समाचारं

ट्रम्पस्य गृहकार्यस्य प्रतिलिपिः ? अमेरिकी सार्वभौमधनकोषं स्थापयितुं बाइडेन् संशोधनस्य सम्मुखीभवति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य राष्ट्रपतिपदार्थं प्रत्याशी ट्रम्पः अधुना एव अमेरिकीसार्वभौमधनकोषस्य आरम्भस्य योजनां घोषितवान् अस्ति यत् वर्तमानराष्ट्रपतिः बाइडेन् अपि एतादृशं कोषं प्रारम्भं कर्तुं विचारयति।

शुक्रवासरे, सितम्बर् ६ दिनाङ्के, पूर्वसमये ब्लूमबर्ग् इत्यनेन विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् बाइडेन् इत्यस्य वरिष्ठसहायकाः अमेरिकीराष्ट्रियसुरक्षासल्लाहकारः जेक् सुलिवन् तस्य उपदलीपसिंहः च पूर्वमेव योजनायाः मसौदां कुर्वतः आसन् निधिः यत् अमेरिकीसर्वकारं राष्ट्रियसुरक्षाहितक्षेत्रेषु निवेशं कर्तुं शक्नोति, यत्र प्रौद्योगिकी, ऊर्जा, आपूर्तिशृङ्खलायां प्रमुखकडिः च सन्ति ।

सुलिवन्, सिङ्गर् च मासान् यावत् कोषपरियोजने कार्यं कुर्वतः, साप्ताहिकमंथनसत्रस्य श्रृङ्खलां संचालितवन्तौ, प्रस्तावितस्य कोषस्य आकारस्य, संरचनायाः, वित्तपोषणस्य, नेतृत्वस्य च विषये चर्चां कर्तुं राष्ट्रियसुरक्षापरिषदः आर्थिकविशेषज्ञैः सह मिलित्वा इति विषये परिचिताः जनाः अवदन्। तथा सम्भाव्य रक्षात्मक उपाय। कार्यं एतावत्पर्यन्तं प्रगतं यत् व्हाइट हाउसस्य कर्मचारिणां प्रमुखसरकारीसंस्थानां च मध्ये योजनादस्तावेजाः प्रसारिताः सन्ति। कोषसंरचना, वित्तपोषणप्रतिरूपं, निवेशरणनीतिः च सहितं प्रमुखविवरणानि सम्प्रति अस्पष्टानि सन्ति ।

संयोगवशं बाइडेन्-सहायकाः सार्वभौम-धन-कोषस्य स्थापनायाः अध्ययनं कुर्वन्ति इति प्रकाशितस्य एकदिनपूर्वमेव ट्रम्पः गुरुवासरे न्यूयॉर्क-नगरस्य आर्थिक-क्लबे "महानः" निधिं दातुं सर्वकारस्वामित्वस्य निवेशकोषस्य स्थापनायाः आह्वानं कृतवान् national undertakings." ”, शुल्कात् प्राप्तं धनं तादृशस्य कोषस्य आरम्भार्थं उपयोक्तुं प्रतिज्ञां कृत्वा। तस्मिन् दिने ट्रम्पः अवदत् यत् -

"अस्माकं (अमेरिकादेशे) धनकोषः किमर्थं नास्ति? अन्येषु देशेषु धनकोषः अस्ति। अस्माकं किमपि नास्ति। अस्माकं सार्वभौमधनकोषः भविष्यति, अथवा वयं तस्य भिन्नं नाम दातुं शक्नुमः।

ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् सुलिवन्-सिङ्गर्-योः पर्दापृष्ठे कार्यं न्यूनातिन्यूनं गुरुवासरे ट्रम्पस्य आह्वानस्य समानान् विचारान् प्रतिबिम्बयति। सार्वभौमधनकोषस्य कृते ट्रम्पस्य जनसमर्थनेन डेमोक्रेट्-रिपब्लिकन्-पक्षयोः अपि अस्य उपक्रमस्य समर्थनं भवितुं शक्यते । बाइडेन् प्रशासनस्य कृते सार्वभौमधनकोषस्य स्थापनायाः मुख्या प्रेरणा अन्यदेशैः सह प्रमुखसामग्रीषु प्रतिस्पर्धां कर्तुं वर्तते तथा च उदयमानप्रौद्योगिकीषु बाइडेनस्य सहायकाः विशेषतया चिन्तिताः सन्ति यत् अन्यदेशानां वेगेन परिमाणेन च पूंजीप्रयोगः कर्तुं शक्यते वा इति।

ट्रम्पस्य भाषणस्य अनन्तरं गुरुवासरे वालस्ट्रीट्-हेज-फण्ड्-टायकूनः जॉन् पौल्सन्, तस्य राष्ट्रपति-अभियानस्य “वित्तदाता” अवदत् यत् सः ट्रम्प-इत्यनेन सह अद्यापि सार्वभौम-धन-निधि-योजनायाः विवरणस्य विषये चर्चां न कृतवन्तौ |. कालान्तरे कोषः "विद्यमानस्य कस्यापि कोषस्य अपेक्षया बृहत्तरः भविष्यति" इति सः अवदत् ।

परन्तु ततः परं टिप्पणीः अभवन् यत् ट्रम्पः पौल्सनः च यत् विशालं सार्वभौमधनकोषम् इति कथयन्ति तस्य स्थापनायां प्रमुखा समस्या अस्ति यत् धनं कुतः आगमिष्यति इति। अमेरिकीसर्वकारस्य वार्षिकबजटघातः १ खरब अमेरिकीडॉलर् अतिक्रान्तः अस्ति, अतः सर्वकारस्य व्ययस्य निर्वाहार्थं चिरकालात् बन्धकपत्राणि निर्गतवन्तः। सार्वभौमधननिधियुक्तेषु प्रायः सर्वेषु देशेषु सम्प्रति विशालबजट-अधिशेषः अस्ति, यत्र व्यापार-अधिशेषः, सर्वकार-स्वामित्व-प्राकृतिक-संसाधनात् राजस्वं, विदेशीय-विनिमय-सञ्चालनं, सर्वकारीय-हस्तांतरण-भुगतानं च सन्ति

फॉर्च्यूनस्य प्रतिवेदने अपि उक्तं यत् ट्रम्पस्य प्रस्तावितः अमेरिकीसार्वभौमधनकोषः कथं कार्यं करिष्यति इति अस्पष्टम्, विशेषतः वित्तपोषणस्य स्पष्टस्रोतं विना।

ट्रम्पस्य आह्वानस्य विषये टिप्पणीं कुर्वन् मिशिगनविश्वविद्यालयस्य अर्थशास्त्रस्य प्राध्यापकः तथा च चिन्तनसमूहस्य पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स (piie) इत्यस्य वरिष्ठः सहकर्मी जस्टिन वोल्फर्स् इत्यनेन उक्तं यत् सार्वभौमधनकोषस्य संचालनं सर्वकारेण वित्तीयरूपेण अतिरिक्तं नकदं स्थापयितुं भवति तथा च... अन्ये सम्पत्तिः, प्रायः विदेशेषु। सार्वभौमधननिधिः तदा उपयोगी भवति यदा देशे भविष्यस्य आवश्यकतानां कृते आरक्षितुं अतिरिक्तं नगदं भवति । परन्तु अमेरिकीसर्वकारः अद्यापि जनानां धनं ऋणी अस्ति ट्रम्पः एतत् उक्तवान् यत् स्टॉक्/बॉण्ड्/क्रिप्टोमुद्रा/रियल एस्टेट् क्रेतुं धनं ऋणं ग्रहीतुं आह्वयति।

तैलसमृद्धाः मध्यपूर्वस्य तैलनिर्मातृदेशाः इत्यादयः बृहत्वस्तूनाम् निर्यातं, बजट-अधिशेषं च युक्ताः देशाः विहाय, उपर्युक्तः कोषः विचार्यमाणः सम्प्रति अन्यदेशानां कृते तुल्यकालिकः दुर्लभः प्रस्तावः अस्ति कोषस्य समर्थकानां मतं यत् अस्य उपयोगः प्रवेशे उच्चतरबाधायुक्तानां उदयमानप्रौद्योगिकीनां समर्थनार्थं कर्तुं शक्यते, यत्र जहाजनिर्माणं, उदयमानाः भूतापीयपरमाणुसंलयनपरियोजनाः, क्वाण्टमगुप्तलेखनं च सन्ति शुक्रवासरे ब्लूमबर्ग्-संस्थायाः प्रतिवेदने उल्लेखितम् अस्ति यत् बाइडेन्-सहायकानां समानाः विचाराः सन्ति, तेषां मतं च यत् कोषः वायदा-अनुबन्धं क्रीय प्रमुख-खनिजानां कृत्रिम-भण्डारं निर्मातुम् अर्हति इति।