समाचारं

झेजियाङ्ग-नगरस्य बहवः स्थानानि नूतनानां ऊर्जावाहनानां तहखानेषु प्रवेशं न कुर्वन्ति ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे यदा नूतनानां ऊर्जास्रोतानां समर्थनं विविधनीतिभिः क्रियते तदा इन्धनवाहनानि एव दुःखिताः भवन्ति । परन्तु नूतनानां ऊर्जायानानां विरुद्धं अद्यापि भेदभावः भविष्यति इति मया कदापि न अपेक्षितम्।

हाङ्गझौ-नगरे एषा घटना अभवत् safety of parking new energy vehicles , भवतः सम्पत्तिस्य सुरक्षां सुनिश्चित्य होटेले समर्पितानि विस्तृतशरीरयुक्तानि पार्किङ्गस्थानानि स्थापितानि सन्ति, कृपया निर्दिष्टक्षेत्रे स्वकारं पार्कं कुर्वन्तु।”.

सुरक्षारक्षकस्य पार्श्वे एकं सूचनाफलकं अपि अस्ति यत् "नवीन ऊर्जावाहनस्य अग्निसंकटाः" "गुआङ्गझौ-नगरस्य नवीन-ऊर्जा-वाहन-गैरेज्-इत्यस्य चित्राणि स्वतः एव अनेकानि वाहनानि प्रज्वलितानि, प्रज्वलितानि च" तथा च "कोरिया-देशस्य नवीन-ऊर्जा-वाहनानि स्वतः एव प्रज्वलितानि, प्रायः १४० वाहनानि नष्टानि च" इति उपरि मुद्रितम्।

केचन मीडिया, कारस्वामिनः च घटनास्थलं गतवन्तः, परन्तु सुरक्षारक्षकैः अवरुद्धाः, अन्यस्मिन् समर्पिते पार्किङ्गस्थाने पार्किङ्गं कर्तुं विनयेन आहूताः । एतेन अनेकेषां जनानां मध्ये असन्तुष्टिः अपि अभवत् ।

एषः प्रथमः प्रकरणः नास्ति । अगस्तमासस्य अन्ते झेजियाङ्ग-नगरस्य निङ्गबो-नगरे अपि नूतनानां ऊर्जा-वाहनानां भूमिगत-गैरेज-प्रवेशस्य निषेधस्य विषये विवादः अभवत् ।

ततः परं गत्वा वस्तुतः २०२३ तमस्य वर्षस्य अन्ते अनेकनगरेषु आवासीयसमुदायाः नूतनानां ऊर्जावाहनानां भूमिगतगैरेज-प्रवेशं प्रतिबन्धयितुं आरब्धवन्तः । केचन समुदायाः पार्किङ्गस्थानेषु "नवीन ऊर्जावाहनानां पार्किङ्गं नास्ति" इति चिह्नानि अपि स्थापयन्ति ।

केचन नेटिजनाः मन्यन्ते यत् एतत् बैटरी-वाहनानां भवने प्रवेशं न कर्तुं समानम् अस्ति, तथा च यदि पार्किङ्ग-गराज-मध्ये दुर्घटना भवति तर्हि अग्नि-उद्धारस्य उद्धारः कठिनः भविष्यति, ततः अधिकं परितः प्रभावः भविष्यति वाहनानि, अतः भूमौ पार्किङ्गस्थानेषु पार्किङ्गस्य व्यवस्था युक्तियुक्तम्।

परन्तु अधिकांशः नेटिजनः ये स्वयमेव नूतनानि ऊर्जावाहनानि चालयन्ति ते एतत् उपायं अयुक्तं मन्यन्ते। किन्तु ते सर्वे मन्यन्ते यत् इन्धनवाहनेषु अपि जोखिमाः सन्ति, पावरबैङ्केषु अपि जोखिमाः सन्ति यत् केवलं नूतनानां ऊर्जायानानां लक्ष्यं किमर्थं भवति?

