समाचारं

"धौतयन्त्रे परिभ्रमणं इव"! सिचुआन्-नगरस्य एकः पुरुषः रिप् करण्ट्-इत्यस्य सम्मुखीभूय इन्डोनेशिया-देशे "सी-किङ्ग्" इत्यनेन उद्धारितः ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"साहाय्यम्‌! साहाय्यम्‌! साहाय्यम्‌!"

इन्डोनेशियादेशस्य नुसा पेनिडाद्वीपे साहाय्यार्थं क्रन्दनेन शान्तिः भङ्गः अभवत् । नीलसमुद्रे एकः आकृतिः समुद्रे सङ्घर्षं कुर्वन् आसीत्, जलेन सह ऊर्ध्वं अधः च प्लवति स्म । फसितः पुरुषः तीरं प्रति तरितुं प्रयत्नं कृतवान्, परन्तु तरङ्गैः अधिकाधिकं दूरं आकृष्यमाणः इव महती तरङ्गः आहतः, सः जले प्रायः मग्नः अभवत्

पर्यटकैः गृहीतस्य ३ निमेषाधिकस्य भिडियोमध्ये कश्चन जीवनबौयः समुद्रे क्षिप्तुं प्रयत्नं कृतवान्, परन्तु तस्य सहायता न अभवत् जीवनबौयः तरङ्गैः शीघ्रमेव तटे धकेलितः। यदा सर्वे अत्यन्तं चिन्तिताः आसन् तदा एव एकः श्यामकेशः जीवनरक्षकं उद्धृत्य फसितस्य व्यक्तिं प्रति त्वरितवान् । यद्यपि तरङ्गाः श्यामकेशं बहुवारं डुबन्ति स्म तथापि सः फसितस्य व्यक्तिं प्रति तरितुं यथाशक्ति प्रयतते स्म । अचिरेण अन्यः पुरुषः तरति स्म, सर्वेषां प्रयत्नेन ते फसितस्य पुरुषस्य उद्धारं कृत्वा एकत्र तटे आकर्षितवन्तः ।

इन्डोनेशियादेशस्य एकस्मिन् द्वीपे सिचुआन्-नगरस्य एकः पुरुषः उद्धारितः

एतत् नुसा पेनिडा इत्यत्र सेप्टेम्बर्-मासस्य चतुर्थे दिनाङ्कस्य अपराह्णे अभवत् । रेड स्टार न्यूज इत्यस्य संवाददातृभिः ज्ञातं यत् फसितः व्यक्तिः सिचुआन्-नगरस्य पुरुषः आसीत् यदा सः डुबति स्म तदा सः घटनास्थले बहुभिः जनाभिः उद्धारितः । अयं भिडियो अन्तर्जालमाध्यमेन बहुधा प्रसारितः अस्ति, यत्र एककोटिभ्यः अधिकाः दृश्याः सन्ति, "एतत् आपदातः जीवितस्य विषये अस्ति, परन्तु कस्यचित् उद्धाराय स्वजीवनस्य जोखिमस्य विषये अपि अस्ति" इति।

संवाददाता विडियोमध्ये उद्धारितस्य पुरुषस्य सम्पर्कं कृतवान् सः अवदत् यत् सः नान्चोङ्ग्, सिचुआन्-नगरस्य अस्ति, एषा तस्य स्नातकयात्रा आसीत्, सः सितम्बर-मासस्य १० दिनाङ्कस्य समीपे विश्वविद्यालये अध्ययनार्थं चीनदेशं प्रति प्रत्यागन्तुं योजनां कृतवान्।सः इदानीं चीनदेशं प्रति प्रत्यागमनं स्थगयितुं योजनां करोति यतः सः तस्य प्राणान् रक्षितस्य श्यामकेशस्य पुरुषस्य अन्वेषणं कर्तुम् इच्छति ।"यदि अहम् इदानीं चीनदेशं गच्छामि तर्हि अस्मिन् जीवने पुनः कदापि परस्परं न पश्यामः। अहं जीवनपर्यन्तं यथार्थतया पश्चातापं करिष्यामि। एषा भावना अतीव असहजः अस्ति।

उद्धारितः सन् सिचुआन्-नगरस्य पुरुषः श्यामकेशस्य पुरुषेण सह समूहचित्रं गृहीतवान्

नुसा पेनिडा इन्डोनेशियादेशस्य बाली-नगरस्य दक्षिणपूर्वदिशि स्थितः अपतटीयद्वीपः अस्ति । उद्धारितः पुरुषः जिओ वाङ्गः २० वर्षीयः अस्ति, सः सिचुआन्-नगरस्य नान्चोङ्ग-नगरात् आगतः ।

६ सितम्बर् दिनाङ्के यदा रेड स्टार न्यूज इत्यस्य संवाददाता जिओ वाङ्ग इत्यनेन सह सम्पर्कं कृतवान् तदा सः टैक्सीयानेन नुसा पेनिडा द्वीपे युवानां छात्रावासं प्रति गच्छति स्म । सः स्वस्य त्रातारं श्यामकेशं अन्विष्य वार्ताम् अन्तर्जालद्वारा स्थापयति स्म, अनेके नेटिजनाः तस्मै सुरागं दत्तवन्तः । "मया श्रुतं यत् सः पुर्तगाली भवेत्, अथवा सः अस्मिन् युवा छात्रावासे एव तिष्ठति स्म।" to that youth hostel, द्वौ वा त्रयः वा घण्टाः यावत् समयः स्यात्, सः च अवदत् यत् सः तत् कर्तुं न शक्नोति इति।

परन्तु क्षियाओ वाङ्गः अवदत् यत् चीनदेशं प्रति प्रत्यागमनं स्थगयति चेदपि सः श्यामकेशं अन्वेष्टुम् इच्छति।

जिओ वाङ्गः दिवसद्वयात् पूर्वं संवाददातृभ्यः रोमाञ्चकारीं दृश्यं स्मरणं कृतवान् सः अवदत् यत् सः अद्यापि विलम्बितभयं अनुभवति।

क्षियाओ वाङ्गः अवदत् यत् एषा एकलयात्रा आसीत् यत् सः महाविद्यालयं गमनात् पूर्वं कृतवान्, यदा सः समुद्रतटे उपविष्टः आसीत्, तदा सः क्रमेण समुद्रे व्याप्तः अभवत् "एकः तरङ्गः मां आहतवान्, शीघ्रमेव मां आकर्षितवान्" इति। " " .

सः अवदत् यत् यद्यपि सः तरितुं शक्नोति तथापि सः चीर-धारा इति न जानाति स्म, पुनः तीरं प्रति तरितुं प्रयत्नं कृतवान्, परन्तु निष्फलम् "अहं प्रायः षड्-सप्त-निमेषान् यावत् धारयित्वा बहु जलं पिबितवान्। अहं।" वास्तवम् अहं म्रियमाणः इव अनुभूतवान्।"

यदा सः श्रान्तः, चेतनां त्यक्तुं प्रवृत्तः च आसीत् तदा एव क्षियाओ वाङ्गः अवदत् यत् सः एकं श्यामकेशं दीर्घदाढ्यं च पुरुषं निराशतया तरन्तं दृष्टवान्। सः अन्यपक्षस्य अपि आङ्ग्लभाषायां "are you ok? (are you okay)" इति वदन्तं श्रुतवान्, अस्मिन् समये तस्य चेतना पूर्वमेव किञ्चित् धुन्धला आसीत् ।

सः अवदत् यत् सः "एक्वामैन्" इति चलच्चित्रं दृष्टवान्, यतः चलच्चित्रे अपि एतादृशः दृश्यः अस्ति, तस्मात् सः एकदा तस्य मतिभ्रमः इति चिन्तितवान् । यावत् सः अन्यपक्षं प्रति "आम्" इति प्रतिक्रियां दत्तवान् तथा च श्यामकेशः तरणवलयम् अयच्छत् यस्मिन् क्षणे सः तरणवलयम् अस्पृशति स्म, तत् अधिकं वास्तविकं अनुभूतम्। तदनन्तरं ते तरणवलयम् आदाय तीरे जनाभिः तटे कर्षिताः ।

क्षियाओ वाङ्गः तटे उद्धारितः

उद्धार्य तटे आगत्य सः ज्ञातवान् यत् सः कृष्णवर्णीयः पुरुषः एव तं उद्धारितवान् , including 'sea king', red pants अहं तान् पुरुषान्, तीरे ये जनाः पाशं आकर्षयन्ति स्म, ये जनाः मम कृते "सहायता" इति उद्घोषयन्ति स्म, तेषां स्मरणं करिष्यामि।

जिओ वाङ्गः अवदत् यत् एषः एव मृत्युसमीपः आसीत्, अपि च सः स्वस्य wechat moments इति पत्रिकायां "it's good to be alive" इति अपि लिखितवान् । अद्यापि तस्य कण्ठः महतीभिः तरङ्गैः आहतः भवति ।

घटनायाः अनन्तरं तस्य परिवारः तस्य विषये चिन्तितः आसीत्, परन्तु उद्धारकस्य अन्वेषणे अपि तस्य समर्थनं कृतवान् ।

स्वस्य अभयम् अपेक्ष्य अन्ये कथं तं तारयन्ति स्म इति स्मरणं कृत्वा सः मुखं अपि आच्छादयित्वा रोदिति स्म । क्षियाओ वाङ्गः अवदत् यत् सः गतरात्रौ सर्वाम् अस्य विषये चिन्तितवान् यत् "अहं तत्रैव शयनं कृतवान्। अहं बहु श्रान्तः आसम्, मम मनः शून्यं जातम्, अन्यैः स्मारितस्य अनन्तरमेव सः अवदत्। thank you" to them. , एकं समूहचित्रं त्यक्तवान्।

क्षियाओ वाङ्गः अवदत् यत् सः परपक्षस्य सम्पर्कसूचनाः न त्यक्तवान् इति खेदं अनुभवति "यदि अहम् अधुना चीनदेशं प्रत्यागच्छामि तर्हि अस्मिन् जीवने पुनः कदापि परस्परं न पश्यामः। अहं जीवनपर्यन्तं यथार्थतया पश्चातापं करिष्यामि। एषा भावना अतीव असहजः अस्ति।" ." अतः सः साहाय्यं अन्वेष्टुं आग्रहं कृतवान् । उपकारकः ।

तटे उद्धारितस्य भूरेण केशस्य पुरुषस्य कृते क्षियाओ वाङ्गः धन्यवादं दत्तवान्

जिओ वाङ्गः "तस्य कृते सम्यक् कृतज्ञतां प्रकटयितुम् इच्छति। अहं तस्मै वक्तुम् इच्छामि यत् तस्य विना अहं तस्मिन् समुद्रे वास्तवमेव मृतः भवेयम् परन्तु यदि सः अद्यापि बहुप्रयत्नस्य अनन्तरं तत् अन्वेष्टुं असफलः भवति तर्हि सः आशास्ति चीनदेशं प्रति प्रत्यागन्तुं पश्चात् अन्यमाध्यमेन तस्य व्यक्तिस्य अनुसन्धानं कृतम् ।

तत् संवाददाता दृष्टवान्अनेके नेटिजनाः सामाजिकमञ्चेषु सन्देशान् स्थापितवन्तः येन जिओ वाङ्गः जनान् अन्वेष्टुं साहाय्यं करोति।

अन्ते सः सर्वेभ्यः अपि स्मारयितुम् इच्छति स्म यत् बहिः गच्छन् सुरक्षायाः विषये ध्यानं ददातु, केवलं फोटो वा भिडियो वा ग्रहीतुं स्वजीवनस्य जोखिमं न कुर्वन्तु "वास्तवतः एतत् अतीव खतरनाकम् अस्ति। सर्वे 'एक्वामैन्' इत्यनेन सह न मिलन्ति।"

"अदृश्यहत्यारा" रिप करंट

उच्चतरङ्गानाम् इव रिप्-धारा प्रायः तावत् अप्रत्यक्षं गच्छन्ति यावत् तेषु व्यक्तिः न गृह्यते । कस्मिन् अपि मौसमे, अनेकप्रकारस्य समुद्रतटेषु च रिप्-धारा भवितुं शक्नोति । जलान्तरं जनान् न कर्षति, अपितु तीरात् दूरं कर्षति ।

रिप-धाराणां पूर्वानुमानं, परिचयः च कथं भवति ? आपत्कालीनप्रबन्धनमन्त्रालयस्य प्रचारशिक्षाकेन्द्रं निम्नलिखितपद्धतीनां सन्दर्भं कर्तुं स्मारयति यत् उच्चस्थाने स्थित्वा चीरधारा द्रष्टुं सुकरं भवति, समुद्रजलस्य वर्णः च उभयतः भिन्नः भवति रिप् धाराः गभीराः धाराः सन्ति, येषु अधिकांशः कृष्णवर्णः भवति, प्रायः बहु अवसादं च वहति । न्यूनज्वाराः बृहत्तरङ्गाः च चीरधाराणां कारणं भवितुं अधिकं सम्भावनाः सन्ति कृपया समुद्रतटं गन्तुं पूर्वं स्थानीयज्वारस्य तरङ्गस्य च पूर्वानुमानं पश्यन्तु।

यदा रिप् करण्ट् इत्यस्य सम्मुखीभवति तदा शान्तं भवितुं महत्त्वपूर्णम् अस्ति । रिप्-धारा भवन्तं विक्षिप्तं वा तटं प्रति तरितुं असमर्थं वा त्यजति, परन्तु आतङ्कः केवलं संकटं वर्धयति । यदि भवन्तः अकस्मात् रिप-धारायां गृहीताः सन्ति तर्हि निम्नलिखित-विन्दून् स्मर्यताम् : धारस्य विरुद्धं पुनः तटं प्रति संघर्षं न कुर्वन्तु वा रिप्-धाराः प्रायः जनान् धारा सह अधः न कर्षन्ति, प्रवाहस्य दिशां च अवलोकयन्तु तटतः साहाय्यं आह्वयन्तु;

रिप् करण्ट् इत्यनेन सह युद्धं न कुर्वन्तु, पुनः तटं प्रति तरितुं पूर्वं तस्य विसर्जनं प्रतीक्षन्तु।

(स्रोतः : चेङ्गडु वाणिज्यिक दैनिक रेड स्टार न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया