समाचारं

चीनीयविपण्ये विक्रयः न्यूनः जातः इति कारणेन फोक्सवैगेन्-कम्पनी स्वस्य जर्मन-कारखानं बन्दं कृतवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशस्य फोक्सवैगन-कम्पनी कारखानानां बन्दीकरणस्य विषये विचारं करिष्यति। कारणं परिचालनकठिनता अस्ति तथा च एषः व्ययस्य न्यूनीकरणस्य उपायः अस्ति। परन्तु १९३७ तमे वर्षे कम्पनीयाः स्थापनायाः अनन्तरं प्रथमवारं फोक्सवैगनेन पुनः परिनियोजनं वा स्थानान्तरणं वा न कृत्वा कारखानं "बन्दं" कृतम् ।

सीएनबीसी, रायटर्स् इत्यादीनां प्रमुखविदेशीयमाध्यमानां समाचारानुसारं फोक्सवैगनसमूहस्य मुख्यकार्यकारी (c1eo) ओलिवर रमेयः एकं वक्तव्यं प्रकाशितवान् यत् "यूरोपीयवाहनउद्योगः अतीव कठिने गम्भीरे च स्थितिः अस्ति। आर्थिकवातावरणं अधिकं कठिनं जातम्, नूतनं च प्रतियोगिनः उद्भूताः सन्ति यूरोपीयविपण्ये प्रविशन्ति” इति सः अपि बोधयति स्म यत् “विशेषतः जर्मनीदेशः प्रतिस्पर्धायाः दृष्ट्या पश्चात्तापं करोति, अधुना निर्णायकं उपायं कर्तव्यम्” इति

फोक्सवैगन इत्यनेन उक्तं यत् - "कम्पनीयाः ब्राण्ड्-समूहेषु व्यापकं संरचनात्मकं समायोजनं भविष्यति" इति अपि उक्तवान् यत् जर्मनी-देशस्य कारखानानां बन्दीकरणं न निराकर्तुं शक्नोति ये वाहनानां, भागानां च उत्पादनं कुर्वन्ति सः अपि अवदत् यत् - "अल्पकालीनप्रतिस्पर्धां सुदृढां कर्तुं संरचनात्मकसमायोजनस्य तत्काल आवश्यकता वर्तते यत् सर्वेषां जनशक्तिनां रोजगारस्य स्थितिं गारण्टीकृत्य रोजगारस्थिरीकरणसम्झौता २०२९ तमे वर्षे समाप्तः भविष्यति। एषः सम्झौताः यत् फोक्सवैगन-कम्पनी १९९४ तमे वर्षात् निर्वाहयति ।

बन्दीकरणाय चयनितः कारखानः जर्मनीदेशे वर्तमानकाले फोक्सवैगन-संस्थायाः संचालितषु षट्-कारखानेषु न्यूनातिन्यूनम् अन्यतमः अस्ति, तथा च सः ओस्नाब्रुक्, लोअर-सैक्सोनी-नगरस्य, ड्रेस्डेन्-नगरस्य, सैक्सोनी-देशस्य च कारखानेषु अन्यतमः भवितुम् अर्हति अपि च, तेषु नीडरसाक्सेन्-संयंत्रस्य परिसमापनस्य विषयः भविष्यति इति सम्भावना सम्प्रति अधिका अस्ति यतोहि द्वितीयः बृहत्तमः भागधारकः अद्यतने एव निर्दिष्टः अस्ति

विद्युत्वाहनेषु परिवर्तनस्य कारणेन एव फोक्सवैगनं संरचनात्मकपरिवर्तनं कुर्वन् अस्ति । २०२६ तमे वर्षे कम्पनीयाः प्रायः १० अरब यूरो-रूप्यकाणां रक्षणं करणीयम्, परन्तु एतत् विद्यमान-संयंत्राणां कृते अस्ति । समस्या अस्ति यत् चीनीयविपण्ये फोक्सवैगनस्य विक्रयः अप्रत्याशितः आसीत्, अन्ततः पुनर्गठनं च कृतवान् । अन्यत् समस्या अस्ति यत् जर्मनीदेशे फोक्सवैगेन्-कम्पनीयाः २९५,००० यावत् कर्मचारीः सन्ति, ते श्रमिकसङ्घस्य प्रतिरोधं सहितुं न शक्नुवन्ति । अन्येषु देशेषु विपरीतम्, फोक्सवैगनस्य श्रमिकसङ्घस्य बहुमतं पर्यवेक्षकसमित्याम् अस्ति यस्य अधिकारः प्रबन्धनस्य नियुक्तेः अधिकारः अस्ति ।

फोक्सवैगनस्य मुख्यकार्यकारी थॉमस शेफरः अद्यैव एकस्मिन् साक्षात्कारे तात्कालिकतायाः भावः प्रकटितवान् सः अवदत् यत् "केवलं व्ययस्य न्यूनीकरणेन समस्यायाः समाधानं न भवति। ब्राण्ड्-संस्थाभिः पुनर्गठनं करणीयम्, संभावनाः च अन्वेष्टव्याः। एतत् अपि प्रकाशयति यत् byd इत्यादिभिः चीनीयविद्युत्वाहननिर्मातृभिः वर्तमानस्य आक्रमणस्य वस्तुतः उत्तमं प्रतिक्रिया नास्ति। वस्तुतः अस्मिन् वर्षे फोक्सवैगनसमूहस्य परिचालनलाभमार्जिनं वर्षे वर्षे ११.४% न्यूनीकृतम् ।

२०२४ तमे वर्षे प्रवेशं कृत्वा चीनदेशस्य विपण्यां फोक्सवैगन-कम्पनी महतीनां आव्हानानां सामनां करिष्यति । वर्षस्य प्रथमार्धस्य विक्रयदत्तांशैः ज्ञातं यत् फोक्सवैगनेन केवलं १२.६६६ मिलियनं वाहनानि विक्रीताः, तस्य विपण्यभागः १२% यावत् स्खलितः, यदा तु byd प्रथमवारं १.६०७१ मिलियनवाहनैः सह सूचीयां शीर्षस्थाने अभवत्, येन घरेलुविक्रयविजेता अभवत् एतेन परिवर्तनेन एकस्य युगस्य समाप्तिः अभवत्, तस्मात् फोक्सवैगेन्-कम्पनीयाः दीर्घकालं यावत् धारितं वर्चस्वं त्यक्तव्यम् आसीत् ।

एतत् परिणामं न केवलं byd इत्यस्य स्वस्य सामर्थ्यस्य प्रतिबिम्बं, अपितु चीनस्य स्वतन्त्रब्राण्ड्-उत्थानस्य महत्त्वपूर्णं प्रतीकम् अपि अस्ति । घरेलुकाराः केवलं निम्नस्तरीय-उत्पादानाम् पर्यायाः न सन्ति ते स्वस्य उच्चतर-लाभ-प्रदर्शनेन, तकनीकी-सामग्रीभिः च उपभोक्तृणां अनुग्रहं प्राप्नुवन्ति ।

फोक्सवैगनस्य कृते अस्य अपूर्वस्य आव्हानस्य निवारणं कथं करणीयम् इति तस्य भविष्यस्य विकासस्य कुञ्जी भविष्यति । यथा यथा नवीन ऊर्जावाहनविपण्यं निरन्तरं वर्धते तथा च उपभोक्तारः नूतनानां प्रौद्योगिकीनां आग्रहं कुर्वन्ति तथा च फोक्सवैगनस्य चीनीयविपण्ये स्वस्य सामरिकस्थानस्य पुनः परीक्षणस्य आवश्यकता वर्तते।