समाचारं

एकः विश्वविद्यालयः स्वस्य छात्रावासस्य प्रबन्धकं निष्कास्य तं छात्रं शिक्षकं च कृतवान्? विद्यालयस्य नवीनतमः प्रतिक्रिया

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के केचन नेटिजनाः चित्राणि लेखाः च प्रकाशितवन्तः यत् तियानजिन् संगीतसंरक्षणालयेन छात्रावासस्य वार्डेन्स् निष्कासिताः, छात्रान् शिक्षकान् च कर्तव्यनित्य छात्रावासस्य वार्डेनरूपेण कार्यं कर्तुं कथितं, येन छात्रावासभवनस्वच्छताप्रबन्धने अराजकता उत्पन्ना। नेटिजनैः प्रदत्तेषु चित्रेषु सोपानस्य प्रवेशद्वारे कचराणां राशीः दृश्यन्ते स्म, येन नेटिजनानां ध्यानं जातम् ।

४ सितम्बर् दिनाङ्के इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता चित्रस्य पाठस्य च प्रकाशकस्य जिओ हू इत्यनेन सह सम्पर्कं कृतवान् । जिओ हू इत्यनेन उक्तं यत् सः तियानजिन् संगीतसंरक्षणालयस्य द्वितीयवर्गस्य छात्रः आसीत् । जिओ हू इत्यस्य मते अस्मिन् सत्रे विद्यालयेन छात्रावासस्य मातुलस्य निष्कासनं कृत्वा विद्यालये सर्वेषां छात्राणां शिक्षकाणां च छात्रावासस्य पर्यवेक्षकरूपेण सेवायाः व्यवस्था कृता। "द्विघण्टायाः पालिः, यत्र प्रत्येकं समये एकः वा द्वौ वा जनाः छात्रावासभवनस्य स्वच्छतायाः, स्वच्छतायाः च उत्तरदायित्वं नियुक्ताः भवन्ति।"

जिओ हू इत्यनेन उक्तं यत् यदा अगस्तमासस्य २७ दिनाङ्के छात्राः शिक्षकाः च छात्रावासस्य वार्डेनरूपेण कार्यं कृतवन्तः तदा छात्रावासस्य सोपानयोः कचराणां सञ्चयः समये समये भवति। "छात्राः विद्यालयसमये कर्तव्यं कुर्वन्ति, गलियारेषु कचराणां शोधनं कर्तव्यं भवति। कोऽपि तत् कर्तुं न इच्छति, यस्य परिणामेण कचराणां राशीः भवन्ति।"

जिओ हू इत्यनेन उक्तं यत् विद्यालयेन छात्राणां कृते व्याख्यातं यत् छात्राणां स्वतन्त्रक्षमतानां संवर्धनार्थं एषा उपक्रमः आरब्धा। तस्य मते छात्राणां मुख्यं कार्यं अध्ययनं भवति, न तु छात्रावासस्य प्रशासकः । "छात्रावासस्य प्रबन्धनं समर्पितैः कर्मचारिभिः करणीयम्। अधुना महाविद्यालयस्य छात्राणां स्वतन्त्रतया चिन्तनस्य क्षमता वर्तते। ते सम्यक् कार्याणि करिष्यन्ति यदि ते जानन्ति यत् ते सम्यक् सन्ति, ते च गलत् कार्याणि न करिष्यन्ति।

इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता तियानजिन् संगीतसंरक्षणालयम् आहूतवान् यत् नूतने सत्रे विद्यालयेन वास्तवमेव छात्राणां शिक्षकाणां च क्रमेण छात्रावासप्रशासकरूपेण सेवां कर्तुं व्यवस्था कृता अस्ति तथा च एतत् विद्यालयस्य सुधारात्मकं उपायम् अस्ति also included in the credit management of students, reflecting a kind of श्रमशिक्षायाः अवधारणा छात्राणां स्वायत्तक्षमतां संवर्धयितुं उद्दिश्यते। "अधुना महाविद्यालयस्य छात्राणां कृते श्रमशिक्षावर्गाः तुल्यकालिकरूपेण अल्पाः सन्ति, तथा च कवरेजं तावत् व्यापकं नास्ति। वयं मन्यामहे यत् छात्राणां कृते स्वस्य छात्रावासस्य स्वच्छतायाः प्रबन्धनं सम्भवति students who return late and सर्वेषां कृते आग्रहः भवति यत् छात्रावासभवने उत्तमं सार्वजनिकपर्यावरणस्वच्छतां निर्वाहयन्तु सामान्यतया एकः शिक्षकः छात्रः च एकत्र कर्तव्यं कुर्वन्ति। “छात्रावासभवनस्य, छात्रावासस्य च सार्वजनिकक्षेत्राणां स्वच्छता छात्रैः प्रबन्धिता भवति।”

सोपानगृहेषु कचराराशिविषये छात्राणां शिकायतां विषये कर्मचारिणः व्याख्यातवन्तः यत् सत्रस्य आरम्भः एव अभवत् इति कारणतः बहवः छात्रावासाः समायोजिताः रिक्ताः च भवन्ति, यस्य परिणामेण स्थानान्तरणस्य समये बहुमात्रायां कचराणां उत्पत्तिः अभवत् "प्रायः २०० छात्राः छात्रावाससमायोजनं कुर्वन्ति। अस्मिन् काले सञ्चितः कचरः सामान्यतः अधिकं अव्यवस्थितः भविष्यति इति निश्चितम्। अस्माकं प्रतिदिनं कचरान् निष्कासयितुं सफाईकर्मचारिणः सन्ति। तदतिरिक्तं छात्रावासस्य सार्वजनिकशौचालयाः, धूपपात्रकक्ष्याः, अन्यस्वच्छता च भवनानि अद्यापि विद्यालयस्य सम्पत्तिकर्मचारिभिः स्वच्छानि भवन्ति ।

कर्मचारिणः अवदन् यत् यदा विद्यालयः एतत् सुधारपरिहारं कार्यान्वितवान् तदा अनेकेषां छात्राणां मतं याचितवान्, अनेके छात्रसंगोष्ठी च आयोजिताः। कर्मचारिणः अवदन् यत् सम्प्रति छात्रावासप्रशासकरूपेण अपि कार्यं कुर्वन्तः छात्राः विद्यालये स्पष्टा आक्षेपाः न प्राप्ताः। "यदि एतादृशाः छात्राः सन्ति ये वास्तवतः छात्रावासस्य प्रशासकाः भवितुम् न इच्छन्ति, अथवा शारीरिक-समय-आदि-कारणात् कार्यं कर्तुं असमर्थाः सन्ति तर्हि ते अपि प्रत्येकस्मिन् विभागे परामर्शदातृभिः सह स्वविचारं प्रस्तुत्य समाधानस्य चर्चां कर्तुं शक्नुवन्ति ."

तियानजिन् नगरीयशिक्षाआयोगस्य कर्मचारीः अवदन् यत् ते तियानजिन् संगीतसंरक्षणालयेन कार्यान्विते उपक्रमे अधिकं हस्तक्षेपं न कृतवन्तः। विद्यालयस्य नूतनप्रबन्धनपरिपाटानां आरम्भः छात्राणां कृते किञ्चित् असुविधां वा बाधां वा आनेतुं शक्नोति। परन्तु जनानां संवर्धनस्य दृष्ट्या अद्यापि ते आशां कुर्वन्ति यत् महाविद्यालयस्य छात्राः स्वस्य प्रबन्धनं कर्तुं शक्नुवन्ति, तेषां स्वतन्त्रक्षमता च सुदृढाः भवितुम् अर्हन्ति इति। "विश्वविद्यालयाः सामान्यतया स्वकीयानि विद्यालयानि चालयन्ति, प्रत्येकस्य विद्यालयस्य प्रबन्धनस्य च स्वकीयाः लक्षणानि सन्ति। भिन्न-भिन्न-वास्तविक-स्थितीनां अनुसारं छात्राणां संवर्धनस्य दृष्ट्या च तदनुरूपाः प्रबन्धन-उपायाः प्रवर्तन्ते। यावत् ते कानूनीरूपेण अनुपालनेन च कार्यान्विताः भवन्ति, तावत् ते अप्रतिबन्धिताः भवेयुः .यदि केचन उपायाः सम्यक् क्रियन्ते तर्हि वयं तान् समर्थयामः यदि ते दुर्बलतया क्रियन्ते तर्हि छात्राः तान् समये एव विद्यालये निवेदयिष्यन्ति तथा च विद्यालयः समये समायोजनं करिष्यति।”

(स्रोतः : आर्थिक टीवी लाइव प्रसारण)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया