समाचारं

अतिबृहत् अयस्कजहाजानां विश्वब्राण्ड् निर्मातुं शङ्घाई-शिपयार्ड्-संस्थायाः कुलम् ८३ आदेशाः प्राप्ताः सन्ति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे ४,००,००० टनभारस्य स्मार्ट अयस्कजहाजं दृश्यते/साक्षात्कारिणा प्रदत्तम्
अद्यतने षट् ३२५,००० टनभारयुक्ताः अत्यन्तं बृहत् अयस्कवाहकाः (vloc), चीनराज्यस्य जहाजनिर्माणनिगमस्य विनिङ्ग इन्टरनेशनल् ग्रुप् कृते विकसिताः डिजाइनाः च कृताः, हेङ्गली हेवी इण्डस्ट्री ग्रुप् कम्पनी लिमिटेड् इत्यनेन निर्मिताः च षट् आधिकारिकतया हस्ताक्षरिताः . एतावता शङ्घाई शिपयार्ड् इत्यनेन ३००,००० टनतः अधिकस्य अतिबृहत् अयस्कजहाजानां कृते कुलम् ८३ डिजाइन-आदेशाः कृताः, यत्र घरेलु-अन्तर्राष्ट्रीय-विपण्य-भागः क्रमशः ८५%, ६१% च यावत् अस्ति, विदेशेषु च एतत् अद्वितीयं प्रसिद्धं च अस्ति "हरितः, पर्यावरणस्य अनुकूलः, चीनस्य green dolphin (green dolphin) vloc श्रृङ्खलायाः विश्वब्राण्ड् ऊर्जाबचना, बुद्धिः, सुरक्षा च इत्यादीनां विशिष्टविशेषतानां सह।
vloc इति एकः आला जहाजः प्रकारः अस्ति यत् एतत् बल्क अयस्कस्य परिवहनार्थं निर्मितं विशेषं जहाजम् अस्ति, परन्तु जहाजयान उद्योगे महत्त्वपूर्णां भूमिकां निर्वहति । उच्चमालवाहनक्षमता, व्यय-प्रभावी परिवहनं च वैश्विकखननस्य इस्पात-उद्योगानाम् विकासाय समर्थनं करोति ।
विपण्यमाङ्ग-उन्मुखः
चीनस्य अर्थव्यवस्थायाः तीव्रविकासेन चीनदेशः २००३ तमे वर्षात् विश्वस्य बृहत्तमः लौहधातुः आयातकः अभवत् । लौहधातुस्य आपूर्तिः मूलतः आस्ट्रेलिया, ब्राजील्, भारतदेशेभ्यः भवति । वैश्विक-अयस्क-नौकायान-बाजारे नवीन-विकास-प्रवृत्तीनां सावधानीपूर्वकं अध्ययनं, निर्णयं च आधारीकृत्य स्वस्य सशक्त-नागरिक-जहाज-निर्माण-क्षमतायाः उपरि अवलम्ब्य, शङ्घाई-शिपयार्ड्-इत्यनेन वीएलओसी-डिजाइन-क्षेत्रे दृढतया प्रवेशः कृतः
आद्यतः आरभ्य, परिवर्तितायाः नौकायाः ​​आरम्भः। २००६ तमे वर्षे मार्केट् बोलीं कृत्वा शङ्घाई-शिपयार्ड् इत्यनेन वीएलओसी-डिजाइन-क्षेत्रे कूर्दनं कृत्वा विशालं एकपटल-तैल-टैंकरं २३६,००० टन-भारस्य वीएलओसी-रूपेण परिवर्तयितुं डिजाइन-आदेशं सफलतया स्वीकृतम्
