समाचारं

वुहान तिआन्हे विमानस्थानकस्य तृतीय धावनमार्गस्य उड्डयनसत्यापनं सम्पन्नम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शि कियान

संवाददाता दु hongxia यांग haiying ली wei

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ८ दिनाङ्के ६:०० वादने चीनस्य नागरिकविमाननप्रशासनस्य c560 सत्यापनविमानं b-603s इति कोडनामकं विमानं वुहान तिआन्हे विमानस्थानकस्य तृतीयधावनमार्गे सुचारुतया अवतरत् इदं साधारणं विमानं न, परन्तु एतत् वुहान तिआन्हे विमानस्थानकस्य तृतीयस्य धावनमार्गस्य विमानसत्यापनस्य पूर्णसफलतां घोषयति, यत् अन्तर्राष्ट्रीयद्वारस्य निर्माणार्थं घरेलुकेन्द्रस्य च निर्माणार्थं परिश्रमं कुर्वन् अयं विमानस्थानकः अन्यत् प्रमुखं पदं स्वीकृतवान् इति चिह्नयति तस्य लक्ष्यं प्रति .

टैक्सी-व्यवस्थायाः कार्यानुष्ठानात् पूर्वं विमानसत्यापनं पूर्वापेक्षा अस्ति तृतीयः धावनमार्गस्य उड्डयनसत्यापनं १२ दिवसान् यावत् अभवत्, अपेक्षितापेक्षया २ दिवसपूर्वं सम्पन्नम् । सामग्रीयां द्विपक्षीययन्त्रस्य अवरोहणप्रणाली, नेविगेशनप्रकाशप्रणाली, आगमनप्रस्थानविमानप्रक्रिया च सन्ति । २७ अगस्ततः ८ सितम्बर् पर्यन्तं c560 निरीक्षणविमानं कठोर "शारीरिकपरीक्षक" इव आसीत्, नवनिर्मिततृतीयधावनमार्गस्य सर्वेषां सुविधानां उपकरणानां च व्यापकं "शारीरिकपरीक्षा" कर्तुं महत्त्वपूर्णं कार्यं स्कन्धे धारयति स्म प्रत्येकं आँकडा सत्यापनम् तथा प्रत्येकं संकेतपरिचयः सुनिश्चितं कर्तुं भवति यत् अस्य नूतनस्य धावनमार्गस्य सुरक्षा, सटीकता, विश्वसनीयता च नागरिकविमाननस्य उच्चतममानकानां अनुरूपं भवति, तथा च भविष्ये उड्डयनस्य उड्डयनस्य अवरोहणस्य च कृते "शून्य-त्रुटि" आकाशमार्गं प्रशस्तं भवति

मापनकार्यस्य सुचारु प्रगतिः सुनिश्चित्य तियानहे विमानस्थानकेन उड्डयनमापनस्य प्रारम्भिकपदे महत् महत्त्वं दत्तं तथा च विस्तृतविमानमापनसमर्थनयोजना निर्मितवती सर्वाणि यूनिट्-संस्थाः मिलित्वा विमानयोग्यतानिरीक्षणं सम्पन्नवन्तः विद्यालयस्य उड्डयनस्य समये जियाण्टौ कम्पनी चालकदलेन सह संचारं समन्वयं च सुदृढं कृतवती, आवश्यकतानुसारं गारण्टीकार्यं सख्तीपूर्वकं कार्यान्वितवान्, आविष्कृतानां समस्यानां कृते समये एव संवादं कृतवती समायोजनं च कृतवती, विमानस्थानकस्य संचालनं निरन्तरं भवति इति सुनिश्चित्य विद्यालयस्य विमानस्य निरन्तरं सत्यापनम् अकरोत् स्थिरं भवितुं विद्यालयस्य विमानकार्यं सुरक्षितं व्यवस्थितं च आसीत्।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया