समाचारं

हृदयरोगस्य गुञ्जाः कीदृशाः ध्वन्यन्ते ? हृदयशल्यचिकित्सकः तत् लेखनेन टङ्कितवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता झोउ ज़ुजिन्) कलमेन कागदपेटिकायाः ​​च सह भवान् विभिन्नहृदयरोगाणां गुञ्जनस्य अनुकरणं कर्तुं शक्नोति। विगतदिनेषु हृदयशल्यचिकित्सकाः "carton beating heart sound" इति आव्हानं ऑनलाइन प्रारब्धवन्तः, येन बहवः नेटिजनाः चिकित्साविज्ञानस्य लोकप्रियतायाः सहजतया अनुभवं कर्तुं शक्नुवन्ति।

"सामान्यहृदयध्वनयः नियमितरूपेण अन्तरालयुक्ताः भवन्ति, हृदयस्पन्दन-आवृत्त्या सह सङ्गताः, स्पष्टाः च अतिरिक्तगुञ्जनानि वा असामान्यध्वनयः वा विना; अकालस्पन्दनेषु मूलनियमितहृदयस्पन्दनं सहसा उन्नतिं स्पष्टतया श्रोतुं शक्यते; माइट्रल-संकोचन-डायस्टोलिक-गुञ्जनेषु न्यून-स्वर-गुञ्जन-गुञ्जनं भविष्यति ७ सितम्बर् दिनाङ्के "कार्टन् बीटिंग् हार्ट साउंड्स्" इति आव्हानस्य सदस्यः तथा च झेजियांग विश्वविद्यालयस्य चिकित्साविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य हृदयस्य तथा संवहनीशल्यक्रियाविभागस्य उपमुख्यचिकित्सकः वु शेङ्गजुन् जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददात्रे तत् हृदयं अवदत् murmurs are an important sign in heart examinations , भिन्न-भिन्न-हृदय-रोगाणां भिन्न-भिन्न-गुञ्जन-लक्षणं भविष्यति, यत् हृदय-कपाटैः अथवा कक्षैः रक्त-प्रवाहस्य असामान्यतां प्रतिबिम्बयति |.

"वैद्य, द्वितीयविभक्तं हृदयं सम्यक् कीदृशं ध्वन्यते?"

"भवता किं माइट्रल् स्टेनोसिस-डायस्टोलिक गुञ्जनं वदति?"

परामर्शस्य समये बहवः रोगिणः वु शेङ्गजुन् इत्यनेन पृष्टवन्तः यत् तानि कठिन-उच्चारणानि चिकित्सापदानि "कीदृशानि दृश्यन्ते" तथा च "ते कीदृशानि ध्वन्यन्ते" इति ।

"विशिष्टनिदान-चिकित्सा-स्थितौ वयं रोगी-हृदय-ध्वनि-आदि-सूचकानाम् स्वर-मात्रायां, तीव्रतायां, प्रकृतौ च ध्यानं दास्यामः, रोगी-चिकित्सा-इतिहासस्य, नैदानिक-प्रकटीकरणस्य, विद्युत्-हृदय-चित्रस्य, इको-हृदय-चित्रणस्य इत्यादीनां सहायक-परीक्षायाः आधारेण तेषां हृदय-स्थितेः न्यायं करिष्यामः च परिणामाः" इति वु शेङ्गजुन् अवदत् ।

यस्मिन् क्षणे सः "कार्टन् बीट्स हार्ट्" इति आव्हानं दृष्टवान् तस्मिन् क्षणे वु शेङ्गजुन् इत्यस्य विचारः आसीत् । "एतत् अनुकरणीयं टैपिंगं कर्तुं सर्वाधिकं कठिनं कार्यं उपयुक्तं कागदपेटी अन्वेष्टुम् अस्ति। अन्ततः सर्वोत्तमप्रभावयुक्तं अन्वेष्टुं पूर्वं अहं पञ्चवारं प्रयतितवान्।" तस्मिन् समये अहं भ्रूभङ्गं कृत्वा कक्षायां उपविश्य पाठयोजनायाः शब्दं सम्यक् शृण्वन् आसीत् ।

सामान्यहृदयध्वनयः, विभाजितद्वितीयहृदयध्वनिः, अकालं धड़कन, माइट्रल-संकोचन-डायस्टोलिक-गुञ्जा, महाधमनी-प्रतिगमने प्रारम्भिक-डायस्टोलिक-गुनगुना, महाधमनी-संकोचन-इजेक्शन-सिस्टोलिक-गुनगुना...एते अमूर्त-चिकित्सापदानां प्रयोगः हृदय-शल्यचिकित्सकैः क्रियते " कलमस्य कागदपेटिकायाः ​​च ।

झेजियांग विश्वविद्यालयस्य चिकित्साविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य हृदय-संवहनी-शल्यक्रियाविभागस्य उपमुख्यचिकित्सकः वू शेङ्गजुन् (मध्यम्), शल्यक्रियायाः समये। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

“हृदयेन श्रुत्वा शिक्षित्वा एव वयं रोगिणः उत्तमं चिकित्सां कर्तुं शक्नुमः, सत्यं वक्तुं शक्यते यत् अधिकांशः हृदयरोगचिकित्सकाः खलु प्रत्येकं रोगी शल्यक्रियाम् कुर्वन्ति तदा ते the sound of मम हृदयस्पन्दनम् मम गौरवस्य भावः दास्यति” इति वु शेङ्गजुन् अवदत्।