समाचारं

स्टीफन् बिड्ल् - युक्रेनदेशं रूसस्य स्वदेशे दूरतः प्रहारं कर्तुं अनुमतिं दत्त्वा युद्धस्य स्थितिः परिवर्तयिष्यति वा ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/स्टीफन बिडल, अनुवादक/पर्यवेक्षक डॉट कॉम गुओ हान]।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे यदा रूसदेशेन युक्रेनदेशे पूर्णाक्रमणं कृतम् तदा आरभ्य अमेरिकादेशः कीव-देशाय सैन्यसहायताम् अयच्छत् । परन्तु एतत् साहाय्यं चिरकालात् प्रतिबन्धानां अधीनम् अस्ति, यत् आंशिकरूपेण प्रदत्तस्य उपकरणस्य प्रकारेण सह सम्बद्धम् अस्ति यथा, अमेरिकादेशः एकदा दीर्घदूरपर्यन्तं क्षेपणानां, युद्धविमानानां च सहायतां कर्तुं न अस्वीकृतवान् अन्यः भागः अमेरिकनशस्त्राणां उपयोगः कथं भवति इति विषयः अस्ति । युक्रेनदेशस्य रूसस्य गृहमोर्चायां प्रहारस्य क्षमतां सीमितुं वाशिङ्गटनेन अनेके उपायाः परिकल्पिताः, यतः एतादृशेन गहनेन आक्रमणेन अत्यधिकं व्याप्तिः भविष्यति इति आशङ्का।

एषा स्थितिः सर्वदा विवादास्पदः एव आसीत् । युक्रेनदेशस्य अधिकारिणः बहिः आलोचकाः च मन्यन्ते यत् बाइडेन् प्रशासनेन रूसस्य वर्धनस्य जोखिमं अतिशयोक्तिः कृता अस्ति तथा च कीवदेशः प्रमुखसैन्यक्षमताभ्यः अनावश्यकरूपेण वंचितः अस्ति। तत् मूल्याङ्कनं कर्तुं पूर्वं युक्रेनदेशे गहनप्रहारस्य सैन्यमूल्यं विचारयितुं महत्त्वपूर्णम् अस्ति-यदि अमेरिकादेशः प्रतिबन्धान् उत्थाप्य युक्रेनदेशाय आवश्यकानि दीर्घदूरप्रहारक्षमताम् अयच्छति तर्हि युद्धस्थितेः मूल्याङ्कनं कथं परिवर्तयिष्यति। तदा एव सैन्यलाभाः विग्रहस्य वर्धनस्य जोखिमस्य योग्याः सन्ति वा इति न्याययितुं शक्यते ।

कठोरसैन्यदृष्ट्या एतादृशाः प्रतिबन्धाः कदापि सकारात्मकाः न भवन्ति । युक्रेनदेशं रूसीक्षेत्रे गभीरं प्रहारं कर्तुं क्षमताम् अनुमतिं च दत्त्वा युक्रेनसेनायाः युद्धप्रभावशीलतां निश्चितरूपेण वर्धयिष्यति। किन्तु एषः भेदः निर्णायकः भवितुम् असम्भाव्यम् । क्रीडा-परिवर्तन-प्रभावं प्राप्तुं युक्रेन-देशेन दीर्घदूर-प्रहार-प्रहारानाम् संयोजनेन सह कठिन-समन्वयित-भू-परिचालन-आक्रमणस्य आवश्यकता वर्तते अन्यथा गभीरप्रहारं कर्तुं क्षमतया युक्रेनदेशः यत् अतिरिक्तं लाभं प्राप्नोति तत् युद्धस्य ज्वारं परिवर्तयितुं पर्याप्तं न भवेत् ।

युद्धक्षेत्रस्य आकारं दत्तवान् ?

विगतवर्षे वा युक्रेनदेशे प्रचलति संघर्षः क्षययुद्धं जातम् । उभयपक्षेण गभीराः, दुर्गयुक्ताः रक्षाः निर्मिताः येषां ऐतिहासिकदृष्ट्या उल्लङ्घनं कठिनं सिद्धम् अभवत् । अद्यापि आक्रमणकारिणां कृते भूमिग्रहणं सम्भवम् आसीत्, विशेषतः संख्यात्मकरूपेण श्रेष्ठस्य रूसीसेनायाः कृते, परन्तु अग्रिमः मन्दः आसीत्, जनशक्तिः, उपकरणानि च महतीं व्ययेन च आसीत् रूसी रक्षारेखां भङ्गयितुं युक्रेनदेशस्य वर्तमानस्थानयुद्धं चलयुद्धविधाने परिणतुं सैन्यक्षमतासु मामूलीसुधारात् बहु अधिकं आवश्यकम्, यतः केवलं चलयुद्धे एव सेना शीघ्रं, सस्तीव्ययेन च बृहत्रूपेण कर्तुं शक्नोति scale भूमिं कब्जतु।

रूसस्य कुर्स्क-प्रदेशे युक्रेन-सेनायाः अद्यतन-आक्रमणेन युद्धस्य ज्वारस्य परिवर्तनं कियत् कठिनं इति दर्शयति । युक्रेन-सेना रूसीसेनायाः मोर्चायां अतीव दुर्बलतया रक्षिते खण्डे आक्रमणं कृतवती, येन युक्रेन-सेना शीघ्रमेव भूमिं प्राप्तुं शक्नोति स्म परन्तु रूसी-सुदृढीकरणस्य आगमनेन युक्रेन-सेनायाः अग्रिमः मन्दः अभवत्, अतः कोऽपि प्रमुखः भङ्गः भविष्यति इति असम्भाव्यम् इति भासते। रूसीक्षेत्रे मध्यमकब्जेन युक्रेनस्य वार्ताकारस्य स्थितिः सुदृढा भवति, डोन्बास्-क्षेत्रे दबावः न्यूनीकरोति, रूससर्वकारस्य राजनैतिकप्रतिष्ठा वा दुर्बलः भवितुम् अर्हति, परन्तु सैन्यमुद्रायां पर्याप्तरूपेण परिवर्तनं कर्तुं न शक्यते

सिद्धान्ततः युक्रेनस्य गहनप्रहारक्षमता वर्धिता युद्धस्य मार्गं अनेकधा परिवर्तयितुं शक्नोति । कीवः दूरस्थेषु रसद-आज्ञा-लक्ष्येषु, रूसस्य नौसैनिक-वायु-अड्डेषु, सेना-मञ्चन-क्षेत्रेषु, सैन्य-कारखानेषु वा सहायक-अन्तर्निर्मित-अन्तर्गत-संरचनासु, नागरिक-ऊर्जा-उद्योगेषु, क्रेमलिन्-आदिषु राजनैतिककेन्द्रेषु च प्रहारं कर्तुं समर्थः भविष्यति एतेषु लक्ष्येषु आक्रमणं वा आक्रमणस्य धमकी वा रूसीसैन्यस्य आक्रामकदक्षतां न्यूनीकरिष्यति, तस्य रक्षात्मकक्षमता दुर्बलं करिष्यति, सैन्यकार्यक्रमस्य दीर्घकालीनस्थायित्वं प्रभावितं करिष्यति, रूसस्य राजनैतिकनेतृत्वस्य युद्धस्य व्ययः च वर्धते

परन्तु एते प्रभावाः कियत् विशालाः इति प्रश्नस्य कारणानि सन्ति । प्रथमं गभीरप्रहारं सक्षमं कुर्वन्ति शस्त्रव्यवस्थाः महत् मूल्यं ददति । सस्तेषु ड्रोन्-यानानि दूरस्थलक्ष्यं प्राप्तुं शतशः किलोमीटर्-पर्यन्तं उड्डीयन्ते, तस्य स्थाने एतादृशानां क्षमतानां कृते बृहत्तराणि, उन्नतानि, महत्तराणि च शस्त्राणि आवश्यकानि भवन्ति युक्रेनदेशाय अमेरिकीसैन्यसहायतायां कठोरव्ययसीमाः सन्ति, तथा च एतादृशानि शस्त्रव्यवस्थानि प्रदातुं अन्यप्रकारस्य शस्त्रस्य वित्तपोषणं अनिवार्यतया कटितम् भविष्यति यथा, केवलं ३६ अमेरिकीनिर्मितानि एफ-१६ युद्धविमानानि युक्रेनदेशाय अद्यतनं ६० अरब अमेरिकीडॉलर् सैन्यसाहाय्यस्य ५% (३ अरब अमेरिकीडॉलर्) उपभोगं करिष्यन्ति ।

महत् शस्त्रव्यवस्थाः तेषां व्ययस्य योग्याः भवितुम् अर्हन्ति यदि तेषां परिणामः असमानुपातिकः भवति । परन्तु दीर्घदूरपर्यन्तं लक्ष्यं आक्रमणं कर्तुं सटीकमार्गदर्शनक्षमतानां आवश्यकता भवति-एषा प्रौद्योगिकी या जामस्य अत्यन्तं प्रवणः भवति । यदा एकः पक्षः युद्धे नूतनान् क्षमतान् प्रविशति तदा अन्यः पक्षः शीघ्रं प्रतिक्रियां दास्यति, यथा तान्त्रिकप्रतिकारं कृत्वा युद्धनियोजनानां समायोजनं च यथा, यदा युक्रेन-सेना प्रारम्भे हैमास्-क्षेपणानि, एक्स्कैलिबर्-निर्देशित-तोप-गोलानि इत्यादीनां महत्-सटीक-निर्देशित-शस्त्राणां प्रयोगं कृतवती तदा ते अतीव प्रभाविणः आसन् परन्तु यथा यथा रूसीसैन्यं क्रमेण अनुकूलतां प्राप्नोति स्म तथा तथा एतेषां शस्त्राणां प्रभावः केवलं कतिपयेषु सप्ताहेषु एव नष्टः अभवत् ।

अल्पं खिडकीकालं गृहीत्वा एव गभीराः प्रहाराः वास्तविकं भूमिकां निर्वहन्ति । युक्रेन-सेनायाः रूसी-रक्षा-रेखां भङ्गयितुं भू-सैनिकैः चल-आक्रमणैः सह मिलित्वा एतस्याः नूतन-क्षमतायाः बृहत्-परिमाणेन एकदा एव उपयोगः करणीयः भविष्यति |. अमेरिकीसैन्यसिद्धान्तानुसारं गभीराः प्रहाराः शत्रुस्य मुख्यमोर्चातः समर्थनं अस्थायीरूपेण कटयित्वा "युद्धक्षेत्रस्य आकारं ददति", तस्मात् शत्रुस्य पुनः प्राप्तेः प्रतिहत्यायाः च पूर्वं अस्य मोर्चाविरुद्धं स्थलीयवायुसेनाः एकाग्रीकरणस्य अवसराः सृज्यन्ते

एतत् सर्वं करणं सुलभं कार्यं नास्ति। २०२३ तमे वर्षे ग्रीष्मकालीन-आक्रमणे युक्रेन-सेना निर्णायकं सफलतां प्राप्तुं आवश्यकं बृहत्-प्रमाणेन समन्वित-आक्रमणानां कृते किमपि क्षमतां न प्रदर्शितवती दीर्घदूरपर्यन्तं प्रहारशस्त्राणि केवलं अस्य समन्वयस्य जटिलतां वर्धयन्ति ।

२०२३ तमे वर्षे युक्रेनदेशस्य नेतारः मन्यन्ते यत् आधुनिकड्रोन्-आर्टिलरी-इत्यनेन सुसज्जितस्य सेनायाः विरुद्धं बृहत्-परिमाणेन समन्विताः कार्याणि असम्भवाः सन्ति । अनेके अमेरिकनसैन्यपदाधिकारिणः मन्यन्ते यत् समस्या युक्रेनदेशस्य सैनिकानाम् अपर्याप्तप्रशिक्षणे एव अस्ति । परन्तु सर्वथा, इदानीं युक्रेन-सैन्येन क्रियमाणं बृहत्-परिमाणं, गहन-प्रहारं, निकट-गतिशीलं च गतिशीलं आक्रमणं वर्षे वर्षे आक्रमणस्य सरलतरसंस्करणात् अधिकं प्राप्तुं शक्यते इति चिन्तयितुं कारणं नास्ति पूर्व। परन्तु यदि एतादृशः आक्रमणः न प्रवर्तते तर्हि महत् दीर्घदूरपर्यन्तं प्रहारशस्त्रप्रणालीनां सीमितप्रयोगः अमेरिकीसैन्यसहायताबजटस्य बृहत् भागं उपभोजयिष्यति, यस्य परिणामः अस्ति यत् एतेन युक्रेनस्य रूसीजनानाम् उपरि क्षतिं जनयितुं क्षमता केवलं किञ्चित् वर्धिता भविष्यति स्थितियुद्धे सेना।

सामरिक बमविस्फोटः ?

आक्रमणार्थं भूसैनिकैः सह सहकार्यं करणं न एकमात्रं मार्गं यत् गहनप्रहारैः युद्धस्य स्थितिः परिवर्तयितुं शक्यते । युक्रेनदेशः एतासां क्षमतां रूसीसैन्यबलानाम् उपरि प्रत्यक्षतया आक्रमणं कर्तुं न अपितु युद्धप्रयासस्य समर्थनं कुर्वन्तं रूसी-उद्योगं लक्ष्यं कर्तुं शक्नोति, यथा टङ्क-गोलाबारूद-कारखानानि, शोधनालयाः, विद्युत्-स्थानकानि, अन्ये ऊर्जा-अन्तर्निर्मितानि वा राजनैतिककेन्द्राणि च युद्धस्य स्थापनार्थं रूसस्य क्षमता वा इच्छा वा दुर्बलीकरणं लक्ष्यम् अस्ति ।

परन्तु एतादृशानां प्रहारानाम् प्रभावशीलतायाः ऐतिहासिकः अभिलेखः आशाजनकः नास्ति । द्वितीयविश्वयुद्धकाले मित्रराष्ट्रैः जर्मनी-जापान-देशयोः नगराणि औद्योगिककेन्द्राणि च विशालबम-प्रहार-अभियानेन नष्टानि । कोरियायुद्धे वियतनामयुद्धे च अमेरिकीसैन्येन द्वयोः देशयोः नगरेषु, आधारभूतसंरचनेषु च बहुवारं वायुप्रहाराः कृताः । एते वायुप्रहाराः परपक्षस्य संकल्पं कदापि न कम्पयन्ति स्म । हिरोशिमा-नागासाकी-नगरयोः पातिताः परमाणुबम्बाः १९४५ तमे वर्षे जापानस्य आत्मसमर्पणस्य निर्णायकं कारकं स्यात्, परन्तु अद्यत्वे कोऽपि रूसीनगरेषु परमाणुप्रहारस्य सूचनं न करिष्यति

अद्यतनतराणि लघुतरसटीकबमप्रहार-अभियानानि उत्तमाः न अभवन् । अमेरिकादेशः तस्य मित्रराष्ट्रैः सह १९९१ तमे वर्षे २००३ तमे वर्षे इराक्-देशे, १९९९ तमे वर्षे सर्बिया-देशे, २००१ तमे वर्षे अफगानिस्तान-देशे, २०११ तमे वर्षे लीबिया-देशे च एतादृशाः कार्याणि कृतवन्तः । इरान्-इराक्-युद्धकाले इरान्-इराक्-देशयोः परस्परं नगरेषु आक्रमणं कृतम् । २०२२ तमे वर्षे २०२३ तमे वर्षे च शिशिरे रूसीसेना युक्रेनदेशस्य नगरेषु ऊर्जासंरचनायाः च सामरिकबमविस्फोटं कृतवती । उपर्युक्तानां कर्मणाम् परिणामः असन्तोषजनकः भवति। यदि किमपि तर्हि युक्रेनदेशस्य ऊर्जासुविधासु रूसीसैन्यस्य आक्रमणेन युक्रेनदेशस्य युद्धस्य इच्छा सुदृढा अभवत्। अफगानिस्तान-इराक्-लीबिया-देशेषु अपि सामरिकबम्ब-प्रहारः विरोधिभ्यः रियायतं दातुं बाध्यं कर्तुं असफलः अभवत् ।

यदा वायुसञ्चालनं भूगतकार्यक्रमैः सह संयोजितं भवति तदा एव पाश्चात्त्यराष्ट्राणि स्वयुद्धलक्ष्याणि प्राप्तुं शक्नुवन्ति । इराक्-देशः इराणस्य नगरेषु रासायनिकशस्त्रैः आक्रमणं कर्तुं धमकीम् अयच्छत्, अतः इरान् १९८८ तमे वर्षे u.n.-दलालीयां युद्धविरामं स्वीकृतवान् । परन्तु रूसविरुद्धं रासायनिकयुद्धं इदानीं विकल्पः नास्ति। १९९९ तमे वर्षे सर्बियादेशस्य स्थितिः अधिका जटिला आसीत् । मासान् यावत् नाटो-वायु-आक्रमणानां अनन्तरं सर्बिया-देशस्य नेता स्लोबोडान् मिलोसेविच् नाटो-सङ्घस्य अधिकांश-माङ्गल्याः सहमतिम् अददात्, परन्तु सर्बिया-देशस्य अर्थव्यवस्थां ध्वस्तं कृतवन्तः वर्षाणां प्रतिबन्धानां च बम-प्रहारस्य प्रभावं पृथक् कर्तुं कठिनम् आसीत् । विगतदशकानाम् इतिहासं दृष्ट्वा युक्रेनदेशः विनयशीलेन वायुअभियानेन रूसस्य युद्धस्य इच्छां नाशयितुं शक्नोति इति विश्वासस्य अल्पं कारणं वर्तते

केचन विश्लेषकाः मन्यन्ते यत् सामरिकबम्बप्रहारः शत्रुस्य ध्यानं स्थलयुद्धात् वायुरक्षां प्रति स्थानान्तरयितुं बाध्यं कर्तुं, अथवा शत्रुस्य सैन्य औद्योगिकक्षमतां नाशयितुं, तस्मात् युद्धक्षेत्रे नियोक्तुं शक्यते सैन्यशक्तिं दुर्बलं कर्तुं वा सर्वाधिकं प्रभावी भवति परन्तु कस्यापि एकस्य लक्ष्यस्य प्राप्त्यर्थं यत् विमानप्रहारस्य परिमाणं आवश्यकं तत् महत् आव्हानं वर्तते । द्वितीयविश्वयुद्धकाले मित्रराष्ट्रैः ७१०,००० तः अधिकानि विमानप्रस्थानानि प्रेषितानि, सार्धत्रिषु वर्षेषु जर्मनीदेशे २० लक्षटनाधिकानि बम्बानि च पातितानि-किन्तु १९४२ तमस्य वर्षस्य जनवरीतः १९४४ तमे वर्षे जुलैमासपर्यन्तं जर्मनीदेशस्य सैन्यस्य उत्पादनक्षमता अद्यापि वृद्धिः निर्वाहिता आसीत् युद्धस्य अन्तिमेषु मासेषु एव यदा लुफ्तवाफे-नौकायाः ​​मूलतः विनाशः अभवत् तदा एव एतत् विशालं वायु-अभियानं जर्मनी-देशस्य भू-सैनिकानाम् अप्रभावीम् अकरोत्

आधुनिकप्रौद्योगिक्याः योजनेन अपि अद्यत्वे कोऽपि व्यवहार्यः पाश्चात्यसैन्यसहायतापरियोजना नास्ति यत् युक्रेनदेशेन तस्य वर्षस्य तुल्यपरिमाणेन वायुअभियानस्य आरम्भे साहाय्यं कर्तुं शक्नोति। एतादृशप्रमाणस्य वायुप्रहारः प्राप्तुं शक्यते चेदपि रूसदेशः बहिः शस्त्राणि उपकरणानि च प्राप्तुं शक्नोति, युक्रेनदेशः च तेषु शस्त्रसहायतामार्गेषु किमपि कर्तुं असमर्थः अस्ति

जोखिममूल्यांकनम्

व्यापकः गहनः प्रहारः युक्रेनदेशस्य अवश्यमेव साहाय्यं करिष्यति। यथा, रूसदेशे कारखानानां वा आधारभूतसंरचनानां वा नाशः युक्रेन-सेनायाः मनोबलं वर्धयितुं शक्नोति, यथा १९४२ तमे वर्षे लघुतर-टोक्यो-आक्रमणेन द्वितीयविश्वयुद्धे अमेरिका-देशस्य मनोबलं वर्धितम् परन्तु अद्यत्वे तदा इव एषा क्षमता वास्तविकसैन्यस्थितौ परिवर्तनं कर्तुं असम्भाव्यम् ।

एतत् मनसि कृत्वा कीवस्य भागिनः इदानीं स्वयमेव पृच्छितव्याः यत् युक्रेनदेशाय दीर्घदूरपर्यन्तं प्रहारक्षमतानां सीमितपरिधिं प्रदातुं द्वन्द्वस्य वर्धनस्य जोखिमस्य योग्यं वा इति। उत्तरं द्वन्द्वस्य वर्धनस्य सम्भावनायाः मूल्याङ्कनस्य उपरि निर्भरं भविष्यति तथा च पाश्चात्यसर्वकाराणां जनसमूहस्य च एतादृशानां जोखिमानां सहिष्णुतायाः उपरि निर्भरं भविष्यति। उत्तरम् अन्ते मूल्यनिर्णयः अस्ति : सैन्यविश्लेषणमेव रेखा कुत्र आकर्षितव्या इति निर्धारयितुं न शक्नोति । सैन्यविश्लेषणं यत् कर्तुं शक्नोति तत् युद्धक्षेत्रे नीतेः परिणामस्य पूर्वानुमानं करणीयम् । यदि पश्चिमदेशः युक्रेनदेशे गहनप्रहारं कर्तुं स्वस्य क्षमतायाः प्रतिबन्धान् उत्थापयति तर्हि परिणामैः युद्धस्य मार्गं निर्णायकरूपेण परिवर्तनं कर्तुं न शक्यते।

(मूलपाठः अमेरिकी "विदेशकार्याणां" जालपुटे प्रकाशितः, मूलशीर्षकं: युक्रेनस्य गहनप्रहारः रूसदेशे। युक्रेनस्य गहनप्रहारः रूसदेशे मिथ्याप्रतिज्ञा।)

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।