समाचारं

जापानीछात्राणां गन्सुयात्रा : उष्णपरस्परक्रिया पुनः परस्परं द्रष्टुं आशा च

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लान्झौ, सितम्बर् ७, शीर्षकम् : जापानीछात्राणां गन्सुयात्रा: उष्णं संवादः पुनः परस्परं द्रष्टुं आशा च
चीन समाचार सेवा संवाददाता यान जिओ
गोमांसस्य नूडल्-दुन्हुआङ्ग-इत्यस्य च लालसां कृत्वा जापानस्य टेन्री-विश्वविद्यालयस्य अन्तर्राष्ट्रीय-अध्ययन-विद्यालयस्य वरिष्ठा छात्रा ओबा-तेराउची अस्मिन् वर्षे सितम्बर-मासे वायव्य-चीन-देशस्य यात्रां प्रारभत ७ दिनाङ्के जापानीविश्वविद्यालयस्य छात्राणां प्रतिनिधिमण्डलं गान्सुनगरं गतवान् । गांसुनगरे चीनसमाचारसेवायाः संवाददातृणा सह साक्षात्कारे तेरौची दाये इत्यनेन उक्तं यत् सः ६ वर्षाणि यावत् चीनीभाषायाः अध्ययनं करोति, स्नातकपदवीं प्राप्त्वा जापान-चीनव्यापारे कार्यं करिष्यति च “मैत्रीविषये बहवः स्थानीयसाक्ष्याणि दृष्ट्वा मम हृदयं तापयति जापान-गान्सु-योः मध्ये अहं भविष्ये द्वयोः स्थानयोः मैत्रीपूर्ण-आदान-प्रदानस्य सेतुः अपि भवितुम् अर्हति इति आशासे” इति ।
७ सितम्बर् दिनाङ्के गन्सु-नगरस्य लान्झौ-नगरे २१ वर्षीयः जापानी-महाविद्यालयस्य छात्रः ओबा तेरौची रेमेन्-नूडल्स्-निर्माणस्य कौशलं ज्ञातवान् । चीन न्यूज सर्विस इत्यस्य संवाददाता यान् जिओ इत्यस्य चित्रम्
२१ वर्षीयं दाये मन्दिरं गंसु-नगरस्य एतस्याः यात्रायाः प्रतीक्षां कुर्वन् आनन्दं च लभते । गांसु-नगरस्य लान्झौ-नगरे सः गोमांसस्य नूडल्स् खादितवान् यत् सः पङ्क्तिबद्धरूपेण अनेकवारं तृष्णां कुर्वन् आसीत् पीतनद्याः उभयतः उच्छ्रितभवनानि तस्य निःश्वासं जनयन्ति स्म, " चीनदेशस्य एतावत् शीघ्रं विकासः भविष्यति इति मया न अपेक्षितम् !" मरुभूमिं गत्वा सः अद्भुतं “प्रथमम् अनुभवं” त्यक्तुं आशास्ति।
मन्दिरे दये गान्सुनगरस्य स्थानीयजनैः सह संवादं कर्तुं रोचते । लान्झौ प्रौद्योगिकीविश्वविद्यालये सप्तजापानीविश्वविद्यालयानाम् ३० तः अधिकाः प्रतिनिधिमण्डलसदस्याः गांसु अकिटा मैत्री उद्यानं चेरी ब्लॉसम उद्यानं च गतवन्तः । उभयतः छात्राः क्रमशः डन्हुआङ्ग-नृत्यं, कोङ्गटोङ्ग-तलवार-कला, जापानी-नारा-लघुवर्गः, जापानी-रेडियो-जिम्नास्टिक-प्रदर्शनानि च आनयन्ति स्म, विश्वविद्यालयजीवनं, स्थानीयसंस्कृतिः, गृहनगरस्य भोजनं, भविष्यस्य सम्भावना च इत्यादिषु विषयेषु विचाराणां आदानप्रदानं कृतवन्तः मन्दिरे दाये स्थानीयछात्रैः सह उत्साहेन संवादं कृतवान्, अग्रिमे समये पुनः मिलितुं आशां कर्तुं स्वस्य सम्पर्कसूचनाः त्यक्तवान् च।
गांसु-जापान-देशयोः मैत्रीपूर्ण-आदान-प्रदानस्य दीर्घः इतिहासः अस्ति तथा पुरातत्वशास्त्र, उच्चशिक्षा च . १९९४ तमे वर्षात् गांसु-प्रान्तस्य दुन्हुआङ्ग-नगरे जापानदेशस्य उसुकी-नगरे, कामकुरा-नगरे, निक्को-नगरे च सह भगिनीनगराणि स्थापितानि, अर्थव्यवस्था, पर्यटन, संस्कृतिः इत्यादिषु क्षेत्रेषु आदान-प्रदानं, सहकार्यं च कृतम्
७ सितम्बर् दिनाङ्के गन्सु-नगरस्य लान्झौ-नगरे जापानदेशस्य ३० तः अधिकाः महाविद्यालयस्य छात्राः स्थानीयविश्वविद्यालयानाम् छात्रैः सह विषयविनिमयं कृतवन्तः । चीन न्यूज सर्विस इत्यस्य संवाददाता यान् जिओ इत्यस्य चित्रम्
प्रतिनिधिमण्डलं ५ सितम्बर् तः ९ पर्यन्तं गांसुनगरे आसीत्, तथा च विश्वस्य प्रथमस्य पीतनदीसेतुस्य, गन्सु क्षिंगलोङ्ग लान्झौ गोमांस नूडलस्य व्यावसायिकप्रशिक्षणविद्यालयस्य, गन्सुप्रान्तीयसङ्ग्रहालयस्य, दुन्हुआङ्ग मोगाओग्रोटोस्, दुन्हुआङ्ग मिंगशापर्वतस्य अर्धचन्द्रस्य वसन्तस्य दर्शनीयक्षेत्रस्य इत्यादीनां भ्रमणं कृतवान् अवगच्छन्तु दुन्हुआङ्गसंस्कृतेः आकर्षणं रेशममार्गसंस्कृतेः च ।
जापानदेशस्य नारामहिलाविश्वविद्यालये २१ वर्षीयायाः छात्रायाः नरुमी गोटो इत्यस्याः कृते अस्मिन् यात्रायां यत् तस्याः मनसि सर्वाधिकं प्रभावितं जातम् तत् रेमेन् सत्रम् आसीत् । "इदं अतीव रोचकं, परन्तु रेमेन्-बलस्य निपुणतां प्राप्तुं सुलभं नास्ति। यदा अहं जापानदेशं प्रत्यागच्छामि तदा अहं सामग्रीं क्रीत्वा गृहे एव तस्य प्रयोगं कर्तुं प्रयतेयम् इति सा अवदत् यत् भाषायाः बाधा अस्ति चेदपि रेमेन्-स्वामी अतीव धैर्यवान् अस्ति। पदे पदे शिक्षणं कुर्वती, शिक्षणस्य सहायार्थं च प्रतिमानं, संख्या इत्यादीनां उपयोगेन सा शीघ्रमेव "एर्क्सी" (गोमांसस्य नूडल्स् इत्यस्य प्रकारः) इत्यस्य चाबुकं कृतवती ।
भ्रमणकाले गोटो नरुमी जापानी-आयोजकानाम्, सर्वकारीय-अधिकारिणां च गोमांस-नूडल्स्-सम्बद्धानां परिचितानाम् चित्राणि दृष्टवान्, अपि च अतीव सौहार्दपूर्णः अभवत् “अहं आशासे यत् पुनः गांसु-नगरम् आगत्य अधिकानि नूतनानि वस्तूनि प्रयतितुं अवसरः प्राप्स्यति” इति
प्रतिवेदन/प्रतिक्रिया