समाचारं

अमेरिकी मीडिया : मॉडल 3 अद्यापि अग्रणी अस्ति, xiaomi su7 ji krypton 007 इत्यस्मात् अग्रे अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कारपरीक्षणमेव अत्यन्तं व्यक्तिपरकं भवति, यतः भिन्न-भिन्न-जनानाम् वाहनानां विषये सर्वथा भिन्नाः भावनाः आवश्यकताः च भवन्ति । अधुना चीनीयग्राहकाः रेफ्रिजरेटर्, कलरटीवी, सोफा, स्मार्टड्राइविंग् च अतीव रोचन्ते । परन्तु यूरोपीयाः अद्यापि चेसिस्, हैंडलिंग् इत्येतयोः विषये आकृष्टाः भवेयुः । वृद्धाः जनाः आरामस्य अनुसरणं कुर्वन्ति, कनिष्ठाः जनाः क्रीडां रोचन्ते । अतः एकमेव वाहनम् अस्ति चेदपि भिन्नाः जनाः तस्य परीक्षणकाले भिन्नानि निष्कर्षाणि प्राप्तुं शक्नुवन्ति ।

अधुना एव अमेरिकन-वाहन-माध्यमेन मोटर-ट्रेण्ड्-इत्यनेन चीन-देशस्य कार-विज्ञ-विशेषज्ञैः सह सहकार्यं कृत्वा टेस्ला-मॉडेल् ३ चतुःचक्र-चालन-दीर्घ-परिधिस्य उपयोगेन फोक्सवैगन-id7, nio et5, jikrypton 007, xiaomi su7 max-इत्येतयोः तुलनां परीक्षणं च कृतम् परीक्षणस्य परिणामाः बहुसंख्यकं जनान् न प्रत्यययितुं शक्नुवन्ति, परन्तु अमेरिकनजनानाम् कारचयनस्य मनोवृत्तिः अपि दर्शयितुं शक्नोति!

अस्मिन् तुलनापरीक्षायां प्रथमं स्थानं टेस्ला मॉडल् ३ इत्यस्मै दत्तम्, यतः मूल्याङ्कनस्य आयामाः बहुपक्षीयाः सन्ति, मूल्यं, फैशनं, प्रदर्शनं, प्रौद्योगिकी, आरामः, वाहनचालनसुखं च सन्तुलितं कुर्वन्ति अद्यापि विद्युत्कारविपण्यस्य शीर्षस्थाने मॉडल् ३ इति विश्वासः अस्ति अवश्यं, अमेरिकीवाहनमाध्यमाः तुलनायां स्वकीयानि उत्पादनानि प्राधान्येन पश्यन्ति इति अवगम्यते अन्ये उत्पादाः कथं नष्टाः अभवन् इति विषयः, तेषां किं वक्तव्यम् इति पश्यामः!

द्वितीयं स्थानं xiaomi su7 इति अमेरिकनवाहनमाध्यमम् motor trend इत्यस्य मतं यत् अस्य आन्तरिकं उत्तमम् अस्ति तथा च चालयितुं मजेयम् अस्ति। परन्तु स्वरूपे अनुकरणस्य स्पष्टलेशाः सन्ति, ब्रेक-अतितापस्य प्रवृत्तिः भवति तथा च ब्रेक-बलं अपर्याप्तं भवति, सुगति-भावः दुर्बलः भवति, हार्डवेयर-सॉफ्टवेयर-योः अद्यापि किञ्चित् सुधारस्य वा सुधारस्य वा आवश्यकता वर्तते अमेरिकी-माध्यमेषु ब्राण्ड्-सामानं नास्ति, नूतन-विद्युत्-कम्पनीयाः प्रथमं उत्पादं दुष्टम् इति पूर्व-धारणा च नास्ति इति भाति । तथा च तस्य रूपानुकरणस्य अधिका सहिष्णुता अस्ति यदि चीनीयमाध्यमानां मूल्याङ्कनं भवति तर्हि su7 डिजाइन मौलिकतायाः दृष्ट्या बृहत्तरं स्कोरं नष्टं करिष्यति इति विचार्यते।

तृतीयस्थानं जी क्रिप्टन् ००७ इत्यस्मै प्राप्तम् ।बाह्यस्य डिजाइनः अतीव फैशनयुक्तः अस्ति, आन्तरिकः अत्यन्तं उत्तमः अस्ति, इन्फोटेन्मेण्ट्-प्रणाली च विचारणीयरूपेण डिजाइनं कृतम् अस्ति परन्तु सुगतिचक्रस्य मार्गस्य अनुभूतिप्रतिक्रियायाः अभावः अस्ति तथा च ब्रेकः दुर्बलः अस्ति । यतः geely group इति कम्पनी अमेरिकादेशे evs विक्रयति । अतः अमेरिकादेशे जीली इत्यस्य प्रतिष्ठा तुल्यकालिकरूपेण अधिका अस्ति । परन्तु यदि चीनीयमाध्यमसमीक्षा अस्ति तर्हि अन्यत् परिणामं भवितुम् अर्हति जिक्रिप्टन 007 वैश्विकईएसए मञ्चस्य उपयोगं करोति, यस्य परीक्षणं विपणेन कृतम् अस्ति the car-machine system is also very easy to use favorability, it is su7 इत्यस्मात् दुष्टतरं न।

चतुर्थं स्थानम् : वेइलाई ईटी5. अप्रत्याशितरूपेण एनआईओ, यः अत्यन्तं महत्त्वपूर्णः अस्ति, सः चतुर्थस्थानं प्राप्तवान् सम्पादकः नोमी, एनआईओ इत्यस्य बैटरी-अदला-बदली, सीधा-रेखा-त्वरणं च प्रशंसितवान्, परन्तु तस्य मूल्यं बहु अधिकं इति चिन्तितवान्, तस्य गतिशीलं प्रदर्शनं च दुर्बलम् अस्ति यदि चीनीयमाध्यमेन परीक्षितं भवति तर्हि et5 इत्यस्य स्कोरः अतीव उच्चः भविष्यति, यतः et5 अतीव मौलिकः अस्ति तथा च सेवायाः बैटरीप्रतिस्थापनस्य च दृष्ट्या सर्वोत्तमेषु अन्यतमः अस्ति कदाचित् अमेरिकनजनाः बैटरी-अदला-बदली सर्वथा न अवगच्छन्ति केवलं मॉडलस्य दृष्ट्या et5 खलु सस्तो नास्ति ।

पञ्चमस्थानं : फोक्सवैगन id7. अन्तिमस्थाने स्थापितं, यत् सम्माननीयं, अयं कारः विशालः, सुनिर्मितः, सुखदः चालन-अनुभवः च अस्ति, परन्तु एकः एव मोटरः अस्ति इति कारणतः तस्य शक्तिः नास्ति अपि च, सॉफ्टवेयर-प्रणाल्याः समस्याः सन्ति किन्तु एतत् पारम्परिकं ब्राण्ड् अस्ति, कार-यन्त्रयोः च सर्वदा दोषाः एव आसन् । स्टाइलिंग् डिजाईन् इत्यत्र अपि किमपि नवीनं नास्ति!

अमेरिकनवाहनमाध्यमानां मोटर ट्रेण्ड् इत्यस्य मतं यत् एतेषां चीनीयविद्युत्वाहनानां मुख्यतया सॉफ्टवेयर-कृत्रिमबुद्धिः च अस्ति, परन्तु पाश्चात्य-उपयोक्तारः वाहनस्य गतिशील-प्रदर्शने अधिकं ध्यानं ददति, एषः चीनीय-ब्राण्ड्-समूहानां दोषः अस्ति, बैटरी-अदला-बदली-प्रतिरूपः च व्यापकरूपेण न भवितुम् अर्हति पाश्चात्यदेशेषु प्रयुक्ताः प्रचारः, एते चीनीयब्राण्ड्-ट्राम् एकं आलापं उत्पादं कर्तुं शक्नुवन्ति। तदतिरिक्तं पाश्चात्त्यदेशाः सामान्यतया चीनीयविद्युत्वाहनानां उपरि उच्चशुल्कं आरोपयन्ति । अतः चीनदेशस्य विद्युत्काराः अधुना अधिकतया चीनदेशे एव विक्रेतुं शक्यन्ते ।