समाचारं

न शक्नोति सम्यक् खादितुं वा सुष्ठु निद्रां कर्तुं वा? यदि भवतः बालकः विद्यालयस्य आरम्भस्य अभ्यस्तः नास्ति तर्हि विशेषज्ञाः अत्र साहाय्यं कर्तुं सन्ति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयस्य आरम्भे बहवः बालकाः नूतनसत्रे अध्ययनस्य जीवनस्य च अनुकूलतां न प्राप्नुवन्ति । राष्ट्रीयस्वास्थ्यआयोगेन ६ सितम्बर् दिनाङ्के आयोजिते पत्रकारसम्मेलने बीजिंगबालचिकित्सालये मुख्यचिकित्सकः कुई योङ्गहुआ मातापितृभ्यः बालकेभ्यः च सल्लाहं दत्तवान्।
कुई योन्घुआ इत्यस्य मते एतादृशः दुर्अनुकूलनः अनेकपक्षेषु प्रकटितः भवति : उदाहरणार्थं मनोवैज्ञानिकव्यवहारस्य दृष्ट्या भावनात्मका अस्थिरता, घबराहटः, चिन्ता, अथवा ध्यानस्य न्यूनता, स्मृतिहानिः, चिड़चिडापनः, चिन्तनक्षमतायाः न्यूनता, द अध्ययनेन श्रान्तत्वस्य घटना। केचन बालकाः विलम्बं, आलस्यं, परिहारव्यवहारं च दर्शयन्ति । केचन बालकाः शारीरिकलक्षणाः अपि दर्शयन्ति, यथा खादितुं वा निद्रां कर्तुं वा असमर्थाः, शिरोवेदना, उदरेण, वमनं, अतिसारः च
"एते मनोवैज्ञानिकचिन्तायां केचन दैहिकप्रकटयः सन्ति।"
एकः "नष्टः" अस्ति । बहवः बालकाः प्रथमवारं अवकाशं गच्छन्ति चेत् अतीव उत्साहिताः भवन्ति तेषां एतादृशी स्वतन्त्रा मानसिकता भवति, परन्तु विद्यालयस्य आरम्भात् परं निराशा भवति। द्वितीयं "चिन्ता" इति । ते चिन्तिताः सन्ति यत् विद्यालयस्य आरम्भे ते अध्ययनस्य तालमेलं न स्थापयितुं शक्नुवन्ति, पाठ्यक्रमकार्यं वर्धते कठिनतरं च भविष्यति इति चिन्ता, नूतनानां पारस्परिकसम्बन्धानां अनुकूलतां न प्राप्नुयुः इति चिन्ता, केचन बालकाः अपि चिन्तिताः सन्ति यत् तेषां मोबाईलफोनाः सङ्गणकाः च पुनः गृहीताः भवेयुः।
“एताः परिस्थितयः विद्यालयस्य आरम्भे एव अधिकतया दृश्यन्ते, परन्तु अधिकतया, अधिकांशः बालकः विद्यालयस्य आरम्भात् अल्पकालस्य अन्तः एव स्वस्थः भवति ।" इति ।
एतेषां परिस्थितीनां सम्मुखे मातापितरः स्वसन्ततिं यथाशीघ्रं अध्ययनस्य जीवनस्य च अनुकूलतां कथं मार्गदर्शनं कर्तुं साहाय्यं च कर्तव्यम्? कुई योङ्गहुआ मातापितरौ स्मरणं कृतवान्,केवलं स्वसन्ततिं दोषं न ददतु, आलोचनां च न कुर्वन्तु, अपितु स्वसन्ततिनां मनोवैज्ञानिकव्यवहारस्य पृष्ठतः संहितान् व्याख्यातुं शिक्षन्तु, बालकानां साहाय्यार्थं लक्षितमार्गं अन्वेष्टुं प्रयतन्ते च।
प्रथमं बालकानां पुरतः "ध्यानं" कृत्वा स्थिरं शान्तं मानसिकं च धारयितुं भवति। यदा बालकः चिन्ताभावे भवति तदा मातापितरौ स्थिरं शान्तिपूर्णं च मनोवृत्तिं निर्वाहयन्तः स्वतः एव बालकस्य सुरक्षाभावना दुगुणं करिष्यन्ति "कर्मणां माध्यमेन बालकं कथयतु यत् विद्यालयस्य आरम्भः सामान्यः विषयः अस्ति, येन बालकः शीघ्रमेव पुनः आगमिष्यति।" a state of relief." स्थितिः" इति ।
द्वितीयं तु बालकेन सह "आरामं" कर्तुं बालः एकः एव युद्धं न करोति इति अनुभवितुं च। विशिष्टः उपायः अस्ति यत् जैविकघटिकायाः ​​समायोजनं यथाशीघ्रं करणीयम्, नियमितं समयसूचीं पुनः स्थापयितव्यं, प्रतिदिनं समुचितव्यायामः च, यत् बालस्य ऊर्जास्थितेः पुनर्प्राप्त्यर्थं अनुकूलं भवति भवान् स्वबालकैः सह नूतनसत्रस्य अध्ययनयोजनां कर्तुं अपि कार्यं कर्तुं शक्नोति, प्रतिदिनं च लघुलक्ष्यं पूर्णं कर्तुं साहाय्यं कर्तुं शक्नोति, येन ते स्वस्य शिक्षणविश्वासं वर्धयितुं स्वस्य शिक्षणस्य स्थितिं पुनः प्राप्तुं शक्नुवन्ति। "अस्मिन् समये मातापितरः स्वकीयानि कार्याणि अध्ययनयोजनानि अपि कर्तुं शक्नुवन्ति यत् स्वसन्ततिभ्यः एतत् अनुभूयते यत् तेषां मातापितरौ तस्य (तया) सह परिश्रमं कुर्वन्ति, सः (सा) एकः युद्धं न करोति इति।
तृतीयः बालकानां "मनः सुदृढीकरणे" सहायतां कर्तुं, तेषां मनोवैज्ञानिकबैटरीणां कृते ऊर्जां संग्रहीतुं च। "मातापितरौ स्वसन्ततिभ्यः सकारात्मकमनोवैज्ञानिकसङ्केतान् दातुं ध्यानं दातुं शक्नुवन्ति यत् तेषां मनसि एतत् अनुभूयते यत् भवन्तः विश्वासं कुर्वन्ति यत् ते तत् कर्तुं शक्नुवन्ति। ते प्रायः स्वसन्ततिं स्वभावं स्वीकुर्वन्तु, स्वभावनाः समुचितरीत्या अभिव्यक्तुं च शिक्षेयुः। निकटभविष्यत्काले भवन्तः can help your children find a किं सः (सा) रोचते तत् बालकस्य सद्-उर्जा-स्थितौ पुनः आगन्तुं साहाय्यं कर्तुं शक्नोति, यत् तस्य (तस्याः) गतिशीलतां पुनः स्थापयितुं बहु सहायकं भविष्यति।”.
चतुर्थं बालकानां सहजतां अनुभवितुं साहाय्यं कर्तुं। अस्माभिः अस्माकं बालकान् वक्तव्यं यत् अवकाशाः विद्यालयस्य आरम्भः च शिक्षणस्य जीवनस्य च सामान्यनियमाः सन्ति ते सक्रियरूपेण तस्य अनुकूलतां कुर्वन्तु, पदे पदे समायोजनं कुर्वन्तु, नूतनज्ञानेन कौशलेन च स्वस्य भविष्यं समृद्धं कुर्वन्तु।
नकारात्मकभावनानां सम्मुखे बालकाः कथं स्वयमेव नियमयन्ति ? कुई योन्घुआ इत्यनेन सुझावः दत्तः यत् प्रथमं लिखन्तु-प्रतिदिनं स्वस्य दुःखितभावनानां अभिलेखनं कुर्वन्तु, यथा चिन्ता, भ्रमः इत्यादयः, वर्तमानकाले काः समस्याः सर्वाधिकं समाधानं कर्तव्याः इति चिन्तयन्तु। द्वितीयं अधिकं स्मरणं भवति - पूर्वसफलानाम् अनुभवानां अधिकं स्मरणं जीवनस्य सद्विषयाणां स्मरणं च एतेन आत्मविश्वासस्य भावः वर्धते, आन्तरिकप्रेरणा च उत्तेजितः भविष्यति। “एतयोः विधियोः एकत्र प्रयोगे अधिकः प्रभावः भवति ।”
ग्रीष्मकालस्य अवकाशे बहवः मातापितरः यदा बालकाः मोबाईलफोनेन सह क्रीडन्ति तदा तेषां शिरोवेदना, असहायता च भवति।
प्रथमं तु मोबाईलफोनस्य तर्कसंगतरूपेण उपयोगः करणीयः, उपयोगस्य योजना च करणीयम्। "मातापितरौ बालकाः च मिलित्वा एतां योजनां चर्चां कृत्वा सूत्रितव्याः यथा कदा मोबाईलफोनस्य उपयोगः करणीयः, प्रतिदिनं मोबाईलफोनस्य उपयोगः कियत्कालं यावत् करणीयः, अप्रयुक्ते सति मोबाईलफोनः कुत्र स्थापयितव्यः, मोबाईलफोनः निष्क्रियः कर्तव्यः वा इति शयनागमनात् पूर्वं एते मातापितरः प्राथमिकताम् दातव्याः , एतां योजनां कार्यान्वितुं मया मम बालकैः सह गन्तव्यम्।”
द्वितीयं बालकेषु एकं वा द्वौ वा रुचिः शौकः च संवर्धयितुं, अस्मिन् शौके च स्थातुं, येन बालकाः सिद्धेः, आनन्दस्य च भावः अनुभवितुं शक्नुवन्ति "उदाहरणार्थं, क्रीडा, प्रतियोगितास्पर्धासु नियमितरूपेण सहभागिता च बालकानां मोबाईलफोनाश्रयात् विचलितुं अतीव सहायकाः उपायाः सन्ति।"
तृतीयम्, बालकाः अधिकसामाजिकपरस्परक्रियासु भागं ग्रहीतुं प्रोत्साहयितुं शक्यन्ते तथा च सहपाठिभिः सह अन्तरक्रियासु स्वीकारस्य मान्यतायाः च मनोवैज्ञानिक आवश्यकताः पूरयितुं शक्यन्ते।
चतुर्थं बालकान् तनावस्य यथोचितं न्यूनीकरणाय प्रशिक्षितुं भवति। बहवः बालकाः अध्ययनात् श्रान्ताः सन्ति, तनावग्रस्तसमये आरामं कर्तुं स्वस्य मोबाईल-फोनस्य उपयोगं कर्तुं शक्नुवन्ति "अस्माभिः तेषां भावनानां तनावस्य च समायोजनार्थं कौशलं शिक्षितुं दत्तव्यम्, येन ते तनावनिवारणार्थं अन्यमार्गाणां उपयोगं कर्तुं शक्नुवन्ति।
(गुआङ्गमिंग दैनिक सर्वमाध्यमसंवादकः झाङ्ग शेङ्गः)
स्रोतः : गुआङ्गमिंग् दैनिकस्य सर्वमाध्यमसंवादकः झाङ्ग शेङ्गः
आवरणम् : सिन्हुआ न्यूज एजेन्सी (फोटो सु याङ्ग)
सम्पादकः : जिंग यान्यान्
सम्पादक: वू याकी झू जिओफन
प्रतिवेदन/प्रतिक्रिया