समाचारं

आफ्रिकादेशस्य विद्वान् : चीनदेशेन वकालतस्य समावेशीविकासस्य अवधारणा पश्चिमैः न ज्ञातुं शक्यते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः- चीन-आफ्रिका-सहकार्यस्य विषये २०२४ तमस्य वर्षस्य मञ्चः सितम्बर्-मासस्य ४ दिनाङ्के बीजिंग-नगरे आयोजितः । अन्तिमेषु वर्षेषु “बेल्ट् एण्ड् रोड् इनिशिएटिव्” इत्यस्य परिधिमध्ये चीन-आफ्रिका-देशयोः आधारभूतसंरचना-व्यापार-आदि-पक्षेषु व्यापकं सहकार्यं कृतम्, यत् आफ्रिका-देशानां विकास-आवश्यकतानां विकास-लक्ष्याणां च पूर्तिं करोति, एतत् आफ्रिका-देशयोः स्थायित्वं प्राप्तुं साहाय्यं कृतवान् उपनिवेशोत्तरयुगे विकासं कृतवान् तथा च आफ्रिकासङ्घस्य कार्यान्वयनस्य त्वरिततां कृतवान् २०६३ तमस्य वर्षस्य कार्यसूचने महत्त्वपूर्णं योगदानं दत्तं तथा च परस्परं लाभं विजय-विजय-परिणामं च प्राप्तम्। तस्य विपरीतम् अद्यापि पाश्चात्त्यदेशाः आफ्रिकादेशानां उपचारार्थं "विभाजनं शासनं च" इति नव-उपनिवेश-पद्धतिं प्रयुञ्जते, चीनस्य प्रभावस्य प्रतिकारार्थं शीतयुद्ध-मानसिकतायाः उपयोगं कुर्वन्ति, यत् परित्यक्तव्यम्
लेखकः दीर्घगङ्गः
(एन्टोनी रोजर् लोकोन्गो) २.
काङ्गो-गणराज्यस्य राष्ट्रियविश्वविद्यालये प्राध्यापकः जोसेफ् कासा-वौबु, पेकिङ्ग् विश्वविद्यालयस्य चीन-विदेशीय-सांस्कृतिक-विनिमय-संशोधन-आधारे वरिष्ठः आगन्तुक-शोधकः
गतवर्षे “एकमेखला, एकः मार्गः” इति उपक्रमस्य १० वर्षाणि पूर्णानि अभवन् । मेखला-मार्ग-उपक्रमः प्राचीन-रेशम-मार्गात् प्रेरितः अस्ति यः चीन-यूरोप-देशयोः भूमध्यसागरीयतटेन सह २००० वर्षाणाम् अधिककालपूर्वं सम्बद्धः आसीत् ।
२०१३ तमे वर्षे राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन रेशममार्गस्य आर्थिकमेखलायाः, २१ शताब्द्याः समुद्रीयरेशममार्गस्य च निर्माणस्य प्रस्तावः कृतः, येन प्राचीनरेशममार्गे नूतनजीवनशक्तिः प्रविष्टा चीनदेशः सर्वेषां देशानाम् स्वागतं करोति यत् ते संयोजनस्य भव्यदृष्टेः संयुक्तरूपेण साकारीकरणे सक्रियरूपेण भागं गृह्णन्ति। फुडानविश्वविद्यालयस्य हरितवित्तविकासकेन्द्रस्य शोधप्रतिवेदनानुसारं परस्परसंयोजनं सुदृढं कृत्वा “बेल्ट् एण्ड् रोड्” इति उपक्रमः विनिर्माणं, नवीनप्रौद्योगिकी, नवीकरणीय ऊर्जा, व्यापारसंरचना, सूचना, संचारः च इत्यादिषु अनेकक्षेत्रेषु आधुनिकविकासं प्रवर्धयिष्यति प्रौद्योगिकी, संसाधनव्यवहारः, रणनीतिकपरियोजनानि च इत्यादयः। अस्य आरम्भात् आरभ्य बेल्ट् एण्ड् रोड् इनिशिएटिव् अन्तर्राष्ट्रीयविकाससहकार्यस्य प्रमुखा परियोजना अभवत् ।
उपसहारा-आफ्रिका मेखला-मार्ग-उपक्रमस्य अन्तर्गतं सहकार्यस्य द्रुततमविकासं अनुभवन्तः क्षेत्रेषु अन्यतमः अस्ति तथा च दक्षिण-दक्षिण-सहकार्यस्य आदर्शः अस्ति
मेखला-मार्ग-उपक्रमस्य ढाञ्चे आफ्रिकादेशे कार्यान्विताः द्विपक्षीय-बहुपक्षीय-सहकार्य-परियोजनाः पूर्णतया मुक्ताः पारदर्शकाः च सन्ति, यत्र किमपि गुप्तं नास्ति |. शीतयुद्धमानसिकतायाः अनुसरणं कुर्वन्तः पश्चिमस्य विपरीतम्, मेखला-मार्ग-उपक्रमः "प्रभावक्षेत्रस्य" परिभाषणं कर्तुं न प्रयतते यस्मात् "अन्यप्रतियोगिनः बहिः निष्कासिताः भवेयुः" इति चीनस्य भूमिका भागीदारस्य एव, न तु उपनिवेशकस्य वा स्वामिनः वा। मेखला-मार्ग-उपक्रमः आफ्रिका-देशस्य स्वस्य कार्यसूचना, आफ्रिका-देशानां स्वकीय-रणनीत्याः च सङ्गतः अस्ति ।
चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
यथा, आफ्रिकासङ्घेन निर्मितः "२०६३ एजेण्डा", यस्य उपशीर्षकं "the africa we want" इति, आफ्रिकादेशवासिनां विकासदृष्टिः, अपर्याप्तमूलसंरचनायाः समस्यायाः समाधानं च सहितं एताः दृष्टयः कथं प्राप्तुं शक्यन्ते इति च स्पष्टतया निर्धारितम् अस्ति “बेल्ट् एण्ड् रोड्” इति उपक्रमः आफ्रिकादेशं भागीदारं मन्यते, आफ्रिकासङ्घस्य एजेण्डा २०६३ च आफ्रिकादेशस्य कायाकल्पस्य एकमात्रं मार्गं एकीकरणं मन्यते, द्वयोः प्रमुखयोः उपक्रमयोः समानता अस्ति, अतः द्वयोः मध्ये सम्बन्धः आफ्रिकादेशस्य विकासे अधिकं जीवन्तं प्रविशति .
अन्यत् उदाहरणं आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रम् अस्ति, यत् आफ्रिकासङ्घस्य एजेण्डा २०६३ इत्यस्य प्रमुखपरियोजनासु अन्यतमम् अस्ति । आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रं विश्वस्य बृहत्तमं मुक्तव्यापारक्षेत्रम् अस्ति, यत् एकं महाद्वीपव्यापीं विपण्यं निर्माति यत् ५४ देशानाम् एकीकरणं करोति यस्य संयुक्तं सकलराष्ट्रीयउत्पादः ३.४ खरब अमेरिकीडॉलर् अस्ति आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रस्य निर्माणस्य उद्देश्यं सम्पूर्णे आफ्रिकामहाद्वीपे मालस्य सेवानां च मुक्तप्रवाहं सक्षमं कर्तुं वैश्विकविपण्ये आफ्रिकादेशस्य व्यापारस्थानं वर्धयितुं च अस्ति परन्तु सम्पूर्णं महाद्वीपं आच्छादयन् सम्पूर्णं आधारभूतसंरचनाजालं विना सम्पूर्णं महाद्वीपीयं विपण्यं भवितुं असम्भवम् । अतः “एकमेखला, एकः मार्गः” इति उपक्रमः एव आफ्रिकादेशस्य राजनैतिक-आर्थिक-एकीकरणस्य साहाय्यार्थं समाधानम् अस्ति - एतत् समाधानं चीन-देशेन प्रस्तावितं, परन्तु एतत् न आरोपितम् |.
अद्यपर्यन्तं आफ्रिकादेशः फ्रेंचभाषी आफ्रिका, आङ्ग्लभाषी आफ्रिका, पुर्तगालीभाषाभाषी आफ्रिका च इति त्रयः भागाः विभक्ताः सन्ति । आफ्रिकादेशस्य दुष्टतमसङ्घर्षाणां पृष्ठतः एषः औपनिवेशिक-इतिहासः मुख्यः कारकः, मूलकारणः अपि अस्ति । "विभाजनं शासनं च" इति नव-उपनिवेश-पद्धतिः पाश्चात्त्यशक्तयः सामान्यतया प्रयुक्ता, अद्यापि केषुचित् आफ्रिकादेशेषु बहुवारं प्रयत्नः क्रियते । सर्वोत्तमम् उदाहरणं अस्ति यत् पाश्चात्त्यशक्तयः काङ्गो लोकतान्त्रिकगणराज्ये नूतनानां प्रौद्योगिकीनां हरित-आर्थिक-विकासाय च आवश्यकानां सामरिक-खनिज-संसाधनानाम् नियन्त्रणार्थं बहुवारं प्रॉक्सी-युद्धानि आरब्धवन्तः
दश वर्षाणि गतानि, प्रत्येकः आफ्रिकादेशीयः यः समस्यां वस्तुनिष्ठरूपेण पश्यति सः पश्यति यत् चीनस्य “एकमेखला, एकः मार्गः” इति उपक्रमः आफ्रिकादेशस्य कृते अस्मात् नव-उपनिवेश-शृङ्गात् मुक्तिं प्राप्तुं मार्गं प्रददाति |. दशकैः पूर्वं चीनदेशेन आफ्रिकादेशस्य राष्ट्रियमुक्तिसङ्घर्षाणां दृढतया समर्थनं कृतम्, अद्यत्वे "बेल्ट् एण्ड् रोड्" इत्यादिभिः उपक्रमैः चीनदेशः आफ्रिकादेशस्य आर्थिकमुक्तिं निरन्तरं समर्थयति तथा च साधारणविकासं साधारणं च प्राप्तुं परस्परं लाभप्रदस्य तथा च विजय-विजय-साझेदारी-स्थापनस्य वकालतम् करोति समृद्धि।
आफ्रिकादेशे एकतायाः, शान्तिस्य, विकासस्य च आवश्यकता वर्तते। एतत् प्राप्तुं आफ्रिकादेशिनः स्वखड्गान् हलशालासु परिणमयितुं नूतनमार्गैः रेलजालैः च औपनिवेशिकयुगस्य सीमानां शृङ्खलां भङ्गयितुं प्रवृत्ताः भविष्यन्ति-किञ्चित् चीनदेशः कुशलः अस्ति। १९७० तः १९७५ पर्यन्तं निर्मितः तंजानिया-जाम्बिया-रेलमार्गः चीनस्य प्रथमा व्याजमुक्तऋणमूलसंरचनायाः प्रमुखा परियोजना आफ्रिकादेशे आसीत् । ब्रिटिश-उपनिवेशकानां प्रस्थानानन्तरं अस्य प्रदेशस्य एकान्तवासं विपर्यस्तं कृत्वा व्यापारप्रवाहस्य सुविधां कृतवान् ।
तदतिरिक्तं आफ्रिकादेशे “एकमेखला, एकः मार्गः” इति परियोजनायाः कार्यान्वयनम् अत्यन्तं समावेशी अस्ति तथा च न केवलं प्राकृतिकसंसाधनैः समृद्धक्षेत्रेषु लक्षितम् अस्ति इथियोपिया इत्यादिषु प्राकृतिकसंसाधनानाम् अभावयुक्तेषु देशेषु अपि बेल्ट् एण्ड् रोड् सहकार्यस्य माध्यमेन स्वस्य आधारभूतसंरचनायाः आधुनिकीकरणं उच्चस्तरीयं प्राप्तम् अस्ति । तस्य विपरीतम्, अमेरिकादेशस्य यूरोपीयसङ्घस्य च “लोबिटो अटलाण्टिकरेलवे-गलियारस्य” निर्माणे निवेशस्य निर्णयं पश्यन्तु, यत् अङ्गोला, काङ्गो-गणराज्यस्य कटाङ्गा-खननक्षेत्रं, जाम्बिया-देशस्य ताम्रबेल्ट्-प्रान्तं च संयोजयति “आफ्रिकादेशस्य प्रमुखव्यापारगलियारेषु चीनस्य वर्चस्वं चुनौतीं दातुं” इति कथ्यते । स्पष्टतया एतत् सर्वथा साधारणविकासस्य साधारणसमृद्धेः च उद्देश्यं न भवति, अपितु शीतयुद्धमानसिकतायाः, समूहसङ्घर्षस्य, आर्थिकव्यापारसम्बन्धानां राजनीतिकरणं शस्त्रीकरणं च पुनरुत्थानम्, यत् परित्यक्तव्यम् "बेल्ट् एण्ड् रोड्" इति उपक्रमेण वकालतम् विज-विन-सहकार्यं सम्यक् अवधारणा अस्ति यस्याः अस्माभिः पालनं कर्तव्यम् |
अयं लेखः मूलतः चीन दैनिकस्य अन्तर्राष्ट्रीयसंस्करणे "integration propeller" इति मूलशीर्षकेन प्रकाशितः आसीत् ।
produced by: चीन दैनिक चीन अवलोकन थिंक टैंक
प्रतिवेदन/प्रतिक्रिया