समाचारं

सुइयांग् काउण्टी इत्यस्मिन् जिओगुआन् टाउनशिप् केन्द्रीयविद्यालये मानदनिवृत्तिसमारोहः आयोजितः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कार्यकर्तानां कृते मानदनिवृत्तिव्यवस्थायाः कार्यान्वयनस्य प्रवर्धनार्थं तथा सेवानिवृत्तशिक्षकाणां स्वस्वभावं, सम्मानं, सुखं च वर्धयितुं। अद्यैव सुइयाङ्ग-मण्डलस्य क्षियाओगुआन्-नगरस्य केन्द्रीयविद्यालये शिक्षकानां ताङ्ग-रेण्डे-महोदयस्य सम्माननीय-निवृत्ति-समारोहस्य विदां कर्तुं शिक्षकानां मानद-निवृत्ति-समारोहः आयोजितः |.
समारोहे विद्यालयपक्षशाखायाः सचिवः प्राचार्यश्च चेन् जिन् ताङ्ग रेण्डेमहोदयाय सेवानिवृत्तिपट्टिकां निर्गतवान्, यत्र ताङ्ग रेण्डेमहोदयस्य कठोरशिक्षणदृष्टिकोणस्य, विद्यालयस्य विकासे सकारात्मकयोगदानस्य च पुष्टिः कृता, तथैव तस्य दशकानां... परिश्रमं निस्वार्थसमर्पणं च अहं मम सर्वोच्चसम्मानं प्रकटयितुम् इच्छामि तथा च हार्दिकं धन्यवादं शुभकामनाश्च प्रेषयितुम् इच्छामि।
ततः शिक्षकः ताङ्ग रेण्डे स्वस्य शिक्षण-अनुभवस्य समीक्षां कृत्वा विद्यालयस्य नेतारं सहकारिभ्यः च कृतज्ञतां प्रकटितवान् यत् सेवानिवृत्तिः अन्त्यः नास्ति, परन्तु अन्यः आरम्भः न क्षीणः भविष्यति, सुइयाङ्गस्य शिक्षा-उद्योगस्य विकासे च योगदानं दास्यति |.
अन्ते शिक्षकप्रतिनिधिः xiong guangxu इत्यनेन उक्तं यत् शिक्षकः tang rende युवानां शिक्षकानां कृते आदर्शः आदर्शः च अस्ति। वर्षेषु शिक्षकः ताङ्गः सर्वदा छात्रोन्मुखः आसीत्, प्रत्येकस्य छात्रस्य परिचर्याम् अकरोत्, हृदयेन अध्यापयति, निस्वार्थं योगदानं च ददाति। युवानः शिक्षकाः अपि अध्यापकं ताङ्ग रेण्डे इत्येतम् उदाहरणरूपेण गृहीत्वा परिश्रमं करिष्यन्ति, विद्यालयस्य विकासे योगदानं च दास्यन्ति इति व्यक्तवन्तः।
झाओ लेई
सम्पादक कै यिगुइ
द्वितीय परीक्षण लिंग जी
याङ्ग यानस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया