समाचारं

"कोरियाई ट्रेण्ड् 1338" हुण्डाई ioniq 5 xrt इत्यस्य अनुकूलितसंस्करणं प्रक्षेपयति, यत् ऑफ-रोड् गन्तुं टो च कर्तुं शक्नोति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र अन्तर्जालस्य सर्वाधिकव्यावसायिकः आधिकारिकः च कोरियाईकारः कोरियनकारविपणनश्रृङ्खला "कोरियादेशस्य कारप्रवृत्तयः" अंकः १३३८ अस्ति ।

हुण्डाई मोटरस्य सर्वाधिकविक्रयितस्य इलेक्ट्रिककारस्य ioniq 5 इत्यस्य रेट्रो-स्टाइलिश-डिजाइनस्य, उत्तम-ड्राइविंग्-रेन्जस्य, मृदु-ड्राइविंग्-प्रदर्शनस्य च बहु प्रशंसा भवति २०२५ तमे वर्षे ioniq 5 इत्यनेन उत्तर अमेरिकायां उन्नतसंस्करणं xrt इति प्रारब्धम् अस्ति! अस्मिन् nacs चार्जिंग् पोर्ट् अपि अस्ति यत् टेस्ला चार्जिंग् पाइल्स् इत्यस्य उपयोगं कर्तुं शक्नोति ।

ioniq 5xrt उच्च-प्रदर्शन-ट्रिम्-पैनल ioniq 5n इत्यस्य अनुसरणं कृत्वा द्वितीयं नवीनं व्यक्तिगतं संस्करणम् अस्ति । हुण्डाई xrt मॉडल् इत्यत्र प्रायः २.३ सेन्टिमीटर् (०.९ इञ्च्) यावत् निलम्बन-उत्थापनस्य, स्वतन्त्रस्य निलम्बन-समायोजनस्य च उपयोगं करोति । अधिकानि ऑफ-रोड्-अनुकूलानि टायराः १८-इञ्च्-चक्रेषु स्थापितानि सन्ति । तलस्य उपरि बैटरी वह्यमाणस्य कारणेन अतिरिक्तं न्यूनतरं रक्षणं नास्ति, परन्तु लघुः ऑफ-रोडिंग् पर्याप्तः भवेत् ।

ioniq 5xrt

बाह्यपरिवर्तनं अस्ति यत् अग्रे पृष्ठे च बम्परद्वयं कृष्णवर्णीयं भवति । xrt ट्रिम द्वयोः अद्वितीययोः वर्णयोः उपलभ्यते : "ultimit red" तथा "cosmic blue" इति । अग्रे रक्तवर्णीयं टोइंग-वलयम् स्थापितं भवति, तत् २.६ टनपर्यन्तं टोइंग् कर्तुं शक्नोति । उपसर्गकोणः प्रस्थानकोणः च क्रमशः १९.८ डिग्री, ३०.० डिग्री च अस्ति, येन विद्यमानमाडलानाम् अपेक्षया अमार्गवाहनार्थं अधिकं उपयुक्तम् अस्ति ।

२०२५ तमस्य वर्षस्य ioniq 5 इत्यस्य बैटरीक्षमता पूर्वापेक्षया वर्धिता अस्ति । आधारमाडलस्य बैटरीक्षमता ५८ किलोवाटघण्टातः ६३ किलोवाटघण्टापर्यन्तं वर्धते । दीर्घदूरपर्यन्तं संस्करणस्य बैटरीक्षमता ७७.४ किलोवाटघण्टातः ८४ किलोवाटघण्टापर्यन्तं विस्तारिता अस्ति । वाहनचालनस्य दूरी विन्यासस्य चक्रस्य आकारस्य च उपरि निर्भरं भवति ।

xrt मॉडल् बृहत्तरं बैटरी, द्वय-मोटर awd प्रणाली च सुसज्जितम् अस्ति । ऑफ-रोड्-वाहनचालनार्थं उपयुक्तं प्रदर्शनं प्रदाति । हुण्डाई इत्यनेन नूतनस्य ट्रिमस्य शक्ति-आँकडानां उल्लेखः न कृतः, परन्तु पूर्वं द्वय-मोटर-संस्करणं ३२० एच्पी, ६१.५ किलोग्राम-टोर्क् च प्रदत्तं इति विचार्य, एतत् बहु परिवर्तनं न भविष्यति इति अपेक्षा अस्ति

ioniq 5xrt

ioniq 5 इत्यस्य अन्यः प्रमुखः परिवर्तनः nacs (north american charging standard) शैलीयाः चार्जिंग् पोर्ट् इत्यस्य आरम्भः अस्ति । अस्य पोर्ट् मार्गेण ioniq 5 tesla इत्यस्य १७,००० तः अधिकानि superchargers इत्यस्य उपयोगं कर्तुं शक्नोति । तदतिरिक्तं सर्वेषु वाहनेषु ccs एडाप्टरः भवति, यत् चार्जिंग-स्थानकेषु अपि चार्जिंग्-स्थानेषु अपि चार्जिंग्-करणं भवति यत् चार्जिंग-पोर्ट्-सङ्गतम् नास्ति ।

हुण्डाई इत्यनेन २०२५ तमस्य वर्षस्य ioniq 5 इत्यस्य अन्यस्मिन् अपडेट् इत्यस्मिन् नूतनं बम्पर डिजाइनं प्रदर्शितम् अस्ति । आन्तरिकभागे नूतनं वातानुकूलनप्रणालीविन्यासः, usb-c पोर्ट्, सीट् तापनं समायोजनं च, वायरलेस् एप्पल् कारप्ले, एण्ड्रॉयड् ऑटो च सन्ति ।

ioniq 5xrt

२०२५ तमस्य वर्षस्य ioniq 5 इत्यस्य सटीकं मूल्यं अद्यापि न प्रकाशितम्। हुण्डाई मोटर् इत्यनेन उल्लेखितम् यत् एतत् मॉडल् अमेरिकादेशस्य जॉर्जियादेशे हुण्डाई मोटर् मेटाप्लाण्ट् अमेरिका इत्यनेन निर्मितं प्रथमं विद्युत्वाहनम् अस्ति । अमेरिकीसङ्घीयसर्वकारेण दत्तस्य ७५०० डॉलरस्य विद्युत्वाहनकरकरक्रेडिट् इत्यस्य आधा भागः न्यूनीकरिष्यते, अथवा ३७५० डॉलरः ।