समाचारं

नीलामद्वये कोऽपि रुचिं न दर्शितवान् जीएसी एफसीए इत्यस्य चाङ्गशा-संयंत्रः तृतीयपक्षस्य नीलामस्य आरम्भं करिष्यति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल समाचार अद्यतने gac fca इत्यस्य प्रबन्धकाः घोषितवन्तः यत् gac fca changsha factory इत्यस्य तृतीयः ऑनलाइन नीलामः भविष्यति १८ तमः ।
पूर्वं जीएसी एफसीए इत्यस्य चाङ्गशा-संयंत्रे २०२४ तमस्य वर्षस्य जून-मासस्य २० दिनाङ्के, २०२४ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के च द्वौ नीलामौ कृतौ, ययोः द्वयोः अपि असफलता अभवत् यतः कोऽपि पञ्जीकरणं न कृतवान् । द्वयोः असफलनिलामयोः अनन्तरं प्रबन्धकः तृतीयनिलामं स्थगितवान्, पुनः सक्रियरूपेण स्थानीयसर्वकारस्य निवेशविभागेन, कतिपयैः इच्छुकनिवेशकम्पनीभिः च सम्पर्कं कृतवान् वर्तमानकाले निवेशकम्पनयः पुष्टाः न सन्ति, अतः ऑनलाइननिलामस्य तृतीयः दौरः आयोजितः
ज्ञातं यत् gac fca इत्यस्य दिवालियापनस्य परिसमापनस्य च मार्गः अक्टोबर् २०२२ तमे वर्षे आरब्धः ।तस्मिन् समये कम्पनी स्वस्य वास्तविकसम्पत्त्याः कारणात् सर्वाणि ऋणानि दातुं असमर्था आसीत्, मूलतः तस्याः कार्याणि स्थगितानि आसन् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्के gac fca इत्यनेन घोषणा कृता यत् "दिवालियापनकानूनम्" अन्येषां वर्तमानकानूनानां नियमानाञ्च अनुसारं न्यायालये दिवालियापनार्थम् आवेदनं कर्तुं योजना अस्ति, तथा च तस्मिन् एव वर्षे नवम्बरमासे आधिकारिकतया दिवालियापनप्रक्रियासु प्रवेशं कृतवान् पश्चात् जीएसी एफसीए इत्यस्य गुआङ्गझौ संयंत्रं जीएसी ऐयन् इत्यनेन स्वीकृत्य शुद्धविद्युत्वाहनस्य उत्पादनस्य आधारे परिणतम् ।
सार्वजनिकसूचनाः दर्शयति यत् मार्च २०१० तमे वर्षे जीएसी एफसीए जीएसी समूहस्य फिएट् समूहस्य च संयुक्तोद्यमरूपेण स्थापिता, तस्य पञ्जीकृतपता च हुनानप्रान्तस्य चाङ्गशा आर्थिकप्रौद्योगिकीविकासक्षेत्रे स्थितम् अस्ति जीएसी एफसीए इत्यस्य चाङ्गशा-कारखानस्य क्षेत्रफलं ७,००,००० वर्गमीटर्-अधिकं भवति, अस्मिन् कारखाने वाहन-उत्पादनार्थं चत्वारि सम्पूर्णानि कार्यशालाः सन्ति: "मुद्रणं, वेल्डिंग्, स्प्रे-करणं, अन्तिम-संयोजनं च" यत्र कुलनिवेशः १० अरब-युआन् अस्ति
यात्रीकारसङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं स्वस्वामित्वयुक्तानां ब्राण्ड्-यात्रीकारानाम् खुदराविक्रयः ६.६२ मिलियनः आसीत्, यत्र सञ्चितः विपण्यभागः ५७.२% आसीत्, यदा तु मुख्यधारायां संयुक्तोद्यमब्राण्ड्-समूहानां विपण्यभागः २९.४% आसीत् विलासिता-ब्राण्ड्-समूहानां विपण्यभागः १३.४% आसीत् । तेषु मुख्यधारायां संयुक्तोद्यमब्राण्ड्-संस्थाः जुलैमासे ४४०,००० यूनिट्-विक्रयं कृतवन्तः, यत् वर्षे वर्षे २५%, मास-मासस्य ८% न्यूनीकृतम् ।
नूतन ऊर्जावाहनानां घरेलुस्वतन्त्रब्राण्ड्-उत्थानेन चीनस्य वाहन-विपण्यस्य संरचना क्रमेण परिवर्तिता, चीनदेशे संयुक्त-उद्यम-ब्राण्ड्-विक्रयः अपि महतीं प्रभाविता इति ज्ञातुं न कठिनम् फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं उद्योगस्य अन्तःस्थजनानाम् मतं यत् घरेलु-वाहन-उद्योगे वर्तमान-प्रतिस्पर्धायाः अन्तर्गतं वाहन-कम्पनयः अन्ध-रूपेण उत्पादनस्य विस्तारं कर्तुं न प्रयतन्ते, अस्मिन् समये अद्यापि अज्ञातं यत् कोऽपि जीएसी एफसीए-इत्यस्य कार्यभारं गृह्णीयात् वा इति वनस्पति।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया