समाचारं

"सार्वजनिकदुविधा" पङ्क्तिबद्धरूपेण त्रीणि चेतावनीनि निर्गच्छति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा चीनीयग्राहकानाम् मध्ये उच्चप्रतिष्ठा प्राप्तस्य जर्मन-फोक्सवैगन-ब्राण्ड्-इत्यस्य किं जातम्? २ सेप्टेम्बर् दिनाङ्के ८० वर्षाणाम् अधिककालस्य इतिहासे प्रथमवारं फोक्सवैगन-कम्पनी स्वस्य जर्मन-कारखानं बन्दं कर्तुं शक्नोति इति वार्ता प्रसारितस्य अनन्तरं, अस्य वाहन-विशालकायस्य बहवः समस्याः पुनः जनसामान्यस्य समक्षं प्रकटिताः, अपि च तया उद्योगाय अलार्मः अपि ध्वनिः कृतः नीतिवृत्तानि। सम्प्रति "संकटः" फोक्सवैगनस्य जीवितस्य स्थितिः मुख्यशब्दः भवितुम् अर्हति, किञ्चित्पर्यन्तं अपि, सम्पूर्णस्य जर्मन-निर्माण-उद्योगस्य कृते चेतावनी अस्ति
"आर्थिकवातावरणं अधिकं तीव्रं जातम्, नूतनाः खिलाडयः यूरोपे प्रविशन्ति, जर्मनीदेशः च, निर्माणस्य आधाररूपेण, प्रतिस्पर्धायाः दृष्ट्या अधिकं पश्चात् पतति।" समुचितरूपेण फोक्सवैगनस्य वर्तमानदुःखदस्य पृष्ठतः संकटद्वयं दर्शितवान्: मूल्यसंकटः प्रतिस्पर्धासंकटः च।
फोक्सवैगनस्य व्ययसंकटः पूर्णतया संख्यासु प्रतिबिम्बितः अस्ति : अस्य वर्षस्य प्रथमार्धे यद्यपि राजस्वस्य वर्षे वर्षे १.६% वृद्धिः अभवत् तथापि परिचालनलाभः ११.४% न्यूनः अभवत् तस्मिन् एव काले वैश्विकविक्रयः प्रायः ४३.५ लक्षं वाहनम् आसीत्, यत् गतवर्षस्य तस्मिन् एव काले विक्रीतस्य ४३.७ लक्षं वाहनानां अपेक्षया किञ्चित् न्यूनम् आसीत् । विक्रयस्य मात्रा प्रायः अपरिवर्तिता अस्ति, परन्तु "राजस्वं वर्धयति परन्तु लाभं न्यूनीकरोति" इति लज्जा वर्तते, यत् व्ययसमस्यायाः गम्भीरताम् प्रकाशयति वस्तुतः फोक्सवैगनस्य कार्यकारीणां बहिः जगति परीक्षणसंकेतान् विमोचयन्ते सति व्ययस्य विषये बहुवारं चेतावनी दत्ता अस्ति । यथा, अगस्तमासे वित्तीयप्रतिवेदनसभायां ओबोमुः बोधयति स्म यत् "अधुना समस्या व्ययः, व्ययः, व्ययः च अस्ति" इति ।
▲मे २३ दिनाङ्के फोक्सवैगन वोल्फ्स्बर्ग् मुख्यालयस्य कारखाने श्रमिकाः कार्यं कृतवन्तः । (रायटर) ९.
