समाचारं

२०२५ तमस्य वर्षस्य byd han इत्यस्य आधिकारिकचित्रं ९ सितम्बर् दिनाङ्के प्रकाशितम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार अद्यतने नेटकॉम इत्यनेन प्रासंगिकचैनलेभ्यः ज्ञातं यत् २०२५ तमस्य वर्षस्य byd han इत्यस्य आधिकारिकप्रतिमा आधिकारिकतया विमोचिता अस्ति इति सूचना अस्ति यत् एतत् नूतनं कारं पञ्चमपीढीयाः dm प्रौद्योगिक्या सह सुसज्जितं भविष्यति तथा च dipilot 300 उच्चस्तरीयं बुद्धिमान् चालनसमाधानं च सुसज्जितं भविष्यति अपि च ९ सितम्बर् दिनाङ्के आधिकारिकतया प्रारम्भः भविष्यति।

रूपस्य दृष्ट्या २०२५ तमस्य वर्षस्य byd han इत्येतत् विक्रयणार्थं विद्यमानस्य मॉडलस्य समानम् अस्ति, उभयत्र प्रतिष्ठितं dragon face परिवारशैल्याः अग्रमुखं स्वीकृतम्, यत् युवा गतिशीलं च दृश्यते, तस्य च दृढपरिचयः अस्ति पार्श्वे पृष्ठभागे च २०२५ तमस्य वर्षस्य byd han इत्यस्य उपयोगः अद्यापि गुप्तद्वारस्य हस्तकं, किञ्चित् स्खलितं छतम्, तीक्ष्णकटिरेखा च उपयुज्य क्रीडालुवातावरणं निर्माति तत्सह, पुच्छप्रकाशेषु विशिष्टानि चीनीयग्रन्थितत्त्वानि अपि सन्ति ।

शक्तिस्य दृष्ट्या २०२५ तमस्य वर्षस्य हान डीएम-आइ byd इत्यस्य नवीनतमेन डीएम ५.० प्लग-इन् हाइब्रिड्-प्रौद्योगिक्या सह सुसज्जितः अस्ति उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य पूर्व-एक्सपोजर-अनुसारं १.५टी-इञ्जिनस्य अधिकतमशक्तिः ११५ किलोवाट् अस्ति, अद्यापि च अस्ति लिथियम आयरन फॉस्फेट ब्लेड बैटरीभिः सह मेलनं कर्तुं आधिकारिकं ईंधनस्य उपभोगस्य परिणामः ११५ किलोवाट् यावत् भविष्यति । हान ईवी इत्यस्य विषये वर्तमानस्य मॉडलस्य शक्तिं निरन्तरं कृत्वा ५०६-६१० कि.मी.

(टेक्स्ट्नेट् न्यूज एजेन्सी इत्यस्य फोटो/लिउ लिवेइ)