समाचारं

सैन्यनिवृत्ताः कार्यकर्तारः "संभावितभर्तीभ्यः" सैन्यवृत्तिम् प्रकाशयन्ति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्कस्य अपराह्णे पन्युमण्डलस्य सेवानिवृत्तः सैन्यसंवर्गः एसोसिएट् प्रोफेसरः कुई "देशभक्तिभावनानां साझेदारी तथा नूतनसैन्ययात्रायाः आरम्भः" इति विषयेण शवनराष्ट्रीयरक्षाशिक्षास्थानम् आगत्य २८० "संभावितभर्तॄणां" सह अध्यापनं कृतवान् सेनायाः स्वप्नाः, रागाः च एतेन पाठेन देशस्य सेवायै सेनायाः सदस्यतायाः विश्वासः अधिकं सुदृढः अभवत् ।
६ सितम्बर् दिनाङ्कस्य अपराह्णे सहायकप्रोफेसरः कुई “संभावितभर्तीभ्यः” व्याख्यानानि दातुं शवानराष्ट्ररक्षाशिक्षास्थानम् आगतः ।
ब्रीफिंग्-समागमे एसोसिएट् प्रोफेसरः कुई स्वस्य सैन्य-इतिहासस्य कार्य-अनुभवस्य च संयोजनेन सम्भाव्य-भर्तीभ्यः स्वस्य सैन्यजीवनस्य विषये कथितवान्, तथा च "गृह-अभिलाष-परीक्षा", "जीवन-परीक्षा", "शैली, अनुशासनं च" इत्यत्र सम्यक् जीवनस्य पद्धतीनां विषये विस्तरेण उक्तवान् " तथा "दुःखं श्रान्तता च". , सैनिकानाम् कर्तव्यानि मिशनं च व्याख्यातवान्, सेनायाः गौरवपूर्णपरम्पराः, उत्तमशैल्याः च गभीरं अवगन्तुं साहाय्यं कृतवान्, सर्वेषां चिन्तनं सम्यक् कर्तुं मार्गदर्शनं कृतवान्, तथा च तेषां मध्ये सम्मिलितस्य "प्रथमपाठं" ज्ञातुं साहाय्यं कृतवान् सेना देशस्य सेवा च । पश्चात् सा १९११ तमे वर्षे क्रान्तिकाले, उत्तराभियानस्य, कृषिक्रान्तियुद्धस्य, जापानविरोधीयुद्धस्य, मुक्तियुद्धस्य च समये केषाञ्चन नायकानां शहीदानां च कृत्यानां विषये अपि स्नेहेन उक्तवती तथा च सा तत् आशां कृतवती भावी नवयुवकाः सेनायां सम्मिलितुं स्वप्रेरणाम् सम्यक् कुर्वन्ति स्म तथा च उत्तरदायित्वस्य अनुरूपं सैन्यसेवायाः पवित्रतां स्पष्टयन्ति स्म तथा च सैन्यसेवायां सम्मिलितुं अवसरं पोषयन्ति स्म।
भावी नवयुवकाः विशेषतया सावधानीपूर्वकं शृण्वन्ति स्म, तेषां दृष्टौ दृढतायाः विश्वासस्य च सह ते सर्वे व्यक्तवन्तः यत् ते स्वपितृणां विरासतां उत्तराधिकारं प्राप्नुयुः, रक्तजीनस्य उत्तराधिकारं प्राप्नुयुः, स्वस्य मूलआकांक्षां मिशनं च मनसि धारयिष्यन्ति, स्वस्य आदर्शान् विश्वासान् च सुदृढां करिष्यन्ति, अग्रे गमिष्यन्ति इति उत्तमं क्रान्तिकारी परम्परा, तथा च सेनायाः सुदृढीकरणस्य महान् यात्रायां सक्रियरूपेण भागं गृह्णन्ति।
ज्ञातं यत् पन्यु सैन्यनिवृत्तिस्वयंसेवीप्रचारदलः पन्युमण्डलस्य सेवानिवृत्तसैन्यकार्यकर्तृभिः निर्मितः अस्ति, ते नौसेना, सेना, वायुसेना, रॉकेटसेना इत्यादीनां विभिन्नसेवानां सैन्यविशेषज्ञाः प्राध्यापकाः च आसन् सेवानिवृत्तसैन्यकार्यकर्तृणां राजनैतिकलाभानां पूर्णं क्रीडां दातुं देशभक्तिं राष्ट्ररक्षाशिक्षां च कर्तुं व्यावसायिकलाभान् अनुभवितुं च। अग्रिमे चरणे पन्यु-जिल्ला-दिग्गज-कार्याणां ब्यूरो सेना-समुदाय-परिसर-योः प्रचार-क्रियाकलापं कर्तुं, "लाल-कथां" सम्यक् कथयितुं, "लाल-वाणीं" प्रसारयितुं, सशक्त-वैचारिकं च प्रदातुं सेवानिवृत्त-सैन्य-कार्यकर्तृणां आयोजनं निरन्तरं करिष्यति | गारण्टीं आध्यात्मिकसमर्थनं च सशक्तसैन्यप्रेरणायाः सांस्कृतिकसमर्थनस्य च स्वप्नस्य साकारीकरणे सहायकं भवति। (संवाददाता वांग यिशेङ्ग) २.
प्रतिवेदन/प्रतिक्रिया