अद्यत्वे एतादृशः विवादः अधिकाधिकं तीव्रः भवति, तस्य कारणं दक्षिणकोरियादेशे गतमासे नूतन ऊर्जावाहनेन उत्पन्नस्य अग्निः इति वक्तुं शक्यते।

तस्मिन् समये भूमिगतपार्किङ्गस्थाने निरुद्धं मर्सिडीज-बेन्ज-ई३५०-वाहनं अचानकं स्वतः एव प्रज्वलितम् ।

अस्य दुर्घटनायाः परिणामेण अग्निना १४० वाहनानि नष्टानि वा क्षतिग्रस्ताः वा अभवन्, २०० परिवाराः निष्कासिताः, धूमश्वासस्य कारणेन २३ जनाः चिकित्सालये स्थापिताः अग्निना कारणात् समुदायस्य जलविद्युत्प्रदायः अपि ५ दिवसान् यावत् बाधितः अभवत् ।

वस्तुतः दक्षिणकोरियादेशे नूतनानां ऊर्जायानानां स्वतःस्फूर्तदहनस्य कारणेन एषः प्रथमः अग्निः नास्ति । २०२३ तमस्य वर्षस्य जुलैमासे दक्षिणकोरियादेशस्य सियोल्-नगरस्य भूमिगतपार्किङ्गस्थाने विद्युत्कारः स्वतः एव प्रज्वलितः, येन सम्पूर्णे पार्किङ्गस्थाने १२० तः अधिकाः वाहनाः दग्धाः परन्तु अस्मिन् समये कारस्वामिनः अग्निभयस्य तीव्रताम् अवाप्तवन्तः, येन दक्षिणकोरियादेशे नूतनानां ऊर्जावाहनानां विषये राष्ट्रव्यापी आतङ्कः उत्पन्नः।

संयोगवशं गतमासे अपि गुआङ्गडोङ्ग-नगरे एकः दुर्घटना अभवत् यत्र भूमिगत-गराज-मध्ये नूतनं ऊर्जा-वाहनं स्वतः एव प्रज्वलितम्, येन त्रीणि वाहनानि दग्धानि अभवन्

यत् वदन् अहं अनुमानं करोमि यत् सर्वे नूतनानां ऊर्जायानानां सुरक्षाविषये वक्तुं इच्छिष्यन्ति। परन्तु कृपया अद्यापि स्प्रे कर्तुं मा त्वरितम् ।

२०२३ तमे वर्षे राष्ट्रव्यापिरूपेण नूतनानां ऊर्जावाहनानां अग्निदुर्घटनानां संख्या कुलवाहनानां अग्निसङ्ख्यायाः १.२% भागः भविष्यति, यदा तु नूतनानां ऊर्जायानानां संख्या कुलवाहनानां संख्यायाः ३.४% भागः भविष्यति अस्य अर्थः अस्ति यत् आनुपातिकदृष्ट्या नूतनशक्तिवाहनानां अग्निजोखिमः पारम्परिकइन्धनवाहनानां अपेक्षया वस्तुतः न्यूनः भवति ।

वस्तुतः वयं यदा कदा मार्गे वा मुक्तवायुपार्किङ्गस्थानेषु वा नूतनानां ऊर्जायानानां स्वतः प्रज्वलितानां वार्तानां, भिडियो च पश्यामः यथा वयं कल्पितवन्तः।

अतः इदानीं नूतनाः ऊर्जायानानि किमर्थम् एतावन्तः सामान्याः सन्ति, सर्वे च एतादृशस्य स्वतःस्फूर्तस्य अग्निना अधिकं भीताः सन्ति?

सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् यद्यपि नूतनशक्तिवाहनेषु अग्निप्रकोपस्य सम्भावना न्यूना भवति तथापि एकदा अग्निः प्रज्वलितः चेत् बैटरी-तापपलायनस्य कारणेन प्रायः तस्य निर्वाचनं कठिनं भवति, येन उद्धारः कठिनः भवति, अधिकं हानिः च भवति

अहम् अद्यापि स्मरामि यत् अस्मिन् वर्षे वसन्त-महोत्सवस्य समये हैनान्-द्वीपं प्रति गन्तुं गन्तुं च नौकायानैः जहाजे नूतनानां ऊर्जा-वाहनानां संख्यां प्रतिबन्धिता, येन हैनान्-नगरे बहूनां नूतनानां ऊर्जा-वाहनानां कृते अटन्ति स्म |.

