समाचारं

स्क्रीन एक्सपोजर ! "रूसीसेना आक्रमणार्थं सु-३४ युद्धविमानानि प्रेषितवती" ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयेन एकः भिडियो प्रकाशितः यत् रूसीसेना कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सैन्य-लक्ष्येषु आक्रमणं कर्तुं सु-३४-युद्धविमानं प्रेषितवती ।

आरआईए नोवोस्टी इत्यादिभ्यः रूसीमाध्यमेभ्यः प्राप्तानां समाचारानुसारं रूसस्य रक्षामन्त्रालयेन ७ दिनाङ्के घोषितं यत् रूसीसेना कुर्स्क ओब्लास्ट् इत्यस्य सीमाक्षेत्रे युक्रेनदेशस्य सैन्यलक्ष्येषु आक्रमणं कर्तुं सु-३४ युद्धविमानं प्रेषितवती।

रूसस्य रक्षामन्त्रालयेन सु-३४ युद्धविमानानाम् एतत् कार्यं कुर्वतां भिडियो प्रकाशितम् । आरआईए नोवोस्टी इत्यनेन अपि उक्तं यत् लक्ष्यं नष्टम् इति पुष्टिं कृत्वा सूचनां प्राप्य रूसीविमानदलः सुरक्षिततया स्वअड्डं प्रति प्रत्यागतवान्।

रूसस्य रक्षामन्त्रालयेन ७ दिनाङ्के प्रकाशितस्य विडियोस्य स्क्रीनशॉट्

प्रेससमयपर्यन्तं युक्रेनदेशात् आधिकारिकप्रतिक्रिया न दृष्टा।

पूर्वं निवेदितम्

रूसः वदति यत् सः युक्रेनदेशस्य सैन्यविमानस्थानकं आहतवान्, युक्रेनदेशः वदति यत् सः रूसीसैनिकानाम् अग्रे गन्तुं निवारयति

रूसस्य रक्षामन्त्रालयेन ७ तमे स्थानीयसमये ज्ञापितं यत् गतदिने रूसीसैनिकाः डोनेट्स्कक्षेत्रे कालिनोवो-बस्तीं नियन्त्रणं कृतवन्तः। रूसीसैन्येन युक्रेनदेशस्य सैन्यविमानस्थानकानि, ड्रोन्-अङ्गाः, सामरिक-क्षेपणानि च निर्मायन्ते इति कारखान-सुविधाः, विदेशीयशस्त्रसञ्चयार्थं प्रयुक्तानि गोदामानि च आक्रमितानि रूसीवायुरक्षासेनाभिः ३० युक्रेनदेशस्य ड्रोन्-विमानाः पातिताः ।

प्रतिवेदने इदमपि उक्तं यत् गतदिने रूसीसेना कुर्स्क्-दिशि २८० युक्रेन-सैनिकाः मारितवन्तः, घातिताः च अभवन्, तथा च ३ युक्रेन-टङ्काः, १० बख्रिष्ट-वाहनानि, ९ तोप-खण्डाः, ९ वाहनानि, बहुशस्त्राणां इलेक्ट्रॉनिक-युद्ध-उपकरणं च नष्टवती उपकरणं च।

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ७ दिनाङ्के युद्धप्रतिवेदनं प्रकाशितं यत् तस्य दिवसस्य अपराह्णपर्यन्तं अग्रपङ्क्तिक्षेत्रेषु १०१ युद्धानि अभवन्, अद्यापि बहवः युद्धानि प्रचलन्ति इति

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की ७ दिनाङ्के टीवीकार्यक्रमे अवदत् यत् पोक्रोव्स्क्-नगरस्य दिशि अद्यापि स्थितिः कठिना अस्ति, परन्तु स्थितिः सुधरति। पूर्वं युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन साक्षात्कारे उक्तं यत् युक्रेनदेशस्य सेना रूसीसेनायाः पोक्रोव्स्क्-दिशि अग्रे गन्तुं सफलतया निवारितवती

स्रोतः : वैश्विकसंजाल/झाङ्ग जियाङ्गपिंग, सीसीटीवी समाचार ग्राहक

प्रतिवेदन/प्रतिक्रिया