व्ययस्य "शापः" रूस-युक्रेन-सङ्घर्षात् परं ऊर्जा-मूल्यानां उच्चैः, अमेरिका-देशस्य "पृष्ठ-छूरेण" च आरभ्यते । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य यूरोपीयसङ्घः अमेरिका-देशस्य अनुसरणं कृत्वा रूसी-ऊर्जा-आदि-उपायेषु प्रतिबन्धं कृतवान्, येन ऊर्जा-आपूर्तिः कठिना अभवत्, महङ्गानि च तीव्रताम् अवाप्तवान् अमेरिकादेशः यूरोपदेशं प्रति उच्चमूल्येन तैलस्य, गैसस्य च निर्यातस्य अवसरं स्वीकृतवान्, येन ऊर्जाव्ययः अधिकं वर्धितः, यस्य क्रमेण जर्मन-वाहननिर्माणं, इस्पातं, रसायनानि च इत्यादिषु ऊर्जा-प्रधान-उद्योगेषु महत् प्रभावः अभवत् अपरपक्षे यथा जर्मनीदेशेन अन्तिमेषु वर्षेषु "अङ्गारस्य न्यूनीकरणं परमाणुशक्तिं निष्क्रियीकरणं च" इत्यादीनां बृहत्-स्तरीय-ऊर्जा-परिवर्तन-उपायानां प्रचारः कृतः, तथैव विद्युत्-व्यवस्थायाः परिचालनव्ययः वर्धितः, विद्युत्-मूल्यानि च बहुवारं वर्धितानि
वर्धमानः व्ययः, घटमानः प्रतिस्पर्धा च द्विजभ्रातरः सन्ति तथापि यदि वयं अस्माकं मुख्यविपणानाम् विस्तारं कर्तुं शक्नुमः, नूतनानां विकासबिन्दूनां च संवर्धनं कर्तुं शक्नुमः तर्हि अपि अस्माकं कृते व्ययस्य दबावस्य निवारणस्य अवसराः भविष्यन्ति। परन्तु जनसामान्यस्य कृते उभयदिशि "शिरःवायुः" इति सम्मुखीभवति । चीनीयविपण्यं गृह्यताम्, यत् फोक्सवैगनस्य विक्रयस्य ३०% अधिकं भागं गृह्णाति, एकदा २००१ तमे वर्षे ५०% अधिकं विपण्यभागं कृत्वा प्रथमस्थानं प्राप्तवान्, परन्तु २०२३ तमे वर्षे १४% इत्येव तीव्ररूपेण न्यूनीभूतः , चीनीयब्राण्डानां अनुपातः महतीं वर्धितः अस्ति . विद्युत्वाहनक्षेत्रे यत्र फोक्सवैगनं सट्टेबाजीं करोति तत्र चीनीयब्राण्ड्-समूहात् दूरं पृष्ठतः अस्ति । जर्मनीदेशे समग्र अर्थव्यवस्थायां निरन्तरं दुर्बलतायाः कारणात् फोक्सवैगन-कम्पनी विक्रय-वर्धनं प्राप्तुं संघर्षं कुर्वन् अस्ति ।
दुविधा आविर्भूता अस्ति, त्रीणि चेतावनीनि च स्पष्टानि सन्ति।
विपण्यप्रतिस्पर्धायाः सर्वाधिकं विशिष्टं लक्षणं यत् शतशः प्रतिद्वन्द्विनः सफलतायै स्पर्धां कुर्वन्ति, ये च "सपाटं स्थापयन्ति" ते पश्चात्तापं करिष्यन्ति अनुसंधानविकासे निरन्तरं निवेशः उत्पादसेवानां च अनुकूलनं सर्वदा राजा भवति फोक्सवैगनस्य वर्तमानप्रतिस्पर्धात्मकतासंकटस्य मूलकारणं न तु यत् तस्य प्रगतिः न अभवत्, अपितु सः स्वप्रतियोगिनां विकासस्य द्रुततरगतिना सह तालमेलं स्थापयितुं असफलः अभवत् गतवर्षे म्यूनिख-वाहन-प्रदर्शने उद्भूतानाम् चीनीय-विद्युत्-कार-ब्राण्ड्-मूल्यांकनकाले जर्मन-पत्रिकायाः ​​dagens zeitung इति स्वीकारः अभवत् यत् जर्मन-निर्मातृणां "बैटरी-प्रदर्शनस्य दृष्ट्या, विशेषतः सॉफ्टवेयर-विषये चीनीय-प्रतियोगिनां मेलनं कर्तुं कष्टं भवति" इति
ज्ञातव्यं यत् विद्युत्वाहनक्षेत्रे "पूर्वतः शिक्षणं पश्चिमतः प्रसारणं च" इति अपि घटना अस्ति । अमेरिकी "वाल स्ट्रीट जर्नल" इत्यस्य अनुसारं "चीनीनिर्मातारः फोक्सवैगनस्य अपेक्षया एकतृतीयाधिकं न्यूनसमये उच्चप्रदर्शनयुक्तानि, किफायतीनि, अत्यन्तं बुद्धिमान् च विद्युत्वाहनानि प्रक्षेपयितुं शक्नुवन्ति प्रतिस्पर्धां कर्तुं फोक्सवैगनस्य अभियंताः वयं "अनुभवस्य अन्वेषणाय प्रतिबद्धाः स्मः तथा च चीनस्य वाहन-उद्योगात् प्रेरणाम् अवाप्तवती।"
द्वितीयं, फोक्सवैगनस्य समस्या जर्मनीदेशस्य वर्तमाननिर्माणदुविधायाः एकाग्रप्रतिबिम्बम् अस्ति, यत् औद्योगिकनीतेः महत्त्वं प्रकाशयति । आईएनजी बैंक आईएनजी इत्यस्य मुख्य अर्थशास्त्री कार्स्टेन् ब्र्जेस्की इत्यनेन उक्तं यत् फोक्सवैगनस्य स्थितिः दर्शयति यत् जर्मनीदेशस्य आर्थिकनीतिपरिपाटनेषु महत्त्वपूर्णतया वर्धनस्य आवश्यकता वर्तते। ज्ञातव्यं यत् अन्तिमेषु वर्षेषु अधिकाधिकं विदेशीयमाध्यमाः चीन-यूरोप-अमेरिका-देशयोः औद्योगिकनीतीनां तुलनायां ध्यानं दातुं आरब्धाः, "मध्ये उदयं पश्चिमे पतनं च" इति संहितायां अन्वेषणं कुर्वन्ति यथा, न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​जालपुटे एकस्मिन् लेखे उक्तं यत् चीनदेशः स्वच्छ-ऊर्जा-निर्माण-आदि-मुख्य-निर्माण-उद्योगानाम् दृढतया समर्थनं करोति, तस्य औद्योगिक-प्रभुत्वस्य समर्थनं च दशकशः अनुभवेन भवति “एषः अनुभवः सर्वान् साधनान् संयोजयितुं वर्तते, at the same समयः निजी उद्यमाः भृशं स्पर्धां कर्तुं प्रोत्साहिताः भवन्ति।"
अन्ते व्यापारसंरक्षणवादस्य परिणामः "पश्चातापस्य" रक्षणं भवति, कदापि प्रबलप्रतिस्पर्धां न जनयिष्यति । यदा फोक्सवैगन इत्यादीनां यूरोपीय-अमेरिकन-वाहन-दिग्गजानां परिवर्तन-कठिनतानां विषयः आगच्छति तदा सर्वदा पाश्चात्य-माध्यमाः, गुप्त-प्रयोजनैः राजनेतारः च सन्ति ये चीन-देशस्य कृते कष्टं जनयन्ति, चीनीय-प्रतियोगिनां पृथक्करणाय अतिरिक्तशुल्कस्य आरोपणस्य वकालतम् कुर्वन्ति च वस्तुतः जर्मनीदेशस्य स्वकीयानि कारकम्पनयः अपि जानन्ति यत् एतादृशः कोलाहलः यः स्पष्टतया आर्थिकसामान्यबुद्धेः विरुद्धं गच्छति सः कार्यं न करिष्यति। प्रतियोगिनां "पृथक्करणं" प्रतिद्वन्द्वस्य प्रगतेः गतिं न बाधयिष्यति अपितु नवीनतायाः दूरं आरामक्षेत्रे स्वयमेव बन्दं करिष्यति। यथा मर्सिडीज-बेन्ज ग्रुप् एजी इत्यस्य निदेशकमण्डलस्य अध्यक्षः कल्लेनियस् चेतवति स्म यत् दीर्घकालं यावत् चीनदेशात् स्पर्धा यूरोपीयवाहननिर्मातृणां कृते उत्तमकारानाम् उत्पादनं कर्तुं साहाय्यं करिष्यति "मुक्त औद्योगिकवातावरणं अस्मान् मिलित्वा केकं बृहत्तरं कर्तुं शक्नोति तत् बाधन्ते” इति ।
प्रतिवेदन/प्रतिक्रिया