ मधुमेहः तथा धमनीकाठिन्यहृदयरोगस्य चिकित्सायां प्रयोगः । शोधदलस्य मतं यत् एतेषां निष्कर्षाणां नैदानिक-अभ्यासस्य कृते महत्त्वपूर्णाः प्रभावाः सन्ति तथा च पूर्वमेव निदानं प्राप्तहृदयरोगस्य रोगिषु sglt2 अवरोधकानां glp-1 रिसेप्टर-एगोनिस्ट्-इत्यस्य च उपयोगं प्राथमिकताम् अददात् इति नैदानिक-अभ्यास-मार्गदर्शिकायाः ​​अनुशंसानाम् अग्रे समर्थनं कुर्वन्ति

refer to

खेरा, रोहन, इ. "हृदय-संवहनी-परिणामानां कृते द्वितीय-पङ्क्ति-एण्टी-हाइपरग्लाइसीमिक-एजेण्टस्य तुलनात्मक-प्रभावशीलता: legend-t2dm इत्यस्य बहुराष्ट्रीयं, संघीय-विश्लेषणम्।" जर्नल ऑफ द अमेरिकन कॉलेज ऑफ कार्डियोलॉजी 84.10 (2024): 904-917.