परिवर्तितजहाजस्य समग्रविन्यासस्य, जहाजसंरचनायाः, गिट्टीप्रणाल्याः च व्यापकविस्तृतसाध्यताविश्लेषणस्य अनुकूलनपुनर्निर्माणस्य च माध्यमेन, तथा च वास्तविकजहाजसञ्चालननिरीक्षणं सफलतया उत्तीर्णं कृत्वा, यत् तैलटैंकरं समाप्तं भवितुम् उद्यतः आसीत्, तस्य पुनर्जन्म अभवत्, पुनः नूतनजीवनं प्राप्तवान् , तथा जहाजस्वामिनः अनुग्रहं प्राप्तवान्।
इयं विश्वस्य प्रथमा परिवर्तन-उन्नयन-परियोजना न केवलं शङ्घाई-जहाज-निर्माण-संस्थायाः गहन-डिजाइन-विरासतां व्यापक-शक्तिं च प्रदर्शयति, अपितु विश्वासं स्थापयति, वीएलओसी-संस्थायाः स्वतन्त्र-अनुसन्धानस्य विकासस्य च आधारं स्थापयति इदं वस्तुतः उभयोः लोकयोः सर्वोत्तमम्, विजय-विजय-सहकार्यम्।
क्रमेण नूतनाः आदेशाः आगच्छन्ति
२००७ तमे वर्षे ब्राजीलदेशस्य लौहधातुसप्लायरः वैल् इत्यनेन चीन-ब्राजील्-मार्गस्य कृते विशेषतया ४,००,००० टनभारस्य वीएलओसी-इत्यस्य आदेशं दातुं योजना कृता । कार्यं प्राप्य शङ्घाई-शिपयार्डस्य अयस्क-जहाज-अनुसन्धान-विकास-दलेन चीन-ब्राजील्-देशयोः सर्वेषु बृहत्-परिमाणेषु अयस्क-टर्मिनल्-स्थानेषु विशेष-सर्वक्षणं कृत्वा बन्दरगाहानां जलमार्गाणां च सटीक-आँकडानां पूर्णतया ग्रहणं कृतम् कठोरवैज्ञानिकप्रदर्शनस्य बहुविधकठोरानुकूलनस्य च अनन्तरं अस्य प्रकारस्य जहाजस्य डिजाइनयोजना जहाजस्वामिभिः चार्टर्रैः च सर्वसम्मत्या स्वीकृता अस्ति तदनन्तरं वर्षे जियाङ्गसु रोङ्गशेङ्ग् हेवी इण्डस्ट्री ग्रुप् इत्यनेन ब्राजीलस्य वैल् इत्यनेन सह १२ ४००,००० टन भारस्य वीएलओसी इत्यस्य निर्माणार्थं निर्माणसन्धिः कृतः । १.६ अब्ज अमेरिकीडॉलर् इत्यस्य उच्चमूल्येन एषः अनुबन्धः तस्मिन् समये विश्वस्य जहाजनिर्माणस्य इतिहासे बृहत्तमः एकः अनुबन्धः अभवत् ।
शङ्घाई-शिपयार्डेन स्वतन्त्रतया विकसितः ४००,००० टनभारस्य vloc उत्तमः जहाजप्रकारः चीन-पाकिस्तान-मार्गाय उपयुक्तः बृहत्तमः जहाजप्रकारः अस्ति तथा च उद्योगे स्नेहेन chinamax इति उच्यते न केवलं उद्योगस्य ध्यानं, अनुमोदनं च प्राप्तवान्, अपितु नूतनानां जहाजस्वामिनः अपि अत्र आगन्तुं आकर्षितवान् । ओमान-शिपिङ्ग-कम्पनी-कार्यकारीणां शिपयार्ड्-सहितं चतुर्णां जहाजानां निर्माण-आदेशे हस्ताक्षरं कर्तुं शाङ्घाई-नगरस्य विशेषयात्रा कृता ।
अस्य जहाजप्रकारस्य १६ जहाजानां प्रथमसमूहस्य सफलनिर्माणेन चीन-पाकिस्तान-मार्गे लौह-अयस्कस्य यूनिट-परिवहन-व्ययस्य महती न्यूनता अभवत्, येन वैश्विक-वीएलओसी-डिजाइन-क्षेत्रे शङ्घाई-शिपयार्डस्य प्रतिष्ठा दिने दिने वर्धमाना अस्ति
क्रमेण नूतनानि जहाजमाडलाः उद्भवन्ति
जहाजप्रकारस्य समृद्धवंशावलीयां अयस्कजहाजनिर्माणे च सशक्तं अनुभवं च अवलम्ब्य, शङ्घाई शिपयार्डः उत्कृष्टतायै प्रयतते, येन dolphin श्रृङ्खलायाः एतत् नूतनं सदस्यं संरचनायां अधिकं विश्वसनीयं, लोडिंग्-अनलोडिंग्-मध्ये अधिकं लचीलं, संचालने च अधिकं किफायती, स्थायित्वं प्राप्तुं च शक्नोति नवीनता पुनरावृत्तयः।
२३०,००० टन-४००,००० टन-भारस्य वीएलओसी-विमानानाम् सफलविकासेन निर्माणेन च वैश्विक-वीएलओसी-विमानानाम् डिजाइन-निर्माण-केन्द्रत्वेन चीनस्य स्थितिः स्थापिता अस्ति शङ्घाई-शिपयार्ड् इत्यनेन वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणे स्वस्य प्रयत्नाः वर्धिताः, तथा च पश्चिम-ऑस्ट्रेलिया-देशस्य बृहत्तमः २६२,००० टन-भारस्य जहाजः, पश्चिम-ऑस्ट्रेलिया-ब्राजील्-इट्-देशयोः बन्दरगाहान् कवरं कृत्वा ३,००,००० टनभारस्य वीएलओसी इत्यादीनां जहाजानां मॉडल्-माडलानाम् एकां श्रृङ्खलां प्रक्षेपणं कृतम् १६ जहाजानां आदेशान् प्राप्तवान्, पूर्णश्रृङ्खलाकवरेजं प्राप्तवान् ।
२०१५ तमे वर्षे कुलम् ३० द्वितीयपीढीयाः ४००,००० टनभारस्य वीएलओसी सुपर-आदेशाः सफलतया हस्ताक्षरिताः । विशेषतया उल्लेखनीयं यत् अस्य जहाजप्रकारस्य डीएनवीद्वारा csa-2 (hull limit and fatigue hydrodynamic analysis) इति वर्गस्य संकेतनं अपि प्राप्तम् । एतत् प्रथमवारं यत् मम देशः स्वतन्त्रतया जहाजानां उच्चस्तरीयं परिमिततत्त्वविश्लेषणं कृतवान्, विदेशीयैकाधिकारं भङ्गयति। csa-2 गणनायाः विश्लेषणस्य च माध्यमेन सम्पूर्णस्य जहाजस्य थकानबलस्य अन्तिमबलस्य च विस्तरेण विश्लेषणं कर्तुं शक्यते, येन vloc सुरक्षितः अधिकविश्वसनीयः च भवति शङ्घाई शिपयार्डस्य अयस्कजहाजस्य डिजाइनदलेन एकवर्षं यावत् अदम्यप्रयत्नेन सर्वाणि गणनानि सम्पन्नं कृत्वा बहुमूल्यं अनुभवं सञ्चितम् । तदनन्तरं ३२५,००० टन वीएलओसी इत्यस्य आदेशस्य कृते सर्वाणि आवश्यकानि गणनानि पूर्णं कर्तुं केवलं मासत्रयं यावत् समयः अभवत्, येन शिपयार्डस्य निर्माणस्य प्रतीक्षायाः बहुकालः रक्षितः
२०१७ तमे वर्षे चीन-ब्राजील-मार्गस्य कृते वीएलओसी-समूहस्य आदेशं दातुं वैले इत्यनेन अन्ततः गुआइबा-बन्दरे ३२५,००० टनभारस्य बृहत्तमस्य वीएलओसी-इत्यस्य अनुसन्धान-विकासः, डिजाइनरः च इति रूपेण शङ्घाई-शिपयार्ड्-इत्यस्य चयनं कृतम् २८ जहाजानां आदेशान् प्राप्तवान् । शङ्घाई-जहाजनिर्माण-संस्थायाः अस्याः जहाजानां श्रृङ्खलायाः कृते बबल-कर्षणस्य न्यूनीकरण-प्रणालीं परिकल्पयित्वा स्थापिता अस्ति भविष्यम् । विशेषतया उल्लेखनीयं यत् एकस्य जहाजस्य कार्यानुष्ठानात् पूर्वं शङ्घाई-शिपयार्ड्-संस्थायाः विशेषरूपेण तस्य कृते ५ रोटरी-पालाः परिकल्पिताः, स्थापिताः च, येन प्रतिवर्षं ३४०० टन-कार्बन-डाय-आक्साइड्-समतुल्यस्य उत्सर्जनं न्यूनीकर्तुं शक्यते
२०१८ तमे वर्षे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य "स्मार्टशिप् १.०" अनुसन्धानविकासपरियोजनायाः अन्तर्गतं चतुर्णां प्रदर्शनानुप्रयोगजहाजानां प्रथमरूपेण विश्वस्य प्रथमः ४००,००० टनभारयुक्तः स्मार्टवीएलओसी "मिंग्युआन्" "महाबुद्ध्या" सम्पन्नः आसीत् तथा च... वर्गीकरणसमाजस्य (ccs) डीएनवी तथा चीनजहाजनिर्माणउद्योगनिगमं जित्वा ।
२०२३ तमे वर्षे शङ्घाई-शिपयार्ड्-संस्थायाः विश्वस्य प्रथमं ३२५,००० टन-भारयुक्तं मेथनल्-द्वय-इन्धन-सञ्चालितं vloc-इत्येतत् बॉक्साइट्-कृते अनुकूलितं प्रारब्धम्, सफलतया च आदेशः प्राप्तः अस्मिन् प्रकारे जहाजे वास्तविकसञ्चालनस्थितीनां पर्यावरणसंरक्षणस्य आवश्यकतानां च ध्यानं भवति पारम्परिकआकारस्य अयस्कजहाजानां तुलने मालवाहकक्षमता ४०% अधिकं वर्धते, तथा च न्यूनतरङ्गयुक्तः प्रतिरोधवर्धनः च रेखाप्रकारः समग्रप्रदर्शने अधिकं सुधारं करोति than 5%.ब्राजीलदेशस्य लौहधातुस्थानकस्य पारम्परिकमार्गः अपि विचार्यते, तथैव पश्चिमाफ्रिकादेशस्य गिनीस्थानकस्य अपि वैकल्पिकऊर्जायाः मुख्यइन्धनरूपेण मेथनॉलस्य उपयोगस्य अद्वितीयाः आवश्यकताः।
२३०,००० टन, २६०,००० टन, ३,००,००० टन, ३२५,००० टन तः ४,००,००० टन पर्यन्तं green dolphin (green dolphin) vloc श्रृङ्खला स्वतन्त्रतया विकसिता, डिजाइनं च शङ्घाई शिपयार्डद्वारा लघुतः बृहत्पर्यन्तं, पारम्परिकतः, हरितपर्यन्तं स्मार्टपर्यन्तं उत्पादानाम् एकं पूर्णं श्रेणीं निर्मितवती अस्ति .श्रृङ्खला कवरेज। तेषु प्रथमद्वितीयपीढीयाः ४,००,००० टनभारस्य वीएलओसी, प्रथमपीढीयाः ३२५,००० टनभारस्य वीएलओसी, ३,००,००० टनभारस्य वीएलओसी च रॉयल इन्स्टिट्यूट् आफ् नेवल आर्किटेक्ट्स् इत्यस्य वार्षिक उत्कृष्टजहाजप्रकाररूपेण चयनिताः
xinmin evening news संवाददाता ये वी संवाददाता हे बाओक्सिन् वू क्षियाओकाङ्ग
प्रतिवेदन/प्रतिक्रिया