विशेषतः भूमिगतपार्किङ्गस्थानसदृशे वातावरणे भूमिगतगराजस्य स्थानं प्रायः लघु भवति, वायुप्रवाहस्य स्थितिः च दमघोषयति एकदा अग्निः प्रज्वलितः चेत् अग्निः शशस्य अपेक्षया शीघ्रं प्रसरति, धूमनिष्कासनं च एवरेस्ट् पर्वतस्य आरोहणं इव कठिनं भवति ।

एतेन न केवलं कार्मिकनिष्कासनस्य उद्धारकार्यस्य च महतीः आव्हानाः आनयन्ति, अपितु सम्पूर्णस्य गराजस्य परितः भवनेषु अपि गम्भीराः सुरक्षाजोखिमाः अपि आनयन्ति

अन्यत् यत् केषाञ्चन जनानां "भेदभावः" अनुभूयते यत् यद्यपि देशे भूमिगतगैरेजेषु चार्जिंग-राशिस्थापनं न निषिद्धं तथापि आवासीयक्षेत्रेषु बहवः भूमिगत-गैरेजाः, केषुचित् शॉपिङ्ग्-मल्-मध्ये भूमिगतपार्किङ्गस्थानानि च चार्जिंग-राशिस्थापनं न अनुमन्यन्ते अथवा द्रुतचार्जिंगस्थानकानि सम्पूर्णसमुदायस्य विद्युत्दाबस्य अतिरिक्तं भवनसंरचनायाः एव समस्यानां अतिरिक्तं ढेरपूरणे सम्भाव्यसुरक्षाखतराः अपि विचार्यन्ते

यद्यपि चीनदेशे एतावता चार्जिंग-राशि-कारणात् स्वतःस्फूर्त-दहन-दुर्घटनानां सूचनाः न प्राप्ताः तथापि सर्वे चिन्तिताः सन्ति किन्तु यदि किमपि अप्रत्याशितम् भवति तर्हि जीवनमरणयोः विषयः एव ।

केचन विशेषज्ञाः अपि सूचितवन्तः यत् भूमिगतगराजयोः कारचार्जिंग-राशिं स्थापयितुं निषिद्धं यत् वाहनानां स्वतःस्फूर्तदहनस्य जोखिमः न वर्धते

अतः किं नूतन ऊर्जाकारस्वामिनः पुनः "भेदभावं" क्रियन्ते इति अनुभवन्ति? ये कारस्वामिनः द्रुतचार्जिंग् अथवा अतिशीघ्रचार्जिंगयुक्तानि नूतनानि ऊर्जावाहनानि क्रीतवन्तः ते "विवेकं" अनुभवन्ति यतोहि ते मेलयुक्तानि द्रुतचार्जिंग-राशिं स्थापयितुं न शक्नुवन्ति?

अतः वयं वास्तवतः पार्किङ्ग-स्थानानि, सम्पत्ति-प्रबन्धन-कम्पनीः च नूतन-ऊर्जा-वाहनानां विरुद्धं निष्क्रियतायाः, “भेदभावस्य” च दोषं दातुं न शक्नुमः | यतः आकस्मिकं स्वतःस्फूर्तं दहनं कदापि प्रबन्धनस्य, निवारणस्य च सुदृढीकरणेन पूर्णतया निराकरणं कर्तुं न शक्यते । वर्तमानस्थितौ एतत् केवलं अन्तिमविकल्परूपेण एव क्रियते ।

अत्र लाओ पाओ अद्यापि अनुशंसति यत् यतः भवान् नूतनां ऊर्जां चिनोति, तस्मात् भवता नूतनशक्तिः यत् श्रेष्ठम् अनुभवं भवतः कृते आनयति, तस्य पूर्णतया अनुभवः करणीयः, यत्र नगण्यः वाहनव्ययः, द्रुततरं, सुचारुतरं, शान्ततरं च विद्युत्-ड्राइव-प्रदर्शनं, चतुरतरं च काकपिट्-अनुभवं च सन्ति, परन्तु तस्मिन् एवमेव समयः अस्माभिः अवगन्तुं स्वीकारणीयं च यत् नूतना ऊर्जा अद्यापि नूतना वस्तु अस्ति, समाजस्य सामान्यवातावरणे अद्यापि तस्याः असुविधाजनकः पक्षः अस्ति ।

यदा कदापि किमपि भवति तदा ते केवलं वदन्ति यत् तेषां विरुद्धं "भेदभावः" कृतः इति।