समाचारं

७७ कोटि युआन् प्रतिदानं कुर्वन्तु! एषा सूचीकृतकम्पनी "एकस्मिन् श्वासे" १२ कम्पनीनां विरुद्धं मुकदमान् कृतवती...

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्कस्य सायं एसटी जिंगङ्ग (६००१९०.एसएच, स्टॉकमूल्यं १.४७ युआन्, बाजारमूल्यं २.९४३ अरब युआन्) इत्यनेन प्रमुखमुकदमघोषणा जारीकृता, १२ कम्पनयः न्यायालयं प्रति नेत्वा प्रतिवादीनां क्रयमूल्यं दातुं आदेशं दातुं आदेशस्य अनुरोधः कृतः वा अग्रिम-भुगतानं प्रत्यागच्छतु। उपर्युक्तद्वादशप्रतिवादीनां स्वसम्पत्त्याः स्थानान्तरणं न कर्तुं भविष्ये निर्णयस्य निष्पादनं कठिनं कर्तुं एस.टी. ३.९२०४ मिलियन युआन् इत्यस्य बैंकखाते निक्षेपः ।

घोषणायाः अनुसारं एसटी जिंगङ्गस्य द्वादशप्रतिवादीनां च विशिष्टविवादाः तुल्यकालिकरूपेण समानाः सन्ति, उभयथापि एसटी जिंगङ्गः प्रथमं स्वस्य अनुबन्धिकदायित्वं कृतवान् उदाहरणार्थं एसटी जिंगङ्गः प्रथमं भुक्तिं कृतवान्, परन्तु प्रतिपक्षः स्वस्य अनुबन्धिकदायित्वं न पूरितवान् to deliver the goods within the delivery period , अथवा st jingang प्रथमं मालम् वितरितवान्, परन्तु प्रतिपक्षेण भुगतानकालस्य अन्तः पूर्णं भुक्तिः न दत्ता। एसटी जिंगङ्ग इत्यनेन उक्तं यत् न्यायालये अद्यापि प्रकरणस्य श्रवणं न कृतम्, अपि च कम्पनीयाः वर्तमान-अथवा अनन्तरं लाभे उपर्युक्त-मुकदम-प्रकरणानाम् विशिष्ट-प्रभावस्य विषये अद्यापि अनिश्चितता वर्तते।

ज्ञातव्यं यत् अस्मिन् वर्षे एसटी जिंगङ्ग इत्यनेन कानूनीसमयान्तरे स्वस्य अर्धवार्षिकप्रतिवेदनं न प्रकटितम्। ३० अगस्तदिनाङ्के सायं एसटी जिंगङ्ग इत्यनेन घोषितं यत् कम्पनीयाः अर्धवार्षिकप्रतिवेदनं संचालकमण्डलस्य लेखापरीक्षासमित्या अनुमोदितं न कृतम् कारणं यत् यतः कम्पनीयाः “प्रशासनिकदण्डविरोधपूर्वसूचना” प्राप्ता चीन प्रतिभूति नियामक आयोगेन, तया स्थितिं सुधारयितुम् पूर्णप्रयत्नाः कृताः, परन्तु पूर्णतया असफलाः यदि सुधारः स्थापितः अस्ति तर्हि अर्धवार्षिकप्रतिवेदनं कम्पनीयाः यथार्थसञ्चालनस्थितीनां यथार्थतया प्रतिबिम्बं कर्तुं न शक्नोति।

अस्मिन् वर्षे मेमासे चीनप्रतिभूतिनियामकआयोगेन एसटी जिङ्गाङ्गाय "प्रशासनिकदण्डस्य विपण्यप्रतिबन्धस्य च पूर्वसूचना" जारीकृता चीनप्रतिभूतिनियामकआयोगस्य अन्वेषणेन ज्ञातं यत् राजस्वं लाभं च वर्धयितुं बैंकऋणस्य आवश्यकतां पूर्तयितुं च जिन्झौ पोर्ट् इत्यनेन कृतम् सप्तकम्पनीभिः सह बृहत्रूपेण व्यवहारं कृतवान्, परन्तु वाणिज्यिकद्रव्यं विना। तस्मिन् एव काले २०१८ तः २०२१ पर्यन्तं जिन्झौ-बन्दरगाहेन उपर्युक्तैः कम्पनीभिः सह व्यापारव्यापारः कृतः तथा च परिचालन-आयः, परिचालन-व्ययः, कुललाभः च फुल्लितः, यस्य परिणामेण २०१८ तः २०२१ पर्यन्तं वार्षिकप्रतिवेदनेषु मिथ्या-अभिलेखाः अभवन्

अगस्तमासे एसटी जिंगङ्गस्य निदेशकः क्यू वेइ इत्यनेन कार्यसमायोजनस्य कारणेन कम्पनीयाः निदेशकत्वेन तथा निदेशकमण्डलस्य विशेषसमितेः सदस्यत्वेन राजीनामा दातुं आवेदनं कृतम्, अद्यैव एसटी जिंगङ्गस्य स्वतन्त्रनिदेशकः याङ्ग हुआ अपि स्वतन्त्रनिदेशकरूपेण इस्तीफां दातुं आवेदनं कृतवान् व्यक्तिगतकारणात् कम्पनीयाः। घोषणया ज्ञायते यत् अस्मिन् वर्षे मेमासे क्यू वेई, याङ्ग हुआ च एसटी जिङ्गाङ्गस्य नूतनसंचालकमण्डलस्य निदेशकौ स्वतन्त्रनिदेशकौ च निर्वाचितौ, तथा च उभौ संचालकमण्डलस्य लेखापरीक्षासमितेः सदस्यत्वेन अपि निर्वाचितौ नामाङ्कनसमितेः अध्यक्षत्वेन कार्यं करोति ।