समाचारं

कनाडादेशस्य मीडिया : चीनस्य प्रतिकारपरिहारैः कनाडादेशस्य कैनोला-उद्योगस्य महती हानिः भवितुम् अर्हति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कनाडादेशस्य वैश्विकसमाचारसंजालस्य लेखः सितम्बर् ५ दिनाङ्के, मूलशीर्षकं: रिपोर्ट् कथयति यत् चीनस्य अन्वेषणस्य प्रभावात् कनाडादेशस्य कैनोला-उद्योगस्य "अरब-डॉलर्-रूप्यकाणां हानिः" भवितुम् अर्हतियथा कनाडादेशस्य कैनोला उत्पादकाः चीनस्य नूतनस्य डम्पिंगविरोधी अन्वेषणस्य सम्भाव्यप्रभावस्य सज्जतां कुर्वन्ति तथा अन्तर्राष्ट्रीयऋणरेटिंग् एजेन्सी इत्यस्य नूतनप्रतिवेदने टिप्पणी कृता यत् एतत् कदमः कनाडादेशस्य तस्य आपूर्तिशृङ्खलायाः च कृते "डिजिटलपरिणामाः" आनेतुं शक्नोति। ” इति ।
(ग्लोबल क्रेडिट रेटिंग् एजेन्सी) मॉर्निङ्गस्टार डीबीआरएस इत्यनेन गुरुवासरे एकस्मिन् प्रतिवेदने उक्तं यत् चीनस्य कैनोला आयातस्य अन्वेषणेन कैनोला इत्यस्य उपरि करः भवितुं शक्नोति, यस्य "वैश्विककैनोलाव्यापारस्य कृते महत्त्वपूर्णाः परिणामाः" कनाडादेशस्य धान्य-उद्योगस्य च कृते महत्त्वपूर्णाः परिणामाः भविष्यन्ति।
अस्मिन् सप्ताहे बीजिंग-नगरेण स्वस्य अन्वेषणस्य घोषणां कर्तुं पूर्वं ओटावा-राज्यं अमेरिका-यूरोपीय-सङ्घयोः अनुसरणं कृत्वा चीनीय-विद्युत्-वाहनेषु शुल्कं आरोपितवान् । कनाडासर्वकारः कथयति यत् एतत् शुल्कं कनाडादेशस्य कार्याणां रक्षणार्थं भवति, परन्तु कनाडादेशस्य कृषिक्षेत्रं वदति यत् तस्य मूल्यं दातुं शक्यते। सास्काट्चेवान् कृषिनिर्मातृसङ्घस्य अध्यक्षः इयान् बॉक्साल् इत्यनेन उक्तं यत् सर्वाधिकं प्रभाविताः (कनाडादेशस्य) कृषकाः सन्ति। सः अवदत् यत् - "कृषकाः सर्वदा सर्वाधिकं लाभप्रदं रेपसीड् उत्पादितवन्तः, यस्य विश्वे अधिका माङ्गलिका वर्तते। रेपसीड् इत्यस्य मूल्यं न्यूनं भवति चेदपि किराणां भण्डारस्य उपभोक्तारः मार्जरीनस्य मूल्ये न्यूनतां न पश्यन्ति... केवलं कृषकाः एव तस्य प्रभावं अनुभविष्यन्ति ... चीनदेशः तृतीयचतुर्थवारं कैनोला-वृक्षं लक्ष्यं कृतवान् यतः ते जानन्ति यत् एतत् गृहं प्रहरति” इति ।
प्रतिवेदने उक्तं यत् कनाडादेशः २०२३ तमे वर्षे चीनदेशं प्रति रेपसीड्-उत्पादानाम् प्रायः ५ अर्ब-डॉलर्-रूप्यकाणां निर्यातं करिष्यति । गतवर्षे चीनदेशस्य आयातितानां रेपसीड्-उत्पादानाम् ९०% अधिकाः कनाडादेशात् आगताः । उपर्युक्ता ऋणमूल्याङ्कनसंस्थायाः प्रतिवेदने उक्तं यत् शुल्कं आरोपितं भविष्यति वा कियत्कालं यावत् स्थास्यति इति अस्पष्टम्, परन्तु अर्थव्यवस्थायां प्रभावः २०१९ तमे वर्षे चीनदेशेन कृतानां व्यापारकार्याणां सदृशः भवितुम् अर्हति। कनाडादेशस्य कैनोलापरिषदः अनुमानं करोति यत् मार्च २०१९ तः अगस्त २०२० पर्यन्तं सम्बन्धितविवादानाम् कारणेन विक्रयः न्यूनः अभवत्, मूल्येषु (कनाडादेशस्य कैनोला इत्यस्य) न्यूनता अभवत्, येन उद्योगस्य १.५४ अरब अमेरिकी डॉलरतः २.३५ अब्ज अमेरिकी डॉलरपर्यन्तं हानिः अभवत्
कनाडादेशस्य कैनोला-आयातस्य विषये चीनस्य वर्तमानं अन्वेषणं यूरोपीयसङ्घस्य ब्राण्डी-विषये अद्यतन-अनुसन्धानस्य सदृशम् अस्ति । चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घेन शुल्कं स्थापितं ततः परं चीनदेशः अस्य अन्वेषणस्य आरम्भं कृतवान् । (लेखकः शॉन प्लोवेल्) २.
कनाडादेशस्य ग्लोबल न्यूजस्य लेखः सितम्बर् ४ दिनाङ्के, मूलशीर्षकं: कैनोला उत्पादकाः वदन्ति यत् चीनस्य प्रतिअनुसन्धानेन “एकं चिन्ताजनकं वस्तु अधिकं योजयति”चीनदेशः कनाडादेशात् कैनोला-आयातस्य विषये नूतनं डम्पिंगविरोधी अन्वेषणं प्रारभते। कृषकाः पूर्वमेव तीव्र-आर्थिक-पर्यावरण-चुनौत्यैः चिह्निते वर्षे अस्य अन्वेषणस्य सम्भाव्य-प्रभावस्य कृते सज्जाः सन्ति | चीनदेशे निर्मितानाम् विद्युत्वाहनानां, इस्पातस्य, एल्युमिनियमस्य च उपरि अधिकशुल्कं आरोपयितुं कनाडादेशस्य योजनायाः प्रतिक्रियारूपेण चीनदेशस्य एषा घोषणा अभवत्।
"एतत् अस्माकं आयस्य प्रत्यक्षं प्रभावं करिष्यति। एतत् एकं अधिकं विषयं अस्माभिः चिन्तनीयम्। एतत् वस्तुतः कुण्ठितं भवति" इति आल्टा-नगरस्य स्टर्लिंग्-नगरे स्थितस्य स्वस्य कैनोला-गोधूम-खेतस्य जॉन् मेक्की अवदत् कनाडादेशस्य कृषकाः पूर्वमेव कृषिभूमिव्ययस्य वर्धनेन सह, महङ्गानि च दबावेन सह संघर्षं कुर्वन्ति । चीनदेशस्य घोषणायाः अनन्तरं अल्बर्टा-देशे कैनोला-विपण्यमूल्यं प्रायः १ डॉलरं न्यूनीकृतम् इति म्याक्की अवदत् । एतेन तस्य परिचालन-आयः एकलक्ष-डॉलर्-पर्यन्तं न्यूनीकरिष्यते "एतत् आयं विना भविष्ये किं करिष्यामः इति पुनर्विचारः करणीयः भविष्यति।"
बीजिंगदेशः कनाडादेशे आरोपयति यत् सः अनुचितं विपण्यलाभं प्राप्तुं कैनोलानिर्यातमूल्यानि न्यूनीकरोति। चीनदेशः कनाडादेशस्य कैनोलाबीजानां, तैलस्य, रेपसीड्-आहारस्य च बृहत्तमं निर्यातविपण्यम् अस्ति । कनाडादेशस्य कानोलापरिषद् कथयति यत् चीनदेशेन सह आर्थिकक्रियाकलापः २०२३ तमे वर्षे ५ अरब डॉलरं यावत् भविष्यति। अस्मिन् वर्षे जनवरी-जून-मासयोः मध्ये कनाडादेशस्य रेपसीड् निर्यातस्य चतुर्थांशत्रयं चीनदेशाय विक्रीतम् ।
विशेषज्ञाः भविष्यवाणीं कृतवन्तः यत् चीनदेशः कनाडादेशस्य विद्युत्वाहनशुल्कस्य विरुद्धं विशिष्टकृषिक्षेत्राणि लक्ष्यं कृत्वा प्रतिकारं करिष्यति, पूर्वं च कैनोला प्रमुखं लक्ष्यं जातम् (लेखकः sean boynton, अनुवादितः qiao heng)
प्रतिवेदन/प्रतिक